संख्याः
३:१ एतानि अपि हारूनस्य मूसास्य च वंशजाः यस्मिन् दिने यत्...
परमेश् वरः मूसा सह सिनाईपर्वते उक्तवान्।
3:2 एतानि च हारूनस्य पुत्राणां नामानि सन्ति; नदबः प्रथमजातः, च
अबिहुः एलियाजरः इथामारः च।
३:३ एतानि हारूनस्य पुत्राणां नामानि, ये याजकाः आसन्
अभिषिक्तं, यं सः पुरोहितकार्यालये सेवकत्वेन अभिषिक्तवान्।
3:4 नादाबः अबीहू च परमेश् वरस् य समक्षं मृतौ
परमेश् वरस् य समक्षं सिनाईप्रान्तरे तेषां सन्तानः नासीत् ।
एलियाजरः इथामारः च दृष्टौ याजककार्यालये सेवां कृतवन्तौ
तेषां पितुः हारूनस्य।
3:5 ततः परमेश् वरः मूसाम् अवदत् .
3:6 लेवीगोत्रं समीपं आनय, हारूनपुरोहितस्य समक्षं च तान् उपस्थापयतु।
येन ते तस्य सेवां कर्तुं शक्नुवन्ति।
3:7 ते तस्य आज्ञां सर्वसङ्घस्य च आज्ञां पालयिष्यन्ति
सभागृहस्य पुरतः, सेवां कर्तुं
तम्बू ।
3:8 ते च निवासस्थानस्य सर्वाणि यन्त्राणि पालिष्यन्ति
सङ्घः, इस्राएलसन्ततिनां च आभारः, तत् कर्तुं
निवासस्थानस्य सेवा।
3:9 त्वं च लेवीनां हारूनस्य पुत्राणां च कृते दास्यसि, ते सन्ति
इस्राएलस्य वंशजानां मध्ये तस्मै सम्पूर्णतया दत्तम्।
3:10 त्वं हारूनं तस्य पुत्रान् च नियुक्तं करिष्यसि, ते च तेषां प्रतीक्षां करिष्यन्ति
याजकपदं, यः परदेशीयः समीपं आगच्छति, सः स्थास्यति
मृत्यु।
3:11 ततः परमेश् वरः मूसाम् अवदत् .
3:12 अहं च पश्य, मया लेवीजनाः 1990 तमस्य वर्षस्य सन्तानानां मध्ये गृहीताः
इस्राएलः सर्वेषां प्रथमजातानां स्थाने ये मध्ये आकृतिं उद्घाटयति
इस्राएलस्य सन्तानाः, अतः लेवीयाः मम भविष्यन्ति;
३:१३ यतः प्रथमजाः सर्वे मम एव सन्ति; यस्मिन् दिने हि अहं सर्वान् प्रहारं कृतवान्
मिस्रदेशे प्रथमजातान् मया सर्वान् प्रथमजातान् मम कृते पवित्रं कृतम्
इस्राएलः मनुष्याः पशवः च मम भविष्यन्ति, अहं परमेश् वरः अस्मि।
3:14 ततः परमेश् वरः सिनाई-प्रान्तरे मूसां प्रति उक्तवान्।
3:15 लेवीसन्ततिं तेषां पितृगृहानुसारं तेषां...
कुटुम्बाः - मासाधिकं यावत् प्रत्येकं पुरुषं त्वं तान् गणयसि।
3:16 ततः परमेश् वरस् य वचनं यथा आसीत् तथा तान् गणयति स्म
आज्ञापितवान् ।
3:17 एते च लेवीपुत्राः स्वनाम्ना आसन्; गेर्शोन्, कोहथ च, तथा
मेरारि ।
3:18 एतानि च गेर्शोनस्य पुत्राणां नामानि स्वकुटुम्बरूपेण। लिब्नी, ९.
शिमेइ च ।
3:19 कोहतस्य पुत्राः च स्वपरिवारेण। अम्रामः, इजेहरः, हेब्रोन्, च
उज्जीएलः ।
3:20 मेरारीपुत्राः च स्वपरिवारेण। महली, मुशी च । इति
पितृगृहानुसारं लेवीयानां वंशाः।
3:21 गेर्शोनस्य लिब्नीनां वंशः, वंशजानां च
शिमीः - एते गेर्शोनीनां कुलाः सन्ति।
3:22 ये तेषां संख्यां कृतवन्तः, तेषां सर्वेषां संख्यानुसारम्
पुरुषाः मासात् ऊर्ध्वं च ये अपि गणिताः आसन्
ते सप्तसहस्राणि पञ्चशतानि च आसन्।
3:23 गेर्शोनीयानां कुलाः निवासस्थानस्य पृष्ठतः स्थापिताः भविष्यन्ति
पश्चिमदिशि ।
3:24 गेर्शोनियानां पितुः गृहस्य प्रमुखः भविष्यति
एलियासफः लाएलस्य पुत्रः।
3:25 गेर्शोनपुत्राणां च तम्बूगृहे प्रभारः
सङ्घः निवासः, तंबूः, आवरणं च भविष्यति
तस्य तम्बूद्वारस्य लम्बनं च
सङ्घः, २.
3:26 प्राङ्गणस्य लम्बनानि च द्वारस्य पर्दा च
प्राङ्गणं यत् तंबूपार्श्वे, वेदीना च परितः, तथा च
तस्य सर्वसेवायै तस्य रज्जुः।
3:27 कोहतस्य च अम्रामीयानां वंशः, वंशजानां च
इजेहारी, हेब्रोनीनां कुटुम्बं, कुटुम्बं च
उज्जीएलाः - एते कोहातीयानां कुलाः सन्ति।
3:28 मासात् ऊर्ध्वं सर्वेषां पुरुषाणां संख्यायां अष्टौ
सहस्रं षट्शतं च, अभयारण्यस्य प्रभारं धारयन्।
3:29 कोहतस्य पुत्राणां कुलाः पार्श्वे स्तम्भं करिष्यन्ति
दक्षिणदिशि निवासस्थानं ।
३:३० च पितुः गृहस्य प्रमुखः कुटुम्बानाम्
कोहतीः उज्जीएलस्य पुत्रः एलिजाफानः भविष्यति।
3:31 तेषां प्रभारः सन्दूकः, मेजः, दीपकः च भविष्यति।
वेदीश्च पवित्रस्थानस्य पात्राणि च येन सह
मन्त्री, लम्बनं च, तत्सर्वं च सेवा।
3:32 हारूनपुरोहितस्य पुत्रः एलियाजरः प्रमुखानां प्रमुखः भविष्यति
लेवीयानां, तेषां निरीक्षणं च भवति ये तेषां प्रभारं धारयन्ति
अभयारण्यम् ।
3:33 मेरारीतः महलीनां वंशः, वंशजानां च
मुशीतिः - एते मेरारी कुटुम्बाः सन्ति।
3:34 ये च तेषां गणना कृता, तेषां सर्वेषां संख्यानुसारम्
मासात् ऊर्ध्वं पुरुषाः षट्सहस्रद्वयशताः आसन्।
3:35 मेरारीकुटुम्बानां पितुः गृहस्य प्रमुखः आसीत्
अबीहैलस्य पुत्रः ज़ूरिएलः, एते पार्श्वे पिण्डं करिष्यन्ति
उत्तरदिशि निवासस्थानं ।
३:३६ मेरारीपुत्राणां च संरक्षणे आभारे च भविष्यति
निवासस्थानस्य फलकानि, तस्य शलाका, तस्य स्तम्भाः च।
तस्य कुण्डलानि च सर्वाणि पात्राणि तत्सर्वं च
तत्सेवते, २.
3:37 परितः प्राङ्गणस्य स्तम्भाः, तेषां कुण्डलानि, तेषां...
पिन, तेषां रज्जुः च ।
3:38 ये तु पूर्वदिशि निवासस्थानस्य पुरतः शिबिरं कुर्वन्ति
पूर्वदिशि समागमस्तम्भः मूसा हारूनः च स्युः
तस्य पुत्राः च पवित्रस्थानस्य प्रभारं पालयित्वा
इस्राएलस्य सन्तानाः; यः परदेशीयः समीपं आगच्छति सः समीपं गच्छति
मृत्यु।
3:39 ये सर्वे लेवीयानां गणना कृता, येषां संख्या मूसा हारून च कृतवन्तौ
परमेश् वरस् य आज्ञां स् वकुलेषु सर्वेषु पुरुषेषु
मासात् ऊर्ध्वं च द्वाविंशतिसहस्राणि आसन्।
3:40 ततः परमेश् वरः मूसाम् अवदत् , “युषः सर्वेषां प्रथमजातानां गणनां कुरुत
इस्राएलस्य एकमासात् उपरि च संख्यां गृह्यताम्
तेषां नामानां ।
3:41 त्वं च सर्वेषां स्थाने मम कृते लेवीनां ग्रहणं करिष्यसि
इस्राएलसन्ततिषु प्रथमजाताः; पशवः च
बालपशुषु सर्वेषां प्रथमानां स्थाने लेवीजनाः
इजरायलस्य ।
3:42 ततः परमेश् वरः आज्ञानुसारं सर्वान् प्रथमजातान् गणयति स्म
इस्राएलस्य सन्तानाः।
3:43 प्रथमजाताः च पुरुषाः सर्वे नामसंख्यातः मासात् आरभ्य च
ऊर्ध्वं तेषां गणितानां द्वाविंशतिः आसीत्
सहस्रं द्विशतं षट्शतं त्रयोदश च |
3:44 ततः परमेश् वरः मूसाम् अवदत् .
3:45 लेवीनां सर्वेषां प्रथमजातानां स्थाने गृह्यताम्
इस्राएलः, लेवीनां पशवः च तेषां पशूनां स्थाने; तथा
लेवीयः मम भविष्यन्ति, अहं परमेश् वरः अस्मि।
३ - ४६ - ये च द्विशतषष्टिभ्यां मोचनीयाः
इस्राएलस्य प्रथमजातानां च त्रयोदशाधिकाः
लेवीनां अपेक्षया;
3:47 त्वं पञ्च शेकेलानि अपि पोलेन शेकेलस्य अनुसरणं करिष्यसि
पवित्रस्थानस्य तान् गृह्णीष्व: (शेकेलः विंशति गेराः)।
3:48 त्वं च धनं दास्यसि येन विषमसंख्या तेषां भवितुम् अर्हति
मोचिताः, हारूनस्य पुत्राणां च कृते।
3:49 ततः परं मूसा तेषां मोचनधनं गृहीतवान्
ये लेवीभिः मोचिताः आसन्।
3:50 इस्राएलस्य प्रथमजातानां सः धनं गृहीतवान्; सहस्रम्
त्रिशतं षष्टिशतं शेकेलम्, शेकेलस्य अनुसरणं कृत्वा
अभयारण्यम् : १.
3:51 ततः मोशेन तेषां धनं हारूनाय च दत्तम्
तस्य पुत्राः, यथा परमेश् वरस् य आज्ञां दत्तवन्तः, तथैव परमेश् वरस् य वचनम्
मूसा।