संख्याः
7:1 यस्मिन् दिने मूसा पूर्णतया स्थापितवान् तस्मिन् दिने
तम्बूम् अभिषिक्तं पवित्रं च कृत्वा सर्वेषां
तस्य यन्त्राणि, वेदी च तस्य सर्वाणि पात्राणि च, आसीत्
तान् अभिषिक्तवान् पवित्रं च कृतवान्;
7:2 यत् इस्राएलस्य राजपुत्राः स्वपितृगृहप्रमुखाः ये...
गोत्राधिपाः, गणितानां च अधिपतयः आसन्।
अर्पितः : १.
7:3 ततः ते स्वबलिदानं परमेश्वरस्य समक्षं षट् आच्छादितशकटाः,...
द्वादश वृषभाः; राजपुत्रद्वयस्य शकटं, प्रत्येकं वृषभं च
ते तान् निवासस्थानस्य पुरतः आनयन्ति स्म।
7:4 ततः परमेश् वरः मूसाम् अवदत् ,
७:५ तेभ्यः गृहाण, येन ते निवासस्थानस्य सेवां कर्तुं शक्नुवन्ति
सङ्घः; तानि च लेवीभ्यः सर्वेभ्यः दास्यसि
पुरुषः स्वसेवानुसारम्।
7:6 ततः मोशेः शकटाः गोः च गृहीत्वा लेवीभ्यः दत्तवान्।
7:7 सः गेर्शोनस्य पुत्रेभ्यः द्वौ शकटौ चत्वारि वृषभान् च दत्तवान् यथा
तेषां सेवा : १.
7:8 चत्वारि शकटानि अष्टौ च मेरारीपुत्रेभ्यः दत्तवान्।
तेषां सेवानुसारं हारूनस्य पुत्रस्य इथामारस्य हस्ते
पुरोहितः ।
7:9 किन्तु कोहतस्य पुत्रेभ्यः कञ्चित् न दत्तवान् यतः तेषां सेवा
तेषां अभयारण्यम् आसीत् यत् तेषां उपरि सहनीयाः
स्कन्धौ ।
७:१० राजपुत्राः च यस्मिन् दिने वेदीयाः समर्पणार्थं अर्पितवन्तः
अभिषिक्तः आसीत्, राजपुत्राः अपि वेदीयाः पुरतः स्वस्य अर्पणं कृतवन्तः।
7:11 ततः परमेश् वरः मूसाम् अवदत् , “ते प्रत्येकं स्वस्य बलिदानं समर्पयिष्यन्ति।”
राजकुमारः स्वदिने, वेदीसमर्पणार्थम्।
7:12 यः प्रथमदिने स्वस्य अर्पणं कृतवान् सः नहशोनः पुत्रः आसीत्
यहूदागोत्रस्य अम्मीनादाबः।
7:13 तस्य बलिदानं एकं रजतपात्रं, तस्य भारः एक...
शतं त्रिंशत् शेकेलं, सप्ततिशेकेलस्य एकं रजतकटोरा, अनन्तरं
पवित्रस्थानस्य शेकेलम्; उभौ सूक्ष्मपिष्टपूर्णौ आस्ताम्
मांसार्पणार्थं तैलेन सह मिश्रितम्।
7:14 धूपपूर्णं दशशेकेलसुवर्णस्य एकं चम्मचम्।
7:15 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
7:16 पापबलिदानार्थं बकबकानाम् एकः ।
7:17 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् नहशोनस्य बलिदानम् आसीत्
अम्मीनादबस्य पुत्रः ।
7:18 द्वितीयदिने इस्साकरराजकुमारः ज़ुआरस्य पुत्रः नथनीलः अकरोत्
प्रस्तावः:
7:19 सः स्वस्य अर्पणार्थं एकं रजतपात्रं दत्तवान्, यस्य भारः आसीत्
शतं त्रिंशत् शेकेलं, सप्ततिशेकेलस्य एकं रजतकटोरा, अनन्तरं
पवित्रस्थानस्य शेकेलम्; उभौ सूक्ष्मपिष्टपूर्णौ मिश्रितौ
मांसार्पणार्थं तैलेन सह : १.
7:20 एकं चम्मचं दशशेकेल् सुवर्णं धूपपूर्णम्।
7:21 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
7:22 पापबलिदानार्थं बकबकानाम् एकः।
7:23 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् नथनीलस्य बलिदानम् आसीत्
ज़ुआरस्य पुत्रः।
7:24 तृतीये दिने एलियाबः हेलोनस्य पुत्रः, यस्य वंशजः
जबबुलनः, अर्पणं कृतवान्।
7:25 तस्य अर्पणं एकं रजतपात्रं यस्य भारः शतः आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:26 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम्।
7:27 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
7:28 पापबलिदानार्थं बकबकानाम् एकः।
7:29 शान्तिबलिदानार्थं च द्वौ गोवः, पञ्च मेषाः, पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् एलियाबस्य बलिदानम् आसीत्
हेलोनस्य पुत्रः ।
7:30 चतुर्थे दिने एलीजुरः शेदेउरस्य पुत्रः, तस्य वंशजः
रूबेन्, अर्पणं कृतवान् :
7:31 तस्य नैवेद्यं एकं रजतपात्रं शतभारं आसीत्
त्रिंशत् शेकेल्, सप्तति शेकेलस्य एकं रजतकटोरा, शेकेलस्य अनुसारं
अभयारण्यम्; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:32 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम्।
7:33 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
७:३४ पापबलिदानार्थं बकबकानाम् एकः ।
7:35 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषशावकाः, एतत् एलिजुरस्य अर्पणम् आसीत्
शेदेउरस्य पुत्रः ।
7:36 पञ्चमे दिने ज़ुरिशद्दैपुत्रः शेलुमीएलः, तस्य राजपुत्रः
शिमोनस्य सन्तानाः, अर्पितवन्तः।
7:37 तस्य अर्पणं एकं रजतपात्रं यस्य भारः शतः आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:38 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम्।
7:39 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
७:४० पापबलिदानार्थं बकबकानाम् एकः ।
7:41 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् शेलुमीएलस्य बलिदानम् आसीत्
ज़ुरिशद्दायस्य पुत्रः।
7:42 षष्ठे दिने एलियासफः देऊएलस्य पुत्रः, यस्य वंशजः
गद्, अर्पितः : १.
७:४३ तस्य अर्पणं शतभारस्य एकं रजतपात्रम् आसीत्
त्रिंशत् शेकेल्, सप्तति शेकेलस्य रजतस्य कटोरा, शेकेलस्य अनुसारं
अभयारण्यम्; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:44 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम्।
7:45 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षीयः मेषः, दग्धस्य कृते
अर्पणम् : १.
7:46 पापबलिदानार्थं बकबकानाम् एकः ।
7:47 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् एलियासफस्य बलिदानम् आसीत्
देयूएलस्य पुत्रः।
7:48 सप्तमे दिने अम्मीहूदस्य पुत्रः एलीशामा बालकराजकुमारः
एफ्राइमस्य, अर्पितः: १.
7:49 तस्य अर्पणं एकं रजतपात्रं यस्य भारः शतम् आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:50 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम्।
7:51 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षस्य मेषः, दग्धस्य कृते
अर्पणम् : १.
7:52 पापबलिदानार्थं बकबकानाम् एकः ।
7:53 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् एलीशामस्य बलिदानम् आसीत्
अम्मिहुदस्य पुत्रः ।
7:54 अष्टमे दिने पेदाहज़ूरस्य पुत्रं गमालीएलं अर्पणं कृतवान्
मनश्शेः सन्तानाः : १.
7:55 तस्य नैवेद्यं एकं रजतपात्रं शतभारम् आसीत्
त्रिंशत् शेकेल्, सप्तति शेकेलस्य एकं रजतकटोरा, शेकेलस्य अनुसारं
अभयारण्यम्; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:56 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम् ।
7:57 एकः वृषभः, एकः मेषः, एकः प्रथमवर्षस्य मेषः, दग्धस्य कृते
अर्पणम् : १.
7:58 पापबलिदानार्थं बकबकानाम् एकः ।
7:59 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् गमलीएलस्य बलिदानम् आसीत्
पेदाहजुरस्य पुत्रः ।
7:60 नवम्यां दिने गिदोनीपुत्रः अबिदानः, यस्य वंशजः
बेन्जामिन, प्रस्तावितः : १.
7:61 तस्य नैवेद्यं एकं रजतपात्रं यस्य भारः शतम् आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:62 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम् ।
7:63 एकः वृषभः, एकः मेषः, एकः मेषः प्रथमवर्षस्य, दग्धस्य कृते
अर्पणम् : १.
७ - ६४ - एकः बकबकः पापबलिदानार्थम् ।
7:65 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् अबिदानस्य अर्पणम् आसीत्
गिदोनी इत्यस्य पुत्रः ।
7:66 दशमे दिने अम्मिषद्दैपुत्रः अहिएजरः बालकराजकुमारः
दानस्य, अर्पितः : १.
7:67 तस्य नैवेद्यं एकं रजतपात्रं यस्य भारः शतम् आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:68 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम् ।
7:69 एकः वृषभः, एकः मेषः, एकः मेषः प्रथमवर्षस्य, दग्धस्य कृते
अर्पणम् : १.
७:७० पापबलिदानार्थं बकबकानाम् एकः ।
7:71 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् अहीजेरस्य बलिदानम् आसीत्
अम्मिषद्दायस्य पुत्रः ।
७:७२ एकादश्यां दिने पगियलः ओक्रान्पुत्रः, तस्य सन्तानराजकुमारः
आशेर्, अर्पितः : १.
7:73 तस्य अर्पणं एकं रजतपात्रं यस्य भारः शतम् आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
7:74 धूपपूर्णं दशशेकेलस्य एकं सुवर्णचम्मचम् ।
7:75 एकः वृषभः, एकः मेषः, एकः मेषः प्रथमवर्षस्य, दग्धस्य कृते
अर्पणम् : १.
७ - ७६ - एकः बकपुच्छः पापबलिदानार्थम् ।
7:77 शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, प्रथमवर्षस्य पञ्च मेषाः, एतत् पगिएलस्य अर्पणम् आसीत्
ओक्रान् इत्यस्य पुत्रः ।
7:78 द्वादश्यां दिने अहिरा एनान् पुत्रः सन्तानराजकुमारः
नफ्ताली, अर्पित: १.
7:79 तस्य नैवेद्यं एकं रजतपात्रं यस्य भारः शतम् आसीत्
त्रिंशत् शेकेल्, एकं रजतपात्रं सप्तति शेकेलम्, शेकेलस्य अनुसरणं च
अभयारण्यस्य; उभौ सूक्ष्मपिष्टपूर्णौ तैलमिश्रितौ क
मांसार्पणम् : १.
७:८० दशशेकेलस्य एकः सुवर्णचम्मचः धूपपूर्णः ।
7:81 एकः वृषभः, एकः मेषः, एकः मेषः प्रथमवर्षस्य, दग्धस्य कृते
अर्पणम् : १.
७ - ८२ - एकः बकपुत्रः पापबलिदानार्थम् ।
७ - ८३ - शान्तिबलिदानार्थं च द्वौ वृषौ पञ्च मेषौ पञ्च सः
बकं, पञ्च मेषाः प्रथमवर्षस्य: एतत् अहिरस्य अर्पणम् आसीत् the
एनान् पुत्रः ।
७ - ८४ - इदम् वेद्याः समर्पणम् आसीत्, यस्मिन् दिने तस्याः अभिषिक्तः अभवत् ।
इस्राएलस्य राजपुत्रैः द्वादश रजतस्य द्वादश रजतस्य च
कटोराः, द्वादश चम्मचाः सुवर्णस्य : १.
7:85 प्रत्येकं शतत्रिंशत् शेकेल् भारं रजतस्य प्रत्येकं कटोरा
सप्ततिः: सर्वाणि रजतपात्राणि द्वौ सहस्रचतुःशतभाराः आसन्
पवित्रस्थानस्य शेकेलस्य अनुसरणं कृत्वा शेकेलम्।
7:86 सुवर्णचम्मचाः द्वादश धूपपूर्णाः दशशेकेलभाराः आसन्
एकैकं पवित्रस्थानस्य शेकेलस्य अनुसरणं कृत्वा चम्मचानां सर्वं सुवर्णम्
शतं विंशति शेकेलम् आसीत्।
7:87 होमबलिदानार्थं सर्वे वृषभाः द्वादश वृषभाः मेषाः आसन्
द्वादश, प्रथमवर्षस्य मेषाः द्वादश, तेषां मांसबलिभिः सह।
पापहवे च बकबालकं द्वादश।
७ - ८८ - शान्तिबलिदानार्थं च सर्वे वृषभाः विंशतिः आसन्
चत्वारः वृषभाः, मेषाः षष्टिः, बस्तयः षष्टिः, मेषाः च
प्रथमवर्ष षष्टिः। एतत् वेदीयाः समर्पणम् आसीत्, तदनन्तरं तत्
अभिषिक्तः आसीत् ।
7:89 यदा मूसा सभागृहं वक्तुं गतः
तेन सह, तदा सः एकस्य वाणीं श्रुतवान् यत् सः तस्मै वदति स्म
दयापीठं यत् साक्ष्यपोतस्य उपरि आसीत्, तयोः मध्येतः
करुबाः, सः तम् अवदत्।