नहेमिया
13:1 तस्मिन् दिने ते मूसाग्रन्थं पठन्ति स्म प्रेक्षकाणां मध्ये
जनाः; तत्र अम्मोनी मोआबी च इति लिखितम् अभवत्
ईश्वरस्य सङ्घं सदा न आगच्छेत्;
13:2 यतः ते इस्राएलस्य सन्तानं रोटिकेन जलेन च न मिलितवन्तः।
किन्तु बिलामं तान् शापं कर्तुं तेषां विरुद्धं नियुक्तवान्, तथापि अस्माकं
ईश्वरः शापं आशीर्वादरूपेण परिणमयितवान्।
13:3 तदा ते व्यवस्थां श्रुत्वा विरक्ताः अभवन्
इस्राएलात् सर्वे मिश्रजनाः।
13:4 अस्मात् पूर्वं च एलियाशिबः याजकः, तस्य निरीक्षणं कृत्वा
अस्माकं परमेश् वरस् य गृहस्य कक्षः टोबियायाः सह सङ्गतः आसीत् ।
13:5 सः तस्य कृते महत् कक्षं सज्जीकृतवान् यत्र ते पूर्वं शयनं कृतवन्तः
मांसार्पणं गन्धं च पात्रं दशमांशं च
कुक्कुटं नवमद्यं तैलं च यत् दातुं आज्ञापितम् आसीत्
लेवीयः, गायकाः, द्वारपालाः च; अर्पणं च
पुरोहिताः ।
13:6 किन्तु एतस्मिन् काले अहं यरुशलेमनगरे नासीत्, यतः द्वयोः अपि च...
बाबिलोनराजस्य त्रिंशत्वर्षे अहं राज्ञः समीपम् आगतः,...
कतिपयदिनानि प्राप्ते अहं राज्ञः त्यजामि।
13:7 अहं यरुशलेमनगरम् आगत्य एलियाशिबः यत् दुष्टं कृतवान् तत् अवगच्छामि
तोबियाः तस्य गृहस्य प्राङ्गणेषु कक्षं सज्जीकृत्य
भगवान।
13:8 तत् मम दुःखं जनयति स्म, अतः अहं सर्वाणि गृहसामग्रीणि बहिः क्षिप्तवान्
तोबियाहस्य कक्षात् बहिः।
13:9 ततः अहं आज्ञां दत्तवान्, ते च कक्ष्याः शुद्धिं कृतवन्तः, अहं च तत्र आनीतवान्
पुनः ईश्वरस्य गृहस्य पात्राणि मांसार्पणेन सह
लोबान ।
13:10 अहं अवगच्छामि यत् लेवीनां भागाः न दत्ताः
तेषां, यतः कार्यं कुर्वन्तः लेवीयाः गायकाः च पलायिताः अभवन्
प्रत्येकं स्वक्षेत्रं प्रति।
13:11 ततः अहं शासकैः सह विवादं कृत्वा अवदम्, ईश्वरस्य गृहं किमर्थम्
परित्यक्तः? अहं तान् सङ्गृह्य तेषां स्थाने स्थापितवान्।
13:12 ततः सर्वे यहूदाजनाः धान्यस्य दशमांशं नवमद्यं च
तैलं कोषेभ्यः।
13:13 अहं कोषाध्यक्षान् शेलेमिया याजकं च...
सादोकः शास्त्री, लेवीयानां च पेदायाहः, तेषां पार्श्वे च आसीत्
मत्तन्यायाः पुत्रः जक्कुरस्य पुत्रः हाननः यतः ते गणिताः आसन्
विश्वासिनः, तेषां कार्यं भ्रातृभ्यः वितरितुं आसीत्।
13:14 हे मम देव, एतस्य विषये मां स्मर, मम सत्कर्म मा परिमार्जय
यत् मया मम परमेश् वरस् य गृहं तस् य कार्याणि च कृतम्।
13:15 तेषु दिनेषु अहं यहूदादेशे विश्रामदिने मद्यकुण्डान् पदातिन् दृष्टवान्।
गुच्छान् आनयन्, गदं च भारयित्वा; यथा मद्यं द्राक्षाफलं च
पिप्पलीः सर्वविधभाराः च यरुशलेमनगरं नीतवन्तः
विश्रामदिने अहं तेषां विरुद्धं साक्ष्यं दत्तवान् यस्मिन् दिने ते
अन्नं विक्रीतवान्।
13:16 तत्र सोरनगरस्य जनाः अपि मत्स्यान् सर्वविधं च आनयन्ति स्म
द्रव्यं विश्रामदिने यहूदासन्ततिभ्यः विक्रीतवान्, तत्र च
यरुशलेम।
13:17 ततः अहं यहूदादेशस्य आर्यैः सह विवादं कृत्वा तान् अवदम्, किं दुष्टम्
किं यूयं यत् कुर्वन्ति, विश्रामदिनस्य अपवित्रं कुर्वन्ति?
13:18 किं युष्माकं पितरः एवं न कृतवन्तः, अस्माकं परमेश्वरः च एतत् सर्वं दुष्टं न आनयत्
अस्मान्, अस्मिन् नगरे च? तथापि यूयं इस्राएलस्य उपरि अपवित्रीकरणेन अधिकं क्रोधं आनयन्ति
विश्रामदिवसः ।
13:19 यदा यरुशलेमस्य द्वारेषु अन्धकारः आरब्धः
विश्रामदिनात् पूर्वं मया आज्ञापितं यत् द्वाराणि निरुद्धानि भवेयुः, तथा च
विश्रामदिनात् परं यावत् ते न उद्घाटिताः भवेयुः इति आज्ञां दत्तवान्, केचन च
मम दासानाम् अहं द्वारेषु स्थापितवान् यत् भारः न भवेत्
विश्रामदिने आनीतः।
13:20 अतः वणिक् विक्रेतारः सर्वविधवस्तूनाम् बहिः निवसन्ति स्म
यरुशलेम एकवारं द्वौ वा।
13:21 ततः अहं तेषां विरुद्धं साक्ष्यं दत्त्वा तान् अवदम्, यूयं किमर्थं निवसथ
भित्तिः? यदि यूयं पुनः एवम् कुर्वन्ति तर्हि अहं भवतः उपरि हस्तं स्थापयिष्यामि। तस्मात्कालात्
ते विश्रामदिने पुनः न आगताः।
13:22 मया लेवीभ्यः आज्ञापितं यत् ते आत्मनः शुद्धिं कुर्वन्तु,...
ते आगत्य विश्रामदिनस्य पवित्रीकरणाय द्वारं पालयितुम्।
एतस्मिन् विषये अपि मां स्मर मे देव, यथानुसारं मां क्षमस्व
तव दयायाः माहात्म्यम्।
13:23 तेषु दिनेषु अहं यहूदिनः अपि दृष्टवान् ये अश्दोदस्य भार्यान् विवाहितवन्तः
अम्मोनः मोआबस्य च।
13:24 तेषां बालकाः अश्दोदस्य वचनेन अर्धं वदन्ति स्म, न शक्तवन्तः
यहूदीभाषायां वदन्तु, परन्तु प्रत्येकस्य भाषानुसारं वदन्ति
जनाः।
13:25 अहं ताभिः सह विवादं कृत्वा तान् शापं दत्त्वा केचन तान् मारितवान्।
तेषां केशान् उद्धृत्य परमेश्वरस्य शपथं कृत्वा उक्तवान्, यूयं करिष्यन्ति
न पुत्रेभ्यः कन्याः ददातु, न च तेषां कन्याः गृहाण
भवतः पुत्राः, भवतः कृते वा।
13:26 किं इस्राएलराजः सोलोमनः एतैः वस्तूनि पापं न कृतवान्? तथापि बहूनां मध्ये
राष्ट्राणि तस्य सदृशः राजा नासीत्, यः तस्य परमेश्वरस्य, परमेश्वरस्य च प्रियः आसीत्
तं सर्वस्य इस्राएलस्य राजानं कृतवान् तथापि सः अपि विचित्रं कृतवान्
स्त्रियः पापं कुर्वन्ति।
13:27 तर्हि किं वयं युष्मान् एतत् सर्वं महत् दुष्टं कर्तुं, अतिक्रमणं कर्तुं शृणोमः
परदेशीयपत्नीनां विवाहे अस्माकं परमेश्वरस्य विरुद्धं?
13:28 महापुरोहितस्य एलियाशिबस्य पुत्रः योयादाः एकः पुत्रः आसीत्
होरोनियस्य सनबलातस्य जामाता, अतः अहं तं स्वतः प्रेषितवान्।
13:29 तान् स्मर मे देव, यतः ते याजकत्वं दूषितवन्तः, तथा च
याजकत्वस्य लेवीनां च सन्धिः।
13:30 एवं मया तान् सर्वेभ्यः परदेशेभ्यः शुद्धीकृत्य, तेषां वार्डाः नियुक्ताः
याजकाः लेवीयाः च प्रत्येकं स्वव्यापारे;
13:31 काष्ठाहुतस्य च काले काले प्रथमफलस्य च।
स्मरणं कुरु मे देव हिताय।