संख्याः
1:1 ततः परमेश् वरः मूसां प्रति सिनाई-प्रान्तरे,...
सङ्घस्य निवासस्थानं द्वितीयमासस्य प्रथमदिने इ.स
द्वितीयवर्षे ते मिस्रदेशात् निर्गताः।
1:2 यूयं इस्राएलस्य सर्वेषां सङ्घस्य योगं गृहाण, तदनन्तरं
तेषां कुटुम्बाः पितृगृहेण तेषां संख्यायाः सह
नामानि, प्रत्येकं पुरुषं स्वस्य मतदानेन;
1:3 विंशतिवर्षेभ्यः अधिकेभ्यः सर्वे युद्धाय गन्तुं समर्थाः
इस्राएलदेशे त्वं हारूनश्च तान् सेनाभिः गणयिष्यसि।
1:4 युष्माभिः सह सर्वगोत्रस्य एकः पुरुषः भविष्यति; प्रत्येकं एकं शिरः
पितृणां गृहम् ।
१:५ एतानि च भवद्भिः सह स्थास्यन्ति ये पुरुषाः तेषां नामानि
रूबेनस्य गोत्रम्; शेदेउरस्य पुत्रः एलिजूरः।
१:६ शिमोनस्य; शेलुमीएलः ज़ुरिशद्दायस्य पुत्रः।
१:७ यहूदायाः; अम्मीनादबस्य पुत्रः नहशोनः।
१:८ इस्साकरस्य; ज़ुआरस्य पुत्रः नथनीलः।
१:९ जबबुलूनस्य; हेलोनस्य पुत्रः एलियाबः।
1:10 योसेफस्य सन्तानानां मध्ये एप्रैमस्य; अम्मिहूदस्य पुत्रः एलीशामा: of
मनश्शे; पेदाहजूरस्य पुत्रः गमालीएलः।
१:११ बेन्जामिनस्य; गिदोनीयस्य पुत्रः अबिदानः।
१:१२ दानस्य; अम्मिषद्दायस्य पुत्रः अहिएजेरः।
१:१३ आशेरस्य; ओक्रान् इत्यस्य पुत्रः पगीएलः ।
१:१४ गादस्य; देयूएलस्य पुत्रः एलियासः।
१:१५ नप्ताली इत्यस्य; अहिरा एनान् पुत्रः ।
१:१६ एते सङ्घस्य प्रसिद्धाः, गोत्रराजकुमाराः
तेषां पितरः, इस्राएलदेशे सहस्राणां प्रमुखाः।
1:17 मूसा हारून च एतान् पुरुषान् गृहीतवन्तौ ये तेषां नामभिः व्यक्ताः सन्ति।
1:18 ते च प्रथमदिने सर्वान् सङ्घं समागतवन्तः
द्वितीयमासः, ते च स्वपरिवारस्य अनुसरणं कृत्वा स्ववंशावलीं घोषितवन्तः, by
पितृगृहं नामसंख्यानुसारं तः
विंशतिवर्षीयाः उपरि च, तेषां मतदानेन।
1:19 यथा परमेश् वरः मूसां आज्ञां दत्तवान्, तथैव सः तान् गणयन्
सिनाई ।
1:20 इस्राएलस्य ज्येष्ठपुत्रस्य रूबेनस्य सन्तानाः स्वजन्मनि।
स्वकुटुम्बानाम् अनुसरणं पितृगृहेण यथा
नामसङ्ख्या, तेषां मतदानेन, विंशतिवर्षीयात् प्रत्येकं पुरुषः
ऊर्ध्वं च सर्वे ये युद्धाय गन्तुं समर्थाः आसन्;
1:21 ये जनाः रूबेनगोत्रस्य अपि गणिताः आसन्
चत्वारिंशत् षट्सहस्राणि पञ्चशतानि च।
1:22 शिमोनसन्ततिषु तेषां वंशजनानुसारं कुलानुसन्धानं च।
तेषां पितृगृहेण ये तेषां गणना कृताः।
नामसङ्ख्यानुसारं तेषां मतदानेन प्रत्येकं पुरुषः तः
विंशतिवर्षीयाः अपि च ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:23 ये जनाः शिमोनगोत्रस्य अपि गणिताः आसन्
पञ्चाशत् नवसहस्राणि त्रिशतानि च।
1:24 गादसन्ततिषु तेषां वंशजनानुसारं कुलानुगुणं च
पितृगृहं नामसंख्यानुसारं तः
विंशतिवर्षीयाः अपि च ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:25 तेषु गादगोत्रेषु ये गणिताः आसन् ते चत्वारिंशत् आसन्
पञ्चसहस्राणि च षट्शतानि पञ्चाशत्।
1:26 यहूदाजनानाम्, तेषां वंशजानां, स्वकुटुम्बानां, द्वारा
पितृगृहं नामसंख्यानुसारं तः
विंशतिवर्षीयाः अपि च ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:27 येहूदागोत्रस्य ये जनाः गणिताः आसन्
त्रिषट् चतुर्दशसहस्राणि षट्शतानि च |
1:28 इस्साखरस्य वंशजानां वंशजनानुसारं स्वकुटुम्बानां अनुसारम्।
पितृगृहेण नामसंख्यानुसारेण।
विंशतिवर्षेभ्यः अधिकेभ्यः सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:29 ये जनाः इस्साकरगोत्रस्य अपि गणिताः आसन्
पञ्चाशत् चतुःसहस्राणि चतुःशतानि च।
1:30 जबबुलूनस्य वंशजानां वंशजानां वंशानां अनुसारं।
पितृगृहेण नामसंख्यानुसारेण।
विंशतिवर्षेभ्यः अधिकेभ्यः सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:31 ये जनाः जबुलूनगोत्रस्य गणिताः आसन्, तेषां संख्या आसीत्
पञ्चाशत् सप्तसहस्राणि चतुःशतानि च।
1:32 योसेफस्य सन्तानानां अर्थात् एप्रैमस्य सन्तानानां तेषां...
