संख्यानां रूपरेखा

I. प्रान्तरे इस्राएलः १:१-२२:१
उ. प्रान्तरे प्रथमा जनगणना
सिनाई इत्यस्य १:१-४:४९
1. इस्राएलस्य योद्धानां जनगणना 1:1-54
2. शिबिरस्य व्यवस्था 2:1-34
3. हारूनस्य पुत्राणां याजककार्यं 3:1-4
4. लेवीयानां आरोपः जनगणना च 3:5-39
5. प्रथमजातानां पुरुषाणां जनगणना 3:40-51
6. लेवीकार्यस्य जनगणना
बलं, तेषां कर्तव्यानि च ४:१-४९
ख. प्रथमः याजकग्रन्थः ५:१-१०:१०
1. अशुद्धानां वियोगः 5:1-4
2. अपराधानां क्षतिपूर्तिः, .
तथा याजकमान्यशाला ५:५-१०
3. ईर्ष्यायाः एकः परीक्षा 5:11-31
4. नासरीयानां नियमः 6:1-21
5. याजकानाम् आशीर्वादः 6:22-27
6. आदिवासीराजकुमाराणां अर्पणम् 7:1-89
7. सुवर्णदीपदण्डः 8:1-4
8. लेवीनां अभिषेकः च
तेषां निवृत्तिः ८:५-२६
9. प्रथमं स्मरणं च
प्रथमः पूरकः फसहः ९:१-१४
10. निवासस्थानस्य उपरि मेघः 9:15-23
11. रजततुरहीद्वयं 10:1-10
ग. सिनाई-प्रान्तरात् यावत्
पारणस्य प्रान्तरम् १०:११-१४:४५
1. सिनाईतः प्रस्थानम् 10:11-36
एकः। मार्चस्य क्रमः १०:११-२८
ख. होबाबः मार्गदर्शकः भवितुम् आमन्त्रितः १०:२९-३२
ग. सन्धिसन्दूकः १०:३३-३६
2. तबेराः किब्रोथ-हट्टावः च 11:1-35
एकः। ताबेरा ११:१-३
ख. मन्ना ११:४-९ इति प्रदत्तवान्
ग. मोशेः ७० प्राचीनाः अधिकारीरूपेण ११:१०-३०
घ. बटेरैः दण्डः at
किब्रोथ-हट्टावः ११:३१-३५
3. मरियमस्य हारूनस्य च विद्रोहः 12:1-16
4. गुप्तचरानाम् कथा 13:1-14:45
एकः। गुप्तचराः, तेषां मिशनं च
प्रतिवेदनम् १३:१-३३
ख. जनाः निराशाः विद्रोहिणः च १४:१-१०
ग. मूसाया: मध्यस्थता १४:११-३९
घ. होर्माह १४:४०-४५ इत्यत्र व्यर्थः आक्रमणप्रयासः
D. द्वितीयः याजकग्रन्थः १५:१-१९:२२
1. अनुष्ठानविवरणम् 15:1-41
एकः। भोजनार्पणस्य परिमाणाः
तथा लिबेशन्स् १५:१-१६
ख. प्रथमफलस्य केक अर्पणम् १५:१७-२१
ग. अज्ञानपापानां नैवेद्यं १५:२२-३१
घ. विश्रामदिवसभङ्गस्य दण्डः १५:३२-३६
ङ. लटकनानि १५:३७-४१
2. कोरहस्य विद्रोहः, दाथनः,
तथा अबीराम १६:१-३५
3. हारूनस्य न्याय्य घटनाः
पुरोहितत्वं १६:३६-१७:१३
4. पुरोहितानाम् कर्तव्यं राजस्वं च
तथा लेवी १८:१-३२
5. शुद्धिजलम्
मृतैः दूषिताः १९:१-२२
ई. जिन् प्रान्तरात् यावत्
मोआबस्य मैदानं २०:१-२२:१
1. जिनस्य मरुभूमिः 20:1-21
एकः। मूसा २०:१-१३ मध्ये पापम्
ख. एदोम २०:१४-२१ मार्गेण गन्तुं अनुरोधः
2. होरपर्वतस्य क्षेत्रफलं 20:22-21:3
एकः। हारूनस्य मृत्युः २०:२२-२९
ख. कनानी अरदः पराजितः
होर्मा २१:१-३ इत्यत्र
3. के मैदानीयात्रा
मोआब २१:४-२२:१
एकः। यात्रायां विद्रोहः
एदोम २१:४-९ इत्यस्य परितः
ख. पदयात्रायां स्थानानि अतीतानि
अरबा २१:१०-२० तः
ग. अमोरीजनानाम् पराजयः २१:२१-३२
घ. ओगस्य पराजयः: बाशानस्य राजा २१:३३-३५
ङ. मोआबस्य मैदानीक्षेत्रेषु आगमनम् २२:१

II. इस्राएलविरुद्धं विदेशीयषड्यंत्रम् २२:२-२५:१८
उ. बालकस्य भगवन्तं परिवर्तयितुं असफलता
इस्राएल २२:२-२४:२५ तः
1. बिलामः बालकेन आहूतः 22:2-40
2. बिलामस्य वचनानि 22:41-24:25
ख. इजरायल्-परिवर्तने बालकस्य सफलता
भगवतः २५:१-१८
1. बाल-पीओर् पापम् 25:1-5
2. फिनाहसस्य उत्साहः 25:6-18

III. भूमिप्रवेशस्य सज्जता २६:१-३६:१३
उ. समतलेषु द्वितीया जनगणना
मोआबस्य २६:१-६५
ख. उत्तराधिकारस्य नियमः २७:१-११
ग. मूसायाः उत्तराधिकारिणः नियुक्तिः २७:१२-२३
D. तृतीयः याजकग्रन्थः २८:१-२९:४०
1. परिचयः 28:1-2
2. नित्यं नैवेद्यं 28:3-8
3. विश्रामदिवसस्य अर्पणं 28:9-10
4. मासिकं नैवेद्यं 28:11-15
5. वार्षिकं नैवेद्यं 28:16-29:40
एकः। अखमीरस्य रोटिकायाः उत्सवः २८:१६-२५
ख. सप्ताहस्य उत्सवः २८:२६-३१
ग. तुरहीपर्वः २९:१-६
घ. प्रायश्चित्तदिवसः २९:७-११
ङ. निवासोत्सवः २९:१२-४०
ङ.स्त्रीव्रतानां प्रामाण्यम् ३०:१-१६
च.मिदियाना सह युद्धम् ३१:१-५४
1. मिद्यानस्य विनाशः 31:1-18
2. योद्धानां शुद्धिः 31:19-24
3. युद्धस्य लूटस्य विभाजनं 31:25-54
छ० सार्धद्वयस्य निवेशनम्
ट्रान्स्-जोर्डन् ३२:१-४२ मध्ये जनजातयः
1. मोशेः गद् प्रति प्रतिक्रिया तथा
रूबेनस्य अनुरोधः ३२:१-३३
2. रूबेन-गादयोः पुनर्निर्माणं कृतानि नगराणि 32:34-38
3. मनसी 32:39-42 इत्यनेन गृहीतं गिलियदम्
ज. मिस्रदेशात् जॉर्डनपर्यन्तं मार्गः ३३:१-४९
I. निवेशार्थं निर्देशाः
कनान ३३:५०-३४:२९
1. निवासिनः निष्कासनम्, अस्तम्भनम्
सीमानां, भूमिविभागः ३३:५०-३४:२९
2. लेवीनगराणि नगराणि च
शरणम् ३५:१-३४
ज. उत्तराधिकारिणां विवाहः ३६:१-१३