संख्याः
9:1 ततः परमेश् वरः प्रथमे सिनाई-प्रान्तरे मूसां प्रति अवदत्
मिस्रदेशात् निर्गत्य द्वितीयवर्षस्य मासस्य।
इति वदन् ।
9:2 इस्राएलस्य सन्तानाः अपि तस्य नियतसमये निस्तारपर्वं आचरन्तु
ऋतु।
9:3 अस्य मासस्य चतुर्दशे दिने सायंकाले तस्य गृहे स्थापयन्तु
नियुक्तः ऋतुः तस्य सर्वेषां संस्कारानुसारं सर्वेषां च अनुसारम्
तस्य अनुष्ठानानि, भवन्तः तत् पालनं करिष्यन्ति।
9:4 ततः मूसा इस्राएलस्य सन्तानं प्रति उक्तवान् यत् ते पालयितुम्
फसह।
9:5 ते प्रथममासस्य चतुर्दशदिने वादने निस्तारपर्वं आचरन्ति स्म
सिनै-प्रान्तरे अपि परमेश् वरः यत् किमपि तदनुसारं वर्तते
मोशेन आज्ञां दत्तवान्, इस्राएलस्य सन्तानाः अपि तथैव कृतवन्तः।
9:6 केचन पुरुषाः मृतशरीरेण दूषिताः आसन्।
तस्मिन् दिने निस्तारपर्वं न आचरितुं न शक्नुवन्, ततः पूर्वम् आगताः
तस्मिन् दिने मूसा हारूनस्य च पुरतः।
9:7 ते जनाः तं अवदन्, वयं मनुष्यस्य मृतशरीरेण दूषिताः स्मः।
अतः वयं निरोधिताः स्मः यत् वयं तस्य अर्पणं न अर्पयामः
इस्राएल-सन्ततिषु स्वस्य नियतसमये परमेश् वरः?
9:8 तदा मूसा तान् अवदत्, “स्थिर भव, अहं परमेश् वरः किं शृणोमि।”
भवतः विषये आज्ञां करिष्यति।
9:9 ततः परमेश् वरः मूसाम् अवदत् .
9:10 इस्राएलस्य सन्तानं वदतु, यदि युष्माकं वा युष्माकं वा कश्चित्
वंशजाः मृतशरीरेण अशुद्धाः भवेयुः, यात्रायां वा भविष्यन्ति
दूरतः सः परमेश् वरस् य कृते निस्तारपर्वं आचरति।
9:11 द्वितीयमासस्य चतुर्दश्यां सायंकाले तत् पालनं करिष्यन्ति, च
अखमीरेण च कटुौषधिभिः सह भक्षयन्तु।
9:12 ते तस्य कञ्चित् प्रातः यावत् न त्यक्ष्यन्ति, न च तस्य किमपि अस्थि भङ्क्ते।
निस्तारपर्वस्य सर्वविधानानुसारं ते तत् पालनं करिष्यन्ति।
9:13 किन्तु यः मनुष्यः शुद्धः, यात्रायां न भवति, सः च सहते
निस्तारपर्वं धारयतु, स एव आत्मा अपि तस्य मध्ये विच्छिन्नः भविष्यति
जनाः, यतः सः स्वस्य नियतसमये परमेश् वरस् य अर्पणं न आनयत्
ऋतुः, सः मनुष्यः स्वस्य पापं वहति।
9:14 यदि च युष्माकं मध्ये परदेशीयः निवसति, निस्तारपर्वं च आचरति
प्रभुं प्रति; निस्तारोत्सवस्य नियमानुसारं, तदनुसारं च
यथाविधि तथा स कुर्यात्, युष्माकं एकमेव नियमं स्याताम्
परदेशीयस्य देशे जातस्य च कृते।
9:15 यस्मिन् दिने निवासस्थानं उत्थापितं तस्मिन् दिने मेघः आच्छादितवान्
तंबू, अर्थात् साक्ष्यस्य तंबूः, सायंकाले च तत्र आसीत्
अग्निरूपवत् निवासस्थाने यावत्
प्रातः।
9:16 तथा सर्वदा आसीत् मेघः तत् दिवा आच्छादयति स्म, अग्निरूपं च
रात्रौ ।
9:17 यदा मेघः निवासस्थानात् उद्धृतः अभवत्, ततः परं...
इस्राएलस्य सन्तानाः प्रस्थिताः, मेघः यत्र निवसति स्म, तस्मिन् स्थाने।
तत्र इस्राएल-सन्ततिः स्व-तम्बूम् अस्थापयत्।
9:18 परमेश् वरस् य आज्ञानुसारं इस्राएलस् य सन्तानाः प्रस्थानम् अकरोत्, ततः
ते भगवतः आज्ञां स्थापयन्ति स्म, यावत् मेघः तिष्ठति स्म
निवासस्थाने ते स्वतम्बूषु आश्रितवन्तः।
9:19 यदा च मेघः बहुदिनानि निवासस्थाने दीर्घकालं यावत् स्थितवान् तदा सः...
इस्राएलस्य सन्तानाः परमेश् वरस् य आज्ञां पालनम् अकरोत्, न च प्रस्थानम् अकरोत्।
9:20 यदा मेघः कतिपयान् दिनानि निवासस्थाने आसीत् तदा एवम् अभवत्।
भगवतः आज्ञानुसारं ते स्वतम्बूषु निवसन्ति स्म,
ते परमेश् वरस् य आज्ञानुसारं प्रस्थानम् अकरोत्।
9:21 तथा च यदा मेघः सायंकालात् प्रातः यावत् तिष्ठति स्म, तत् च
मेघः प्रातःकाले उद्धृतः, ततः ते प्रस्थिताः, किं वा
दिवा वा रात्रौ वा आसीत् यत् मेघः उद्धृतः, ते यात्रां कृतवन्तः।
९:२२ वा द्विदिनम् वा मासः वा वर्षः वा मेघः इति
तस्मिन् निवासे स्थिताः इस्राएलस्य सन्तानाः
तेषां तंबूषु निवसन्ति स्म, न प्रयान्ति स्म, किन्तु तत् उद्धृत्य ते
यात्रां कृतवान् ।
9:23 परमेश् वरस् य आज्ञानुसारं ते तंबूषु विश्रामं कृतवन्तः
ते परमेश् वरस् य आज्ञां गतवन्तः, ते यस् य आज्ञां पालितवन्तः
प्रभु, मूसाहस्तेन परमेश् वरस् य आज्ञानुसारम्।