नहेमिया
9:1 अस्य मासस्य चतुर्विंशतिदिने इस्राएलस्य सन्तानाः
उपवासेन, बोटवस्त्रैः, तेषु पृथिवी च समागताः आसन्।
9:2 इस्राएलस्य वंशजाः सर्वेभ्यः परदेशीयेभ्यः पृथक् अभवन्,...
स्थित्वा स्वपापान् पितृणां अधर्मान् च स्वीकृतवन्तः।
9:3 ततः ते स्वस्थाने उत्तिष्ठन्ति, नियमस्य पुस्तके पठन्ति स्म
तेषां परमेश्वरः परमेश् वरः दिवसस्य चतुर्थांशः भागः; अपरं च चतुर्थं भागं ते
स्वीकृत्य तेषां परमेश्वरं परमेश् वरं भजन् ।
9:4 ततः लेवीयानां येशुः बानी च सोपानयोः उपरि स्थितवन्तः।
कदमीलः शेबनिया बुन्नी शेरेबिया बनि चेनानी च सह रोदिति स्म
तेषां परमेश् वरं प्रति उच्चैः स्वरः।
9:5 ततः लेवीयः येशुः कदमीएलः बानीः हाशब्नियाः शेरेबियाः च।
होदिया, शेबनिया, पेटहिया च अवदन्, उत्तिष्ठत, परमेश् वरं आशीर्वादं ददातु
तव परमेश्वरः अनन्तकालं यावत्, तव गौरवपूर्णं नाम धन्यं भवतु
सर्वेभ्यः आशीर्वादस्तुतिभ्यः उच्चैः।
9:6 त्वमेव, एकः एव प्रभुः असि; त्वया स्वर्गः कृतः, स्वर्गस्य
द्यौः सर्वगणैः सह पृथिवी सर्वैः वस्तूनि च
तत्र समुद्राश्च तत्सर्वं च तानि रक्षसि
सर्वे; स्वर्गसमूहश्च त्वां भजति।
9:7 त्वं परमेश् वरः परमेश् वरः अस् ति, यः अब्रामम् चिनोति, तं च आनयत्
कल्दीदेशस्य उरतः निर्गत्य तस्मै अब्राहमस्य नाम दत्तवान्।
9:8 भवतः पुरतः स्वहृदयं विश्वासं कृत्वा सन्धिं कृतवान्
तस्मै कनानीनां, हित्तीनां, अमोरीनां, अमोरीनां च भूमिं दातुं
पेरिजीयाः, यबूसीयाः, गिर्गासीयाः च तत् दातुं, I
तस्य वंशं वद, तव वचनं च कृतवान्; त्वं हि धर्मात्मा असि।
9:9 मिस्रदेशे अस्माकं पितृणां दुःखं दृष्ट्वा तेषां श्रुतवान्
रक्तसमुद्रस्य समीपे रोदिति;
9:10 फिरौनस्य सर्वेषु सेवकेषु च चिह्नानि आश्चर्यचकितानि च अकरोत्।
तस्य देशस्य सर्वेषु जनासु च त्वया ज्ञातं यत् ते व्यवहारं कुर्वन्ति
तेषां विरुद्धं गर्वेण। तथा त्वया नाम प्राप्तः, यथा अद्यत्वे।
9:11 त्वया तेषां पुरतः समुद्रं विभज्य ते गतवन्तः
शुष्कभूमौ समुद्रस्य मध्ये; तेषां उत्पीडकान् च त्वं क्षिप्तवान्
गभीरेषु यथा शिला महाजले।
9:12 अपि च त्वं तान् दिने मेघस्तम्भेन नेतवान्; इति च
रात्रौ अग्निस्तम्भेन, तेषां मार्गे प्रकाशं दातुं
गन्तव्यम् ।
9:13 त्वं सिनाईपर्वते अपि अवतीर्य तेषां सह भाषितवान्
स्वर्गं, तेभ्यः सम्यक् न्यायान्, सत्यान् नियमान्, सद्विधानान् च दत्तवान्
आज्ञा च : १.
9:14 तेभ्यः तव पवित्रविश्रामदिनं ज्ञात्वा तान् आज्ञापयत्
उपदेशाः, नियमाः, नियमाः च भवतः सेवकस्य मूसायाः हस्तेन।
9:15 तेषां क्षुधायाः कृते स्वर्गात् रोटिकां दत्त्वा प्रसवम् अकरोत्
तेषां तृष्णायाः शिलातः जलं प्रतिज्ञातं च
यत् त्वया शपथं कृतं भूमिं धारयितुं ते प्रविशन्ति
तान् ददातु।
9:16 किन्तु ते अस्माकं पितरौ च गर्वेण कृतवन्तौ, कण्ठं कठिनं च कृतवन्तः,...
तव आज्ञां न श्रुतवान्।
9:17 आज्ञापालनं कर्तुं न अस्वीकृतवन्तः, त्वया कृतं आश्चर्यं च न मन्यन्ते स्म
तेषु; किन्तु तेषां कण्ठं कठोरं कृत्वा विद्रोहे नियुक्ताः क
कप्तानः तेषां बन्धनत्वं प्रति प्रत्यागन्तुं, किन्तु त्वं क्षमायाः सज्जः परमेश्वरः असि।
अनुग्रही दयालुः मन्दक्रोधः महती दयालुः च
तान् न त्यक्तवान्।
9:18 यदा ते तान् द्रववत्सं कृत्वा अवदन्, “एषः तव परमेश्वरः।”
यः त्वां मिस्रदेशात् बहिः नीत्वा महतीं प्रकोपं कृतवान्;
9:19 तथापि त्वं बहुविधकृपया प्रान्तरे तान् न त्यक्तवान्।
मेघस्तम्भः तान् अन्तः नेतुम् दिने तेभ्यः न प्रस्थितवान्
मार्गः; न च रात्रौ अग्निस्तम्भः, तान् प्रकाशं दर्शयितुं, च
यस्मिन् मार्गे ते गन्तव्याः।
9:20 त्वं तान् उपदिशितुं स्वसद्भावं अपि दत्तवान्, न तु निवारितवान्
तव मन्ना तेषां मुखात्, तेषां तृष्णायाः जलं च दत्तवान्।
9:21 आम्, चत्वारिंशत् वर्षाणि त्वया तान् प्रान्तरे पोषिताः, येन ते...
किमपि अभावः नासीत्; तेषां वस्त्राणि न जीर्णानि, तेषां पादौ न प्रफुल्लिताः।
9:22 अपि च त्वया तेभ्यः राज्यानि राष्ट्राणि च दत्तानि, विभजितानि च
कोणेषु, अतः ते सीहोनदेशं, तस्य भूमिं च धारयन्ति स्म
हेशबोनस्य राजा, बाशानराजस्य ओगस्य च भूमिः।
9:23 तेषां बालकाः अपि त्वं स्वर्गस्य तारा इव प्रवर्धयसि,...
त्वया प्रतिज्ञातं देशे तान् आनयत्
तेषां पितरः, यत् ते तत् धारयितुं प्रविशन्ति।
9:24 ततः बालकाः प्रविश्य भूमिं गृहीतवन्तः, त्वं च वशीकृतवान्
तेषां पुरतः देशवासिनः कनानीजनाः तान् दत्तवन्तः
तेषां हस्तेषु, तेषां राजैः सह, देशस्य जनानां च सह, तत्
तेषां सह यथा कुर्वन्ति तथा कुर्वन्ति स्म।
9:25 ते दृढनगराणि, स्थूलभूमिं च गृहीत्वा पूर्णानि गृहाणि च धारयन्ति स्म
सर्वेषां मालानां खनितानां कूपानां, द्राक्षाक्षेत्राणां, जैतुनवृक्षाणां, फलवृक्षाणां च
प्रचुरतायां ते खादित्वा तृप्ताः भूत्वा स्थूलाः अभवन्
तव महता सद्भावे आनन्दिताः अभवन्।
9:26 तथापि ते अवज्ञां कृत्वा भवतः विरुद्धं विद्रोहं कृत्वा क्षिप्तवन्तः
तेषां पृष्ठतः तव नियमः, साक्ष्यं दत्तवन्तः तव भविष्यद्वादिनाम् अपि हतवन्तः
तेषां विरुद्धं त्वां प्रति प्रेषयितुं ते महतीं प्रकोपं कृतवन्तः।