संख्याः
4:1 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
४:२ लेवीपुत्राणां मध्ये कोहतपुत्राणां योगं गृहाण, तदनन्तरं
तेषां कुलानि पितृगृहेण .
४:३ त्रिंशत् वर्षाणाम् उपरि पञ्चाशत् वर्षाणि यावत् अपि तत् सर्वं
गणं प्रविशतु, कार्यं कर्तुं तम्बूमध्ये
सङ्घः ।
4:4 एषा कोहतपुत्राणां सेवा भविष्यति
सङ्घः, परमपवित्रवस्तूनाम् विषये।
4:5 यदा शिबिरं प्रस्थास्यति तदा हारूनः पुत्रैः सह आगमिष्यति,...
ते आच्छादनपटलं अवतारयिष्यन्ति, साक्ष्यसन्दूकं च आच्छादयिष्यन्ति
तेन सह : १.
४:६ तस्मिन् चर्मचर्मस्य आवरणं स्थापयित्वा प्रसारयिष्यति
तस्य उपरि पूर्णतया नीलवर्णीयं पटं तस्य दण्डेषु स्थापयति।
4:7 शोभोटिकामेजस्य उपरि नीलवर्णीयं पटं प्रसारयिष्यन्ति,...
तत्र पात्राणि चम्मचानि च कटोराः आवरणं च स्थापयन्तु
आच्छादयन्तु, नित्यं रोटिका च तस्मिन् भविष्यति।
4:8 तेषु रक्तवस्त्रं प्रसारयिष्यन्ति, तदेव आच्छादयिष्यन्ति
बजरचर्मणा आच्छादनेन तस्य दण्डान् स्थापयेत्।
४:९ नीलवस्त्रं गृहीत्वा च दीपपुटं आच्छादयिष्यन्ति
प्रकाशं च दीपं च चिमटं च तस्य धुम्यपात्रं सर्वं च
तस्य तैलपात्राणि येन ते तस्य सेवां कुर्वन्ति।
4:10 तत् सर्वं तस्य पात्राणि च आच्छादनस्य अन्तः स्थापयिष्यन्ति
बजरस्य चर्मणि, तत् शलाकायां स्थापयिष्यति।
४:११ सुवर्णवेद्यां च नीलवस्त्रं प्रसारयिष्यन्ति, आच्छादयिष्यन्ति च
तत् बजरचर्मणा आच्छादनेन दण्डेषु स्थापयति
तस्य : १.
4:12 ते च सर्वाणि सेवायन्त्राणि गृह्णन्ति येन ते
अभयारण्ये सेवां कृत्वा नीलवस्त्रे स्थापयित्वा आच्छादनं कुर्वन्तु
तानि बजरचर्मणा आच्छादनेन शलाकायां स्थापयेत्।
4:13 ते च वेदीतः भस्म हृत्वा बैंगनीवर्णं प्रसारयिष्यन्ति
तस्मिन् वस्त्रम् : १.
4:14 तस्य उपरि सर्वाणि पात्राणि स्थापयिष्यन्ति येन ते
तस्य मन्त्री धूपपात्रमांसकुण्डलानि च ।
कुण्डानि च, वेदीयाः सर्वाणि पात्राणि; ते च प्रसरिष्यन्ति
तत् बजरचर्मस्य आवरणं, तस्य दण्डेषु च स्थापयति।
4:15 यदा हारूनः तस्य पुत्रैः सह पवित्रस्थानस्य आच्छादनस्य समाप्तिम् अकरोत्।
अभयारण्यस्य सर्वाणि पात्राणि च यथा शिबिरं प्रस्थातव्यानि;
ततः परं कोहतस्य पुत्राः तत् सहितुं आगमिष्यन्ति, किन्तु ते न करिष्यन्ति
पवित्रं किमपि स्पृशन्तु, मा भूत् ते म्रियन्ते। एतानि वस्तूनि भारः
कोहतस्य पुत्राः सभागृहे।
4:16 हारूनपुरोहितस्य पुत्रस्य एलियाजरस्य पदं च
ज्योतितैलं मधुरधूपं च नित्यमांसहोमं च।
अभिषेकतैलं च सर्वेषां निवासस्थानानां निरीक्षणं च
तत्र यत् किमपि अस्ति, पवित्रस्थाने तस्य पात्रेषु च।
4:17 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
4:18 यूयं कोहतानां कुलगोत्रं मध्यतः मा छिनत्
लेवीजनाः : १.
