संख्याः
8:1 ततः परमेश् वरः मूसाम् अवदत् .
8:2 हारूनं वद, तं वद, यदा त्वं दीपान् प्रज्वालयसि तदा
सप्त दीपाः दीपकस्य उपरि प्रकाशं दास्यन्ति।
8:3 हारूनः एवम् अकरोत्; सः तस्य दीपान् प्रज्वलितवान्
दीपकपात्रं यथा परमेश् वरः मूसाम् आज्ञापितवान्।
8:4 दीपकस्य एतत् कार्यं ताडितसुवर्णस्य, दण्डपर्यन्तं आसीत्
तस्य पुष्पाणि यावत् ताडितकार्यम् आसीत्
प्रतिरूपं यत् परमेश् वरः मूसां दर्शितवान्, अतः सः दीपकं कृतवान्।
8:5 ततः परमेश् वरः मूसाम् अवदत् .
8:6 इस्राएल-सन्ततिभ्यः लेवी-जनानाम् आदाय शुद्धिं कुरुत।
8:7 एवं च त्वं तान् शुद्धिं कर्तुं कुरु: जलं सिञ्चतु
तेषां उपरि शुद्धिं कुर्वन्तः, तेषां सर्वं मांसं मुण्डयन्तु, तान् च कुर्वन्तु
तेषां वस्त्राणि प्रक्षाल्य तथा च स्वं स्वच्छं कुर्वन्तु।
8:8 ततः ते एकं वृषभं तस्य मांसार्पणेन सह गृह्णन्तु, उत्तमम् अपि
पिष्टं तैलमिश्रितं, अन्यं वृषभं च त्वं क
पापहवे ।
8:9 त्वं च लेवीनां निवासस्थानस्य पुरतः आनयसि
सङ्घः, त्वं च सर्व्वं बालकानां सभां सङ्गृहीष्यसि
इस्राएलस्य एकत्र।
8:10 त्वं लेवीन् परमेश् वरस् य समक्षं आनयसि, तस् य सन्तानान् च
इस्राएलः लेवीनां उपरि हस्तान् स्थापयिष्यति।
8:11 हारूनः लेवीजनानाम् अर्पणार्थं परमेश् वरस्य समक्षं अर्पयिष्यति
इस्राएलस्य सन्तानाः परमेश्वरस्य सेवां कर्तुं शक्नुवन्ति।
8:12 लेवीयः वृषभानां शिरसि हस्तान् स्थापयिष्यन्ति।
एकं च पापहवे, अपरं च क
लेवीनां प्रायश्चित्तार्थं परमेश् वराय होमबलिः।
8:13 त्वं लेवीनां हारूनस्य पुत्राणां च पुरतः स्थापयिष्यसि
तानि परमेश् वराय अर्पणं कुरुत।
8:14 एवं त्वं इस्राएलसन्ततिभ्यः लेवीनां पृथक् करिष्यसि।
लेवीयाः च मम स्युः।
8:15 ततः परं लेवीयाः सेवां कर्तुं प्रविशन्ति
समागमस्य निवासस्थानम्, त्वं तान् शुद्ध्य अर्पयिष्यसि
तान् अर्पणार्थं।
8:16 यतः ते इस्राएलस्य सन्तानात् मम कृते पूर्णतया दत्ताः।
सर्वेषां प्रथमजातस्य स्थाने अपि प्रत्येकं गर्भं उद्घाटयन्तः तादृशानां स्थाने
इस्राएलस्य सन्तानं मया तानि मम समीपं नीतानि।
8:17 यतः इस्राएलस्य प्रथमजाताः सर्वे मम सन्ति, मनुष्याः च
beast: यस्मिन् दिने अहं मिस्रदेशे सर्वान् प्रथमजातान् मारितवान् अहं
तान् मम कृते पवित्रं कृतवान्।
8:18 मया च लेवीनां सर्वेषां प्रथमजातानां कृते गृहीताः
इजरायल् ।
8:19 मया लेवीजनाः हारूनस्य तस्य पुत्राणां च कृते उपहाररूपेण दत्ताः
इस्राएलस्य सन्तानानां मध्ये, तस्य सन्तानानां सेवां कर्तुं
इस्राएलः सभागृहे प्रायश्चित्तं कर्तुं च
इस्राएलस्य सन्तानानां कृते, सन्तानानां मध्ये व्याधिः न भवेत्
इस्राएलस्य यदा इस्राएलस्य सन्तानाः पवित्रस्थानस्य समीपं आगच्छन्ति।
8:20 मूसा, हारूनः, सर्वेषां सन्तानसङ्घः च
इस्राएलः, यथा परमेश् वरः आज्ञापितवान्, तथैव लेवीनां प्रति अकरोत्
मूसा लेवीनां विषये इस्राएलस्य सन्तानाः तान् प्रति तथैव अकरोत्।
8:21 लेवीयः शुद्धाः अभवन्, ते स्ववस्त्राणि प्रक्षालितवन्तः। तथा हारून
तान् परमेश् वरस् य समक्षं बलिरूपेण अर्पितवान्; हारूनः प्रायश्चित्तं कृतवान्
तेषां शुद्ध्यर्थं।
8:22 ततः परं लेवीयः निवासस्थाने स्वसेवां कर्तुं प्रविष्टाः
हारूनस्य पुत्राणां च समक्षं सङ्घस्य यथा परमेश् वरः कृतवान्
लेवीनां विषये मोशेन आज्ञापितम्, तेभ्यः अपि तथैव अकरोत्।
8:23 ततः परमेश् वरः मूसाम् अवदत् .
8:24 एतत् एव लेवीयानां भवति, पञ्चविंशतिवर्षेभ्यः
वृद्धाः ऊर्ध्वाः च ते प्रविशन्ति सेवां प्रतीक्षितुं
सङ्घस्य निवासस्थानम् : १.
8:25 पञ्चाशत् वर्षेभ्यः च ते प्रतीक्षां निवर्तयिष्यन्ति
तस्य सेवां न पुनः सेविष्यामि।
8:26 किन्तु भ्रातृभिः सह निवासस्थाने सेवां करिष्यन्ति
सङ्घः, आरोपं पालयितुम्, सेवां च न करिष्यति। एवं भविष्यति
त्वं लेवीनां आज्ञां स्पृशन् कुरु।