संख्याः
5:1 ततः परमेश् वरः मूसाम् अवदत् .
5:2 इस्राएलस्य सन्तानान् आज्ञापयतु यत् ते प्रत्येकं शिबिरात् बहिः गच्छन्ति
कुष्ठी, यस्य च कश्चित् प्रसवः अस्ति, यः कश्चित् मलिनः भवति
मृत:
5:3 यूयं स्त्रीपुरुषौ बहिः स्थापयिष्यथ, शिबिरात् बहिः स्थापयिष्यथ
ते; यत् ते स्वशिबिराणि न दूषयन्ति, येषु अहं निवसति।
5:4 इस्राएलस्य सन्तानाः एवम् कृत्वा तान् शिबिरात् बहिः निष्कासितवन्तः यथा
परमेश् वरः मूसां प्रति उक्तवान्, इस्राएलस् य सन् तानाः अपि तथैव कृतवन्तः।
5:5 ततः परमेश् वरः मूसाम् अवदत् .
5:6 इस्राएलस्य सन्तानं वदतु, यदा कश्चन पुरुषः स्त्री वा किमपि कार्यं करिष्यति
पापं यत् मनुष्याः कुर्वन्ति, परमेश्वरस्य अपराधं कर्तुं तस्य च व्यक्तिः
अपराधी भवतु;
5:7 तदा ते स्वपापं स्वीकुर्वन्ति, सः च करिष्यति
तस्य अपराधस्य प्रतिकारं तस्य प्रधानेन सह, तस्मिन् च योजयतु
तस्य पञ्चमांशं यस्य विरुद्धं तस्य अस्ति तस्मै ददातु
अतिक्रमितः ।
5:8 किन्तु यदि तस्य अपराधस्य प्रतिकारार्थं ज्ञातिजनः नास्ति तर्हि सः...
अपराधस्य प्रतिकारः परमेश् वराय, याजकस्य अपि भवतु; पार्श्वे
प्रायश्चित्तस्य मेषः, येन तस्य प्रायश्चित्तं क्रियते।
५:९ इस्राएलस्य सर्वेषां पवित्रवस्तूनाम् प्रत्येकं बलिदानम्।
यत् ते याजकस्य समीपं आनयन्ति, तत् तस्य भविष्यति।
5:10 प्रत्येकस्य पवित्रवस्तूनि तस्य स्युः, यत् किमपि दास्यति
पुरोहितः, तस्य स्यात्।
5:11 ततः परमेश् वरः मूसाम् अवदत् .
5:12 इस्राएलस्य सन्तानं वद, तान् वद, यदि कस्यचित् भार्या अस्ति
पार्श्वे गत्वा तस्य अपराधं कुरु।
5:13 पुरुषः तया सह शारीरिकरूपेण शयनं करोति, तत् तस्याः नेत्रेभ्यः निगूढं भवति
पतिः, समीपस्थः भवतु, सा च दूषिता भवतु, साक्षी च न भवेत्
तस्याः विरुद्धं, सा च प्रकारेण सह न गृह्यताम्;
5:14 तस्य उपरि ईर्ष्यायाः आत्मा आगच्छति, सः च स्वपत्न्याः प्रति ईर्ष्या करोति।
सा च दूषिता भवेत्, यदि वा तस्य उपरि ईर्ष्यायाः आत्मा आगच्छति, सः च
तस्य भार्यायाः विषये ईर्ष्या करोतु, सा च न दूषिता भवतु।
5:15 तदा पुरुषः स्वभार्यां याजकस्य समीपम् आनयिष्यति, सः च आनयिष्यति
तस्याः कृते अर्पणं यवपिष्टस्य एफाहस्य दशमांशः; सः
तस्मिन् तैलं न पातयिष्यति, न च तस्मिन् गन्धं स्थापयति; अण् इति हि
ईर्ष्यायाः अर्पणः, स्मारकस्य अर्पणः, अधर्मं प्रति आनयन्
स्मरणम् ।
5:16 याजकः तां समीपं आनयन् परमेश् वरस् य समक्षं स्थापयति।
5:17 पुरोहितः पवित्रं जलं मृत्तिकापात्रे गृह्णीयात्; इति च
तम्बूतलस्थं रजः पुरोहितः गृह्णीयात्, च
जले स्थापयतु : १.
