नहेमिया
10:1 ये मुद्रणं कृतवन्तः ते नहेमिया, तिरशाथः, पुत्रः
हचालियः, सिदकियः च, २.
१०:२ सेरायः, अजरियाः, यिर्मयाहः, २.
१०:३ पशुरः अमरियाः मल्कियः, २.
१०:४ हत्तुशः, शेबनियाः, मल्लुकः, २.
१०:५ हरिमः, मेरेमोथः, ओबदयः, २.
१०:६ दानियलः, गिनेथोन्, बारुक्, २.
१०:७ मेशुल्लमः, अबियाः, मिजामिनः, २.
10:8 माजिया, बिल्गाई, शेमैया: एते याजकाः आसन्।
10:9 लेवीयः च अजानियापुत्रः येशुः, पुत्राणां बिन्नुई च
हेनादद, कद्मीएल;
10:10 तेषां भ्रातरः शेबनिया, होदिया, केलिता, पलायः, हाननः।
१०:११ मीचा, रेहोब, हाशबिया, २.
१०:१२ जक्कुरः, शेरेबियाः, शेबनियाः, २.
१०:१३ होदिजः, बनि, बेनिनुः ।
१०:१४ प्रजानां प्रमुखः; परोष, पहथमोआब, एलम, जत्थु, बनी, ८.
१०:१५ बुन्नी, अज्गद्, बेबाई, ९.
१०:१६ अदोनियाः, बिग्वै, आदीन्, २.
१०:१७ आतेर्, हिजकीयाहः, अज्जुरः, २.
१०:१८ होदीया, हाशुम, बेजाई, २.
१०:१९ हरिफः, अनाथोथः, नेबाई, २.
१०:२० मगपियाशः, मेशुल्लमः, हेजिरः, २.
१०:२१ मेशेजबीलः, सादोकः, जद्दुआ, २.
१०:२२ पलातिया, हानन, अनया, २.
१०:२३ होशे, हननिया, हाशुब, २.
१०:२४ हल्लोहेशः, पिलेहा, शोबेक्, ९.
१०:२५ रेहुमः, हाशबनाहः, मासेयः, २.
10:26 अहिजा च हानन् अनन् च ।
10:27 मल्लुच्, हरिम्, बाणः।
10:28 शेषाः जनाः याजकाः लेवीयाः द्वारपालाः च...
गायकाः, नेथिनिम्, सर्वे च ये विरक्ताः आसन्
भूमिजनाः परमेश्वरस्य नियमं प्रति, तेषां भार्याः, तेषां पुत्राः च।
तेषां कन्याः च प्रत्येकं ज्ञानं धारयन्
अवगमनम्;
10:29 ते भ्रातृभ्यः आर्येभ्यः आलम्ब्य शापं प्रविष्टवन्तः।
तथा च शपथं कृत्वा परमेश् वरस् य नियमे चरितुं शपथं कृतवान्, यत् मूशेन दत्तम् आसीत्
परमेश् वरस् य सेवकः, परमेश् वरस् य सर्वाणि आज्ञानि पालयितुम्, पालयितुम् च
अस्माकं प्रभुः तस्य न्यायाः तस्य नियमाः च;
10:30 यथा च वयं स्वकन्याः देशस्य जनानां कृते न दास्यामः।
न च अस्माकं पुत्राणां कृते तेषां कन्याः गृह्यताम्।
10:31 यदि च देशस्य जनाः विश्रामदिने द्रव्यं वा किमपि भोजनं वा आनयन्ति
day to sell, यत् वयं तेभ्यः विश्रामदिने, वा
पवित्रदिनम्: सप्तमवर्षं च त्यक्ष्यामः इति च, तस्य च ऋणं त्यक्ष्यामः
प्रत्येकं ऋणम्।
10:32 अपि च वयं अस्माकं कृते नियमाः कृतवन्तः, यत् प्रतिवर्षं अस्माकं कृते प्रभारं कर्तुं शक्नुमः
अस्माकं परमेश्वरस्य गृहस्य सेवायै शेकेलस्य तृतीयभागः;
10:33 दर्शनरोटिकायाः नित्यभोजनस्य च कृते च
नित्यं होमबलिः, विश्रामदिनानां, अमावस्यानां, अस्तस्य कृते
उत्सवेषु, पवित्रवस्तूनाम्, पापबलिदानार्थं च
इस्राएलस्य कृते अस्माकं परमेश्वरस्य गृहस्य सर्वकार्यस्य च प्रायश्चित्तम्।
10:34 वयं च याजकानाम्, लेवीनां, जनानां च मध्ये भागं पातयामः यतः
काष्ठबलिदानं, अस्माकं परमेश्वरस्य गृहे आनेतुं, तदनन्तरं
अस्माकं पितृगृहाणि, कदाचित् वर्षे वर्षे नियुक्तानि, दहनार्थं
अस्माकं परमेश्वरस्य वेदी यथा व्यवस्थायां लिखितम् अस्ति।
10:35 अस्माकं भूमितः प्रथमफलं सर्वेषां प्रथमफलं च आनेतुं
सर्वेषां वृक्षाणां फलं वर्षे वर्षे परमेश्वरस्य गृहं प्रति।
10:36 अस्माकं पुत्राणां पशूनां च प्रथमजाः यथा लिखितम्
व्यवस्थां, अस्माकं यूथानां, अस्माकं मेषानां च प्रथमानि च, आनेतुं
अस्माकं परमेश्वरस्य गृहं, अस्माकं गृहे ये याजकाः सेवन्ते
भगवान:
10:37 अस्माकं पिष्टस्य प्रथमफलं च आनयेम इति च
नैवेद्यं च सर्वविधवृक्षाणां मद्यस्य तैलस्य च ।
अस्माकं परमेश् वरस् य गृहस् य कक्षेषु याजकान् प्रति; तथा
अस्माकं भूमितः दशमांशं लेवीनां कृते ददातु यत् तेषां एव लेवीनां कृते भवतु
अस्माकं कृषेः सर्वेषु नगरेषु दशमांशः।
10:38 हारूनस्य पुत्रः याजकः लेवीभिः सह भविष्यति, यदा...
लेवीयः दशमांशं गृह्णन्ति, लेवीयाः दशमांशं च आनयिष्यन्ति
दशमांशं अस्माकं परमेश्वरस्य गृहे, कक्षेषु, निधिं प्रति
गृहम्u200c।
10:39 इस्राएलस्य च लेवीजनाः च...
धान्यं, नवमद्यं, तैलं च कक्षेषु अर्पणं कुर्वन्तु।
कुत्र अभयारण्यस्य पात्राणि, सेवकाः याजकाः च।
द्वारपालाः गायकाः च, वयं च गृहं न त्यक्ष्यामः
अस्माकं ईश्वरः।