4:19 किन्तु तेषां कृते एवं कुरु यत् ते जीवितुं न म्रियन्ते यदा ते
परमपवित्रवस्तूनाम् समीपं गच्छन्तु, हारूनः तस्य पुत्राः च प्रविशन्ति, च
प्रत्येकं तान् स्वसेवायाम् स्वभाराय च नियुक्ताः।
4:20 किन्तु ते पवित्रवस्तूनि कदा आच्छादितानि इति द्रष्टुं न प्रविशन्ति, मा भूत्
ते म्रियन्ते।
4:21 ततः परमेश् वरः मूसाम् अवदत् .
4:22 गेर्शोनस्य पुत्राणां सङ्ख्यां गृहाण सर्वेषु गृहेषु
पितरः, स्वकुटुम्बैः;
4:23 त्रिंशत् वर्षाणि यावत् पञ्चाशत् वर्षाणि यावत् त्वं गणयसि
ते; सर्वं यत् सेवां कर्तुं प्रविशति, कार्यं कर्तुं तस्मिन्
सङ्घस्य निवासस्थानं।
४:२४ एषा गर्शोनियानां कुलानां सेवा, सेवां कर्तुं, च
भारानाम् कृते : १.
4:25 ते निवासस्थानस्य पर्दां च वहन्ति
सङ्घस्य तस्य आच्छादनस्य, बजरस्य च आच्छादनस्य'।
तस्य उपरि यत् चर्म, तस्य द्वारस्य लम्बनं च
सङ्घस्य निवासस्थानं, २.
4:26 प्राङ्गणस्य लम्बनानि च द्वारद्वारस्य लम्बनं च
आङ्गणस्य, यत् तंबूसमीपं वेदीं च परितः अस्ति।
तेषां रज्जुः सर्वे च सेवायन्त्राणि तत्सर्वं च
तेषां कृते निर्मितः अस्ति, तथा ते सेविष्यन्ति।
४:२७ हारूनस्य पुत्राणां च नियुक्तौ सर्वा सेवा भविष्यति
गेर्शोनीयानां पुत्राः सर्वेषु भारेषु सर्वेषु सेवासु च।
तेषां सर्वान् भारान् यूयं तेभ्यः प्रभारी निरूपयथ।
4:28 एषा सेवा गेर्शोनपुत्राणां कुटुम्बानाम् अस्ति
समागमस्य निवासस्थानं, तेषां प्रभारः हस्तस्य अधः भविष्यति
हारूनस्य याजकस्य पुत्रस्य इथामारस्य।
4:29 मेरारीपुत्रान् तु तेषां कुलानुगुणं गणयिष्यसि।
पितृगृहेण;
4:30 त्रिंशत् वर्षाणाम् उपरि पञ्चाशत् वर्षाणां यावत् त्वं करिष्यसि
तान् गणयन्तु, ये कश्चित् सेवायां प्रविशति, तेषां कार्यं कर्तुं
सङ्घस्य निवासस्थानं।
४:३१ एतत् च तेषां भारस्य भारः सर्वसेवानुसारम्
सभागृहे; निवासस्थानस्य फलकानि, च
तस्य शलाकास्तस्य स्तम्भाः, तस्य कुण्डलानि च।
4:32 परितः प्राङ्गणस्य स्तम्भाः, तेषां कुण्डलानि, तेषां...