5:18 पुरोहितः तां स्त्रियं परमेश् वरस् य समक्षं स्थापयित्वा स्त्रियं विमोचयिष्यति
स्त्रियाः शिरसि, स्मारकं च हस्ते स्थापयित्वा, यत्
ईर्ष्याबलिः, पुरोहितः कटुः हस्ते भविष्यति
शापं जनयति जलम् : १.
5:19 याजकः तां शपथेन आज्ञापयित्वा स्त्रियं वदेत् यदि
न कश्चित् त्वया सह शयनं कृतवान्, यदि च त्वं पार्श्वे न गतः
भर्तुः स्थाने अन्येन सह अशुद्धिः, अस्मात् मुक्तः भव
कटुजलं यत् शापं जनयति।
5:20 किन्तु यदि त्वं भर्तुः स्थाने अन्यस्य समीपं गतः, यदि च
त्वं दूषितः अभवसि, तव भर्तुः पार्श्वे कश्चित् त्वया सह शयनं कृतवान्।
५:२१ ततः पुरोहितः स्त्रियं शापशपथं प्रदास्यति, ततः...
याजकः तां स्त्रियं वदेत्, परमेश् वरः त्वां शापं शपथं च कुरु
तव प्रजानां मध्ये यदा परमेश् वरः तव ऊरुं सड़्गं करोति, तव च
उदरं प्रफुल्लितुं;
5:22 शापं जनयति एतत् जलं तव आन्तरेषु गमिष्यति, निर्मातुं
तव उदरं प्रफुल्लितं, ऊरुं च सड़्गं भवेत्।
अमेन् ।
5:23 याजकः एतान् शापान् पुस्तके लिखेत्, सः अपास्यति
तान् कटुजलेन सह बहिः।
5:24 स च स्त्रियं कटुजलं पिबति यत् कारणं भवति
शापः शापं जनयति जलं तस्याः अन्तः प्रविशति, च
कटुः भवति।
५:२५ ततः पुरोहितः स्त्रियाः ईर्ष्याबलिम् आदाय गृह्णीयात्
हस्तं कृत्वा भगवतः समक्षं बलिदानं क्षोभयित्वा तस्य उपरि अर्पयिष्यति
वेदी : १.
5:26 यजमानः अर्पणस्य मुष्टिम् अपि गृह्णीयात्, स्मारकम् अपि
तस्य वेद्यां दह्य पश्चात् स्त्रियं जनयिष्यति
जलं पिबितुं ।
5:27 यदा सः तां जलं पिबति तदा तत् आगमिष्यति
गच्छतु, यत् यदि सा दूषिता भवति, तस्याः अपराधं च कृतवती
पतिः, यत् शापकारकं जलं तस्याः अन्तः प्रविशति, च
कटुतां प्राप्स्यति, तस्याः उदरं प्रफुल्लितं भविष्यति, तस्याः ऊरुः सड़्गः भविष्यति
स्त्री स्वजनेषु शापः भविष्यति।
5:28 यदि च स्त्रियं दूषिता न भवति, किन्तु शुद्धा भवति; तदा सा मुक्ता भविष्यति,
बीजं च गर्भं करिष्यति।
5:29 एषः ईर्ष्यायाः नियमः यदा भार्या अन्यस्य समीपं गच्छति
भर्तुः स्थाने, दूषिता च भवति;
5:30 अथवा यदा ईर्ष्यायाः आत्मा तस्य उपरि आगच्छति, सः च ईर्ष्याम् अनुभवति
तस्य भार्यां तां स्त्रियं परमेश् वरस् य समक्षं स्थापयति, पुरोहितः च
तस्याः उपरि एतत् सर्वं नियमं निष्पादयतु।
५:३१ तदा पुरुषः अधर्मात् निर्दोषः भविष्यति, एषा च स्त्रियाः प्रसवः भविष्यति
तस्याः अधर्मः ।