संख्याः
2:1 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
2:2 इस्राएलस्य प्रत्येकं पुरुषः स्वस्य ध्वजेन स्थलं स्थापयति।
पितुः गृहस्य ध्वजेन सह: दूरं निवासस्थानं परितः
सङ्घं ते स्थापयिष्यन्ति।
2:3 पूर्वदिशि च सूर्योदयम् प्रति ते भविष्यन्ति
यहूदाशिबिरस्य स्तम्भः स्वसैन्यानां मध्ये स्थापयन्ति, नाहशोनः च
अम्मीनादाबस्य पुत्रः यहूदादेशस्य सन्तानस्य सेनापतिः भविष्यति।
2:4 तस्य सेनाः तेषां गणितानां च सप्ततिः
चतुर्दशसहस्राणि षट्शतानि च।
2:5 ये तस्य पार्श्वे स्थलं स्थापयन्ति ते इस्साकरगोत्राः भविष्यन्ति।
ज़ुआरस्य पुत्रः नथनीलः च सन्तानानां सेनापतिः भविष्यति
इस्साचारः ।
2:6 तस्य सेनागणाः चतुःपञ्चाशत् जनाः आसन्
सहस्रं चतुःशतं च ।
2:7 ततः जबूलूनगोत्रः हेलोनस्य पुत्रः एलियाबः च सेनापतिः भविष्यति
जबबुलूनस्य वंशजानां।
2:8 तस्य गणाः सप्तपञ्चाशत् च आसन्
सहस्रं चतुःशतं च ।
2:9 यहूदाशिबिरे ये जनाः गणिताः आसन् ते सर्वे शतसहस्राणि च...
चत्वारिंशत्सहस्राणि षट्सहस्राणि चतुःशतानि, तेषां सम्पूर्णे
सेनाः । एते प्रथमं प्रविशन्ति।
2:10 दक्षिणदिशि रूबेनस्य शिबिरस्य ध्वजः यथानुसारं भविष्यति
तेषां सेनाभ्यः, रूबेनस्य वंशजानां च सेनापतिः भविष्यति
शेदेउरस्य पुत्रः एलिजूरः।
2:11 तस्य सेनागणाः षट्चत्वारिंशत् जनाः च आसन्
सहस्रं पञ्च शतानि च।
2:12 ये तस्य समीपे स्थलं स्थापयन्ति ते शिमोनगोत्राः भविष्यन्ति
शिमोनसन्ततिनां कप्तानः शेलुमीएलः पुत्रः भविष्यति
ज़ुरिशद्दै ।
2:13 तस्य सेनागणाः च नवपञ्चाशत् जनाः आसन्
सहस्रं त्रिशतं च ।
2:14 ततः गादगोत्रः गादपुत्राणां सेनापतिः च भविष्यति
रयूएलस्य पुत्रः एलियासः।
2:15 तस्य सेनागणाः पञ्चचत्वारिंशत् जनाः आसन्
सहस्रं षट्शतं पञ्चाशत् च।
2:16 रूबेनस्य शिबिरे ये जनाः गणिताः आसन्, ते सर्वे शतसहस्राणि आसन्
पञ्चाशत् एकसहस्रं चतुःशतं पञ्चाशत् च, तेषां सम्पूर्णे
सेनाः । ते च द्वितीयपङ्क्तौ प्रस्थास्यन्ति।
२:१७ ततः समागमस्तम्भः शिबिरेण सह प्रस्थास्यति
शिबिरस्य मध्ये लेवीयानां यथा शिबिरं कुर्वन्ति तथा ते तथैव करिष्यन्ति
अग्रे प्रस्थाय, प्रत्येकं मनुष्यः स्वस्थाने स्वमानकेन।
2:18 पश्चिमदिशि एफ्राइमशिबिरस्य ध्वजः यथानुसारं भविष्यति
तेषां सेनाभ्यः, एप्रैमपुत्राणां सेनापतिः च भविष्यति
अम्मिहूदस्य पुत्रः एलीशामा।
2:19 तस्य सेनागणाः च चत्वारिंशत् सहस्राणि आसन्
पञ्च शतानि च।
2:20 तस्य द्वारा मनश्शे गोत्रः भविष्यति, तस्य सेनापतिः च
मनश्शेः सन्तानः पेदाहसूरस्य पुत्रः गमालीएलः भविष्यति।
2:21 तस्य सेनागणाः च द्वात्रिंशत् जनाः आसन्
सहस्रं द्विशतं च ।
2:22 ततः बिन्यामीनगोत्रः, बिन्यामीनपुत्राणां सेनापतिः च
गिदोनीपुत्रः अबिदानः भविष्यति।
2:23 तस्य गणाः पञ्चत्रिंशत् जनाः आसन्
सहस्रं चतुःशतं च ।
2:24 एप्रैमशिबिरस्य सर्वे शतसहस्राणि आसन्
अष्टौ सहस्राणि च शतानि च सर्वसेनासु। ते च
तृतीयपङ्क्तौ अग्रे गमिष्यति।
२:२५ दानशिबिरस्य ध्वजः उत्तरदिशि तेषां समीपे भविष्यति
सेनाः, दानवंशजानां सेनापतिः अहीएजरः पुत्रः भविष्यति
अम्मिषद्दै इत्यस्य ।
2:26 तस्य गणाः तेषां गणिताः च सप्ततिः आसन्
द्विसहस्राणि सप्तशतानि च।
2:27 ये च तस्य समीपे शिबिरं कुर्वन्ति ते आशेरगोत्राः भविष्यन्ति
आशेरस्य वंशजानां कप्तानः ओक्रानस्य पुत्रः पगीएलः भविष्यति।
2:28 तस्य सेनागणाः च एकचत्वारिंशत् जनाः आसन्
सहस्रं पञ्च शतानि च।
2:29 ततः नप्तालीगोत्रः, नफ्तालीवंशानां च सेनापतिः
एनानस्य पुत्रः अहिरा भविष्यति।
2:30 तस्य सेनागणाः त्रयोपञ्चाशत् जनाः च आसन्
सहस्रं चतुःशतं च ।
2:31 दानशिबिरे ये जनाः गणिताः आसन् ते सर्वे शतसहस्राणि आसन्
पञ्चाशत् च सप्तसहस्राणि षट्शतानि च। ते पृष्ठतः गमिष्यन्ति
तेषां मानकैः सह।
2:32 एते इस्राएलस्य सन्तानानां गणना कृताः
तेषां पितृणां गृहम्, ये सर्वे शिबिरेषु गणिताः आसन्
तेषां गणेषु सर्वेषु षट्शतसहस्राणि त्रिसहस्राणि च
पञ्चशतं पञ्चाशत् ।
2:33 किन्तु लेवीयाः इस्राएलसन्ततिषु न गणिताः; यथा
परमेश् वरः मूसाम् आज्ञां दत्तवान्।
2:34 इस्राएलस्य सन्तानाः यथा परमेश् वरस् य आज्ञां दत्तवन्तः तथैव कृतवन्तः
मूसा, एवं ते स्वपङ्क्तौ पिचम् अकुर्वन्, तथा च ते अग्रे प्रस्थिताः।
प्रत्येकं स्वपरिवारानुसारं पितृगृहानुसारं।