पिनः, तेषां रज्जुः च सर्वैः यन्त्रैः सह सर्वैः च
सेवा: नाम्ना च प्रभारस्य यन्त्राणि गणयथ
तेषां भारः।
४ - ३३ - एषा मेरारीपुत्राणां कुलानां सेवा इति यथा
तेषां सर्वा सेवा, सभागृहे, हस्तस्य अधः
हारूनस्य याजकस्य पुत्रस्य इथामारस्य।
4:34 ततः मूसा हारूनः च सभासदः पुत्रान् गणयन्ति स्म
कोहतीयानां वंशानां गृहानुसारं च
पितरः, २.
4:35 त्रिंशत् वर्षाणि यावत् पञ्चाशत् वर्षाणि यावत् प्रत्येकं
यः सेवायां प्रविशति, तस्य निवासस्थाने कार्यस्य कृते
सङ्घः : १.
4:36 तेषां कुलगणना कृताः सहस्रद्वयम्
सप्तशतं पञ्चाशत् ।
4:37 एते कोहतानां वंशानां गणिताः आसन्।
यत् किमपि सङ्घस्य निवासस्थाने सेवां कर्तुं शक्नोति स्म, यत्...
मूसा हारून च परमेश् वरस् य आज्ञानुसारं गणनां कृतवन्तौ
मोशेः हस्तः।
4:38 गेर्शोनस्य पुत्रेषु ये जनाः तेषां गणनां कृतवन्तः
कुटुम्बैः पितृगृहेण च ।
4:39 त्रिंशत् वर्षाणि यावत् पञ्चाशत् वर्षाणि यावत् प्रत्येकं
यः सेवायां प्रविशति, तस्य निवासस्थाने कार्यस्य कृते
सङ्घः, २.
4:40 ये अपि तेषां कुलगणनानुसारं गणिताः आसन्
पितृगृहं द्विसहस्रं षट्शतत्रिंशत्।
4:41 एते ये पुत्राणां कुलेषु गणिताः आसन्
गेर्शोनः, ये सर्वेषां निवासस्थाने सेवां कर्तुं शक्नुवन्ति स्म, तेषां
सङ्घः, येषां संख्या मूसा हारून च यथानुसारं कृतवन्तः
भगवतः आज्ञा।
4:42 मेरारीपुत्राणां कुलेषु ये गणिताः आसन्।
कुलेषु सर्वेषु पितृगृहेषु ।
4:43 त्रिंशत् वर्षाणि यावत् पञ्चाशत् वर्षाणि यावत् प्रत्येकं
यः सेवायां प्रविशति, तस्य निवासस्थाने कार्यस्य कृते
सङ्घः, २.
4:44 ये अपि तेषां कुलानुगुणाः गणिताः आसन्, ते त्रयः आसन्
सहस्रं द्विशतं च ।
4:45 एते मेरारीपुत्राणां कुलानां गणना कृताः।
मूसा हारून च परमेश्वरस्य वचनानुसारं गणितवन्तौ
मोशेः हस्तः।
4:46 ये सर्वे लेवीयानां गणना कृता, ये मूसा हारून च...
इस्राएल-प्रमुखाः तेषां कुल-गृहं च गणयन्ति स्म
तेषां पितृणां, २.
4:47 त्रिंशत् वर्षाणि यावत् पञ्चाशत् वर्षाणि यावत् प्रत्येकं
यत् सेवकार्यं कर्तुं आगतं, सेवां च कर्तुं
सङ्घस्य निवासस्थाने भारं, २.
4:48 ये अपि तेषां गणिताः अष्टसहस्राणि पञ्च च आसन्
शतं चत्वारिंशत् ।
4:49 भगवतः आज्ञानुसारं ते हस्तेन गणिताः
मोशेन प्रत्येकं स्वसेवानुसारं स्वस्वरूपं च
भारः, यथा परमेश् वरः मूसां आज्ञापितवान्, तथैव ते तस्य गणनां कृतवन्तः।