नहेमिया
12:1 एते याजकाः लेवीयश्च जरुब्बाबेलेन सह गतवन्तः
शेल्तिएलस्य येशुस्य च पुत्रः सेराया, यिर्मयाहः, एज्रा च।
१२:२ अमरियाः, मल्लुचः, हट्टुशः, २.
१२:३ शेकनिया, रेहुमः, मेरेमोथः, २.
१२:४ इद्दो, गिन्नेथो, अबिया, २.
१२:५ मियामीन्, मादिया, बिल्गाह, २.
12:6 शेमैया, योयारिबः, यदया,
12:7 सल्लु, अमोक्, हिल्किया, यदैया। एते पुरोहितानां प्रधानाः च
येशुकाले तेषां भ्रातृणां मध्ये।
12:8 अपि च लेवीयः येशुः, बिन्नुई, कदमीएलः, शेरेबियाः, यहूदाः,...
मत्तनिया, यः धन्यवादस्य उपरि आसीत्, सः भ्रातृभिः सह।
12:9 बकबुकिया उन्नी च तेषां भ्रातरौ तेषां विरुद्धौ आस्ताम्
प्रहरति।
12:10 येशुः योयाकीमं, योयाकीमस्य एलियाशिबं, एलियाशिबं च जनयति स्म
जोइदां जनयति स्म, २.
12:11 ततः योयादाः योनातनं जनयति स्म, योनाथन् च जद्दुआं जनयति स्म।
12:12 योयाकीमस्य काले पुरोहिताः पितृप्रमुखाः आसन्
सेरायः, मरायः; यिर्मयाहस्य हाननिया;
12:13 एज्रायाः मेशुल्लमः; अमारियायाः यहोहाननः;
12:14 मेलिकुस्य, योनातनस्य; शेबनियायाः योसेफः;
12:15 हरिमस्य अदना; मेराइओथ्, हेल्काई इत्यस्य;
12:16 इद्दोः जकर्याहः; गिन्नेथनस्य मेशुल्लमस्य;
12:17 अबियाहस्य जिच्री; मिनियामिन् इत्यस्य, मोआडियायाः, पिल्ताई इत्यस्य;
12:18 बिल्गहस्य शम्मुआ; शेमैयाहस्य योनाथनः;
12:19 योयारिबस्य च मत्तेनै; यदयाहस्य उज्जी;
१२:२० सल्लै, कल्लै इत्यस्य; अमोक्, एबरस्य;
12:21 हिल्कियाहस्य हशबिया; यदयाहस्य नथनीलस्य।
12:22 एलियाशिबस्य, योयादास्य, योहानस्य, यद्दुआयाः च काले लेवीयः।
पितृणां प्रमुखाः अभिलेखिताः आसन्: पुरोहिताः अपि, शासनकालपर्यन्तं
दारियुः फारसी ।
12:23 लेवीपुत्राः पितृप्रमुखाः 12:23 ग्रन्थे लिखिताः
एलियाशिबस्य पुत्रस्य योहाननस्य कालपर्यन्तं इतिहासः।
12:24 लेवीयानां प्रमुखाः हाशबिया, शेरेबिया, पुत्रः येशुः च
कदमीएलस्य भ्रातृभिः सह स्तुतिं दातुं च
धन्यवादः, परमेश्वरस्य दाऊदस्य आज्ञानुसारं, ward over
वार्डस्य विरुद्धम्।
12:25 मत्तनिया, बकबुकिया, ओबदिया, मेशुल्लमः, ताल्मोनः, अक्कूबः च आसन्
द्वारेषु द्वारेषु वार्डं स्थापयन्तः द्वारपालाः।
12:26 एते योजादकस्य पुत्रस्य येशुपुत्रस्य योयाकीमस्य काले आसन्।
नहेमिया राज्यपालस्य एज्रा याजकस्य च काले...
लेखकः ।
12:27 यरुशलेमस्य प्राचीरस्य समर्पणसमये ते लेवीनां अन्वेषणं कृतवन्तः
तेषां सर्वेभ्यः स्थानेभ्यः बहिः येरुसलेमनगरं आनेतुं, तेषां रक्षणार्थं च
समर्पणं हर्षेण धन्यवादेन च गायनेन च।
झङ्कारैः स्तोत्रैः वीणाभिः च।
12:28 ततः गायकानां पुत्राः एकत्र समागताः, उभौ अपि बहिः
यरुशलेमस्य परितः समतलदेशः, ग्रामेभ्यः च
नेतोफाथी;
12:29 गिल्गालस्य गृहात् च गेबाक्षेत्रात् च
अज्मवेथः - यतः गायकाः तान् परितः ग्रामान् निर्मितवन्तः आसन्
यरुशलेम।
12:30 याजकाः लेवीयश्च शुद्धिं कृत्वा शुद्धिं कृतवन्तः
जनाः, द्वाराणि च, भित्तिः च।
12:31 ततः अहं यहूदा-राजकुमारान् भित्ति-उपरि नीत्वा द्वौ नियुक्तौ
धन्यवादं दत्तवन्तः महतीः समूहाः, येषां दक्षिणतः एकः गतः
गोबरद्वारं प्रति भित्तिं प्रति हस्तः।
12:32 तेषां पश्चात् होशायः यहूदाराजानाम् अर्धाः च गतवन्तः।
12:33 अजरिया, एज्रा, मेशुल्लम च।
12:34 यहूदा, बिन्यामीन, शेमैया, यिर्मयाहः च।
12:35 केचन पुरोहितपुत्राः तुरङ्गैः सह। अर्थात् जकर्याहः
योनातनस्य पुत्रः, शेमैयायाः पुत्रः, मत्तनियायाः पुत्रः, पुत्रः
असफस्य पुत्रस्य जक्कुरस्य पुत्रः मीकायः।
12:36 तस्य भ्रातरः शेमैया, अजराएलः, मिलालाईः, गिलालाईः, माई च।
नथनीलः, यहूदा च, हनानी, दाऊदस्य वाद्ययन्त्रैः सह द
परमेश् वरस् य पुरुषः, एज्रा च शास्त्रज्ञः तेषां पुरतः।
12:37 तेषां सम्मुखे स्थिते फव्वारद्वारे ते गच्छन्ति स्म
दाऊदस्य नगरस्य सोपानं, भित्तिस्य उपरि गमनसमये, उपरि
दाऊदस्य गृहं पूर्वदिशि जलद्वारपर्यन्तं।
12:38 ततः परं धन्यवादं कुर्वतां समूहः तेषां विरुद्धं गतः।
अहं च तेषां पश्चात्, भित्तिस्थानां जनानां अर्धं च परतः
भट्टीनां गोपुरं विस्तृतभित्तिं यावत्;
12:39 एफ्राइमद्वारस्य उपरितः पुरातनद्वारस्य उपरितः उपरि च
मत्स्यद्वारं हनानीलगोपुरं मेहगोपुरं च
मेषद्वारं यावत्, ते कारागारद्वारे निश्चलतया स्थितवन्तः।
12:40 ततः परमेश् वरस् य गृहे कृतज्ञतां कुर्वतां गणद्वयं स्थितौ।
अहं च मया सह शासकानाम् अर्धं च।
१२:४१ याजकाः च; एलियाकिम्, मासेयाहः, मिनियामिनः, मिचायः, एलिओएनाई, २.
जकर्याहः हनन्या च तुरङ्गैः सह;
12:42 मासेया च शेमैया च एलियाजर च उज्जी च यहोहानन् च...
मल्कियः एलामः एजेरः च। गायकाः च यज्रह्या सह उच्चैः गायन्ति स्म
तेषां पर्यवेक्षकः।
12:43 तस्मिन् दिने ते महतीं बलिदानं कृत्वा आनन्दितवन्तः, यतः ईश्वरः आसीत्
तान् महता आनन्देन आनन्दितवान्, भार्याः अपि बालकाः च
आनन्दितः, यरुशलेमस्य आनन्दः दूरतः अपि श्रूयते स्म।
12:44 तस्मिन् काले च केचित् कक्षेषु नियुक्ताः आसन्
निधिः नैवेद्यस्य प्रथमफलस्य च दशमांशस्य च।
नगरक्षेत्रेभ्यः तेषु भागं सङ्गृहीतुं
याजकानाम् लेवीनां च नियमः, यतः यहूदा याजकानाम् कृते आनन्दितः अभवत्,
प्रतीक्षमाणानां लेवीनां कृते।
12:45 गायकाः द्वारपालाः च स्वेश्वरस्य प्रहरणं रक्षन्ति स्म,...
ward of the purification, दाऊदस्य आज्ञानुसारं, of
सोलोमनः तस्य पुत्रः।
12:46 यतः पुरा दाऊदस्य असफस्य च काले राष्ट्राणां प्रमुखाः आसन्
गायकाः, परमेश् वरस् य स्तुति-धन्यवाद-गीतानि च।
12:47 जरुब्बाबेलस्य काले नहेमियायाः च काले सर्वे इस्राएलाः।
गायकानां द्वारपालानां च भागं प्रतिदिनं स्वभागं दत्तवान्।
ते च लेवीनां कृते पवित्रवस्तूनि पवित्रं कृतवन्तः; लेवीनां च
तान् हारूनस्य सन्तानानां कृते पवित्रं कृतवान्।