संख्याः
6:1 ततः परमेश् वरः मूसाम् अवदत् .
6:2 इस्राएलस्य सन्तानं वद, तान् वदतु, यदा मनुष्यः वा
नासरीयस्य व्रतं कर्तुं, विरहं कर्तुं स्त्री पृथक् करिष्यति
स्वयमेव परमेश् वरस् य समीपं गतः।
6:3 सः मद्यात् मद्यपानात् च विच्छिद्य न पिबेत्
मद्यस्य मद्यस्य मद्यस्य मद्यस्य वा न पिबेत्
द्राक्षामद्यं न आर्द्रद्राक्षां खादन्तु, शुष्कं वा।
6:4 विरहस्य सर्वदिनानि सः किमपि न खादिष्यति यत्
बेलवृक्षः, गुटिकाद् अपि कूर्चापर्यन्तम्।
६:५ तस्य विरहव्रतस्य सर्वदिनानि क्षुरः न आगमिष्यति
तस्य शिरः: यावत् दिवसाः पूर्णाः न भवन्ति, येषु सः पृथक् करोति
स्वयं परमेश्वराय पवित्रः भविष्यति, तस्य कुण्डलानि च मुञ्चति
तस्य शिरस्य केशाः वर्धन्ते।
6:6 येषु दिनेषु सः परमेश् वरस्य कृते विरक्तः भवति, तेषु सर्वेषु दिनेषु सः आगमिष्यति
न मृतशरीरम्।
6:7 सः पितुः मातुः वा कृते आत्मानं अशुद्धं न करिष्यति यतः
भ्रातुः, भगिन्याः कृते वा, यदा ते म्रियन्ते: यतः अभिषेकः
तस्य ईश्वरस्य शिरसि अस्ति।
6:8 विरहस्य सर्वदिनानि सः भगवतः पवित्रः अस्ति।
6:9 यदि कश्चित् तेन सहसा म्रियते, तस्य शिरः दूषितं च करोति
तस्य अभिषेकः; ततः सः स्वस्य दिने शिरः मुण्डनं करिष्यति
शुद्धिं कृत्वा सप्तमे दिने तत् मुण्डनं करिष्यति।
6:10 अष्टम्यां च कच्छपद्वयं कपोतबालद्वयं वा आनयेत्।
पुरोहिताय, सभासदं प्रति।
6:11 पुरोहितः एकं पापबलिम् अपरं च अर्पयेत्
होमबलिम्, तस्य प्रायश्चित्तं च कुरुत, येन सः पापं कृतवान्
मृतः तस्मिन् एव दिने तस्य शिरः पवित्रं करिष्यति।
6:12 स च स्वस्य विरहदिनानि परमेश् वराय अभिषेकं करिष्यति, च...
प्रथमवर्षस्य मेषं अपराधबलिरूपेण आनयिष्यति, किन्तु...
पूर्वदिनानि नष्टानि भविष्यन्ति, यतः तस्य विरहः दूषितः अभवत्।
6:13 अयं च नासरीयस्य नियमः यदा तस्य विरहस्य दिवसाः भवन्ति
पूर्णः, सः तंबूद्वारे आनीयिष्यते
सङ्घः : १.
6:14 सः प्रथमस्य मेषस्य एकं मेषं परमेश्वराय स्वबलिदानं करिष्यति
वर्षं होमबलिदानार्थं निर्दोषं, प्रथमस्य मेषस्य एकं मेषं च
वर्षं निर्दोषं पापबलिदानार्थं, एकं मेषं निर्दोषं च
शान्ति हवः, २.
6:15 अखमीरस्य रोटिकायाः टोप्याः, तैलमिश्रितस्य सूक्ष्मपिष्टस्य पिष्टाः।
तैलेन अभिषिक्तानाम् अखमीरी रोटिकानां च मांसानि च
अर्पणं, तेषां पेयं च।
6:16 पुरोहितः तान् परमेश् वरस् य समक्षं आनयति, स्वपापं च समर्पयिष्यति
बलिदानं तस्य होमबलिं च।
6:17 स च मेषं शान्तिबलिदानार्थं समर्पयिष्यति
प्रभो, अखमीरी रोटिकायाः टोपलेन सह, याजकः अपि अर्पणं करिष्यति
तस्य मांसार्पणं, तस्य पेयं च।
6:18 नासरी च स्ववियोगस्य शिरः मुण्डनं करिष्यति द्वारे
सभागृहं शिरसि केशान् गृह्णीयात्
तस्य विरहस्य, यज्ञस्य अधः स्थिते अग्नौ स्थापयित्वा
शान्ति हविषाम् ।
6:19 पुरोहितः मेषस्य सिक्तं स्कन्धं एकं च गृह्णीयात्
टोपलात् अखमीरी पिष्टकं, एकं च अखमीरी वेफं, शाल्
तानि नासरीयस्य केशान् अनुसृत्य हस्तेषु स्थापयतु
वियोगः मुण्डितः भवति : १.
6:20 याजकः तान् परमेश् वरस् य समक्षं क्षोभयत् यम्
पुरोहिताय पवित्रं, तरङ्गस्तनेन च स्कन्धेन च: तथा
तदनन्तरं नासरी मद्यं पिबति।
6:21 एषः प्रतिज्ञातस्य नासरीयाः तस्य अर्पणस्य च नियमः
तस्य वियोगाय परमेश् वरः, तदतिरिक्तं तस्य हस्तः प्राप्स्यति।
यथा प्रतिज्ञां कृतवान्, तथैव स्वस्य नियमानुसारं कर्तव्यः
वियोगः ।
6:22 ततः परमेश् वरः मूसाम् अवदत् .
6:23 हारूनं तस्य पुत्रान् च कथयतु, एवं भवन्तः आशीर्वादं दास्यथ
इस्राएलस्य सन्तानाः तान् कथयन्।
6:24 परमेश् वरः त्वां आशीर्वादं ददातु, त्वां च रक्षतु।
6:25 परमेश् वरः भवतः उपरि स्वमुखं प्रकाशयतु, भवतः प्रति अनुग्रहं कुरु।
6:26 परमेश् वरः त्वां प्रति मुखं उत्थाप्य शान्तिं ददातु।
6:27 ते मम नाम इस्राएलस्य उपरि स्थापयिष्यन्ति। अहं च आशीर्वादं दास्यामि
ते।