नहेमिया
11:1 ततः परं जनानां शासकाः यरुशलेमनगरे निवसन्ति स्म, शेषाः जनाः
दशसु एकं पवित्रनगरे यरुशलेमनगरे निवसितुं च चिट्ठीम् अकुर्वन्।
नवभागाः च अन्यनगरेषु निवसितुं।
11:2 जनाः सर्वान् पुरुषान् आशीर्वादं दत्तवन्तः ये स्वेच्छया आत्मनः अर्पणं कृतवन्तः
यरुशलेमनगरे निवसन्ति।
11:3 एते यरुशलेमनगरे निवसन्तः प्रान्तस्य प्रमुखाः सन्ति, किन्तु...
यहूदादेशस्य नगराणि प्रत्येकं स्वस्वनगरेषु निवसन्ति स्म।
to wit, इस्राएलः, याजकाः, लेवीः, नेथिनीः, च...
सोलोमनस्य सेवकानां सन्तानाः।
11:4 यरुशलेमनगरे यहूदादेशस्य केचन जनाः निवसन्ति स्म
बेन्जामिनस्य सन्तानाः। यहूदाजनानाम्; अथैः पुत्रः
उज्जियाः जकर्याहस्य पुत्रः, अमरियायाः पुत्रः, शेफतियायाः पुत्रः।
महलालीलस्य पुत्रः पेरेजस्य वंशजः;
11:5 बारुकस्य पुत्रः मासेया, कोल्होजेः पुत्रः, हजायस्य पुत्रः।
अदायाहस्य पुत्रः योयारिबस्य पुत्रः जकर्याहस्य पुत्रः
शिलोनि ।
11:6 येरुसलेमनगरे ये पेरेजस्य पुत्राः सर्वे चतुःशताः आसन्
त्रिशतं च अष्टौ वीरपुरुषाः |
11:7 एते च बिन्यामीनस्य पुत्राः सन्ति; सल्लु मेशुल्लमस्य पुत्रः
योदस्य पेदाया पुत्रः कोलैया पुत्रः मासेया पुत्रः।
यशायाहस्य पुत्रः इथिएलस्य पुत्रः।
11:8 तदनन्तरं गब्बै सल्लै नवशतं अष्टाविंशतिः।
11:9 तेषां पालकः जिक्रिपुत्रः योएलः, यहूदा च
सेनुआहः नगरस्य उपरि द्वितीयः आसीत् ।
11:10 याजकानाम् : यदीयाहः योयारिबस्य पुत्रः याचिनः।
11:11 हिल्कियापुत्रः सेरायः मेशुल्लमपुत्रः सादोकस्य पुत्रः
अहितुबस्य पुत्रः मरायोतस्य पुत्रः परमेश्वरस्य गृहस्य शासकः आसीत्।
11:12 गृहकार्यं कुर्वन्तः भ्रातरः अष्टशताः आसन्
द्वाविंशतिः, अदाया यारोहमस्य पुत्रः, पेलालियायाः पुत्रः, द
अम्जी पुत्रः जकर्याहस्य पुत्रः पशूरस्य पुत्रः
मल्किया, ९.
11:13 तस्य भ्रातरः पितृप्रमुखाः द्विशतं द्वाचत्वारिंशत् च
अमशायः अजरीलस्य पुत्रः, अहसाई पुत्रः, मेशीलेमोतस्य पुत्रः।
इम्मेरस्य पुत्रः, २.
11:14 तेषां भ्रातरः पराक्रमिणः, अष्टाविंशतिशतं च।
तेषां पालकः जब्दीएलः, यः एकस्य महापुरुषस्य पुत्रः आसीत्।
11:15 लेवीयानां च शेमैया हशूबस्य पुत्रः अज्रिकामस्य पुत्रः
हशबियाहस्य पुत्रः, बुन्नीपुत्रः;
11:16 लेवीयानां प्रमुखानां शब्बेथैयोजाबादस्य च...
ईश्वरस्य गृहस्य बाह्यव्यापारस्य निरीक्षणम्।
11:17 असफस्य पुत्रस्य जब्दी पुत्रः मीकापुत्रः मत्तनियाः अभवत्
प्रार्थनायां धन्यवादस्य आरम्भं कर्तुं प्रधानः: बकबुकिया च
भ्रातृणां मध्ये द्वितीयः, शम्मूवस्य पुत्रः अब्दा च
जेदुथुनस्य पुत्रः गलालः ।
11:18 पवित्रनगरे सर्वे लेवीयाः द्विशतचतुःसप्ततिः आसन्।
11:19 अपि च द्वारपालाः अक्कूबः, ताल्मोनः, तेषां भ्रातरः च ये रक्षकाः
द्वाराणि, शतं द्वासप्ततिः आसन्।
11:20 इस्राएलस्य अवशिष्टाः याजकानाम् लेवीनां च सर्वेषु आसन्
यहूदादेशस्य नगराणि, प्रत्येकं स्वस्य उत्तराधिकारे।
11:21 किन्तु नेथिनीमाः ओफेलनगरे निवसन्ति स्म, ततः सिहा गिस्पा च अधीक्षकौ आस्ताम्
नेथिनिम्स् ।
11:22 यरुशलेमनगरे लेवीनां पर्यवेक्षकः उज्जी बानीपुत्रः आसीत्।
हशबियायाः पुत्रः, मत्तनियायाः पुत्रः, मीकस्य पुत्रः। इति
असफस्य पुत्राः गायकाः परमेश् वरस् य गृहस्य व्यापारं कुर्वन्तः आसन्।
११:२३ यतः तेषां विषये राज्ञः आज्ञा आसीत् यत् कश्चन
भागः गायकानां कृते भवेत्, प्रतिदिनं देयः।
11:24 मेशेजबीलस्य पुत्रः पेथह्याहः पुत्रस्य जेराहस्य वंशजः
यहूदादेशस्य, जनानां विषये सर्वेषु विषयेषु राज्ञः हस्ते आसीत्।
11:25 ग्रामाणां कृते क्षेत्रैः सह केचन यहूदाजनाः
किरजाथर्बा-नगरे तस्य ग्रामेषु च डिबोन्-नगरे च निवसति स्म
तस्य ग्रामेषु जेकाब्जीलेषु च ग्रामेषु च।
11:26 येशुना, मोलादा, बेथफेलेट् च।
11:27 हजरशूलनगरे, बेर्शेबानगरे, तस्य ग्रामेषु च।
11:28 जिक्लागं मेकोनायां च तस्य ग्रामेषु च।
11:29 एनरिम्मोने, जरयायां, जरमुथे च।
11:30 ज़ानोहः अदुल्लामः स्वग्रामेषु लाकीशक्षेत्रेषु च
तस्य अजेकायां तस्य ग्रामेषु च। ते च निवसन्ति स्म
बेर्शेबा हिन्नोम उपत्यकापर्यन्तम्।
11:31 गेबातः बिन्यामीनस्य सन्तानाः अपि मिक्माश-आइजा-नगरे निवसन्ति स्म,...
बेथेल्, तेषां ग्रामेषु च .
11:32 अनाथोथ् इत्यत्र नोबः अनन्यः च।
११:३३ हजोर्, रामः, गित्तैम्, २.
११:३४ हदीदः, जेबोइमः, नेबलाट्, २.
११:३५ लोड्, ओनो च शिल्पिद्रोणी ।
11:36 लेवीयानां मध्ये यहूदादेशे, बिन्यामीनदेशे च विभागाः आसन्।