वंशजाः कुटुम्बानुगुणं पितृगृहेण ।
नामसंख्यानुसारं विंशतिवर्षेभ्यः उपरि च।
ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:33 ये जनाः एप्रैमगोत्रस्य अपि गणिताः आसन्
चत्वारिंशत्सहस्राणि पञ्चशतानि च।
1:34 मनश्शे सन्तानानां वंशजानां वंशजानां च।
पितृगृहेण नामसंख्यानुसारेण।
विंशतिवर्षेभ्यः अधिकेभ्यः सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:35 ये जनाः मनश्शे गोत्रस्य अपि गणिताः आसन्
त्रिंशत् च सहस्राणि द्विशतानि च।
1:36 बिन्यामीनसन्ततिषु तेषां वंशजानां वंशानां अनुसारं।
पितृगृहेण नामसंख्यानुसारेण।
विंशतिवर्षेभ्यः अधिकेभ्यः सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:37 ये जनाः बिन्यामीनगोत्रस्य गणिताः आसन्
त्रिंशत्पञ्चसहस्राणि चतुःशतानि च।
1:38 दानसन्ततिषु तेषां वंशजानां, स्वकुटुम्बानां च
पितृगृहं नामसंख्यानुसारं तः
विंशतिवर्षीयाः अपि च ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:39 तेषु ये गणिताः आसन्, तेषां दानगोत्रस्य अपि
त्रिषट् द्विसहस्राणि सप्तशतानि च।
1:40 आशेरस्य वंशजानां वंशजानां कुटुम्बानां क्रमेण
पितृगृहं नामसंख्यानुसारं तः
विंशतिवर्षीयाः अपि च ये सर्वे युद्धाय गन्तुं समर्थाः आसन्;
1:41 तेषु आशेरगोत्रेषु ये गणिताः आसन् ते चत्वारिंशत् आसन्
सहस्रं च पञ्चशतं च।
1:42 नफ्तालीजनानाम्, तेषां वंशजानां यावत्, तेषां...
कुलानि, पितृगृहेण, संख्यानुसारेण
नामानि, विंशतिवर्षेभ्यः उपरि, सर्वे ये बहिः गन्तुं समर्थाः आसन्
युद्धं प्रति;
1:43 ये जनाः नफ्तालीगोत्रस्य अपि गणिताः आसन्
पञ्चाशत्त्रिसहस्राणि चतुःशतानि च।
1:44 एते ये गणिताः आसन्, ये मूसा हारून च गणितवन्तौ,...
इस्राएलस्य राजपुत्राः द्वादश पुरुषाः आसन्, एकैकः गृहस्य कृते आसीत्
तस्य पितरः ।
1:45 इस्राएलस्य सन्तानेषु ये जनाः गणिताः आसन्, ते सर्वे अपि तथैव आसन्
तेषां पितृणां गृहं विंशतिवर्षेभ्यः उपरि, सर्वे ये आसन्
इस्राएलदेशे युद्धाय गन्तुं समर्थः;
1:46 ये अपि गणिताः सर्वे षट्शतसहस्राणि त्रयः आसन्
सहस्रं पञ्चशतं पञ्चाशत् |
1:47 किन्तु लेवीजनाः स्वपितृगोत्रानुसारं न गणिताः
ते।
1:48 यतः परमेश् वरः मूसां प्रति उक्तवान् आसीत् ।
1:49 केवलं त्वं लेवीगोत्रं न गणयसि, न च योगं गृह्णासि
तेषां इस्राएलसन्ततिषु।
1:50 किन्तु त्वं लेवीयान् साक्ष्यमण्डपस्य उपरि नियुक्तं करिष्यसि,...
तस्य सर्व्वपात्रेषु तस्य सर्व्ववस्तूनाञ्च उपरि।
ते निवासस्थानं तस्य सर्वाणि पात्राणि च वहन्ति; ते च
तस्य सेवां करिष्यति, निवासस्थानं च परितः शिबिरं करिष्यति।
1:51 यदा च निवासस्थानं प्रस्थास्यति तदा लेवीयाः तं अवतारयिष्यन्ति।
यदा निवासस्थानं स्थापितं भविष्यति तदा लेवीयः तं स्थापयिष्यन्ति।
यः परदेशीयः समीपं आगच्छति सः वधः भविष्यति।
1:52 इस्राएलस्य सन्तानाः प्रत्येकं स्वकीयेन तंबूं स्थापयिष्यन्ति
शिबिरं, प्रत्येकं मनुष्यः स्वमानकेन, सर्वेषु गणेषु।
1:53 किन्तु लेवीयः साक्ष्य निवासस्थानस्य परितः स्थलं स्थापयिष्यन्ति।
येन इस्राएल-सन्तति-सङ्घस्य उपरि क्रोधः न भवेत्।
लेवीयः साक्ष्यामण्डपस्य कार्यभारं पालयिष्यन्ति।
1:54 इस्राएलस्य सन्तानः यथा परमेश् वरः आज्ञापितवान् तथा तत् सर्वं कृतवन्तः
मूसा, ते अपि तथैव कृतवन्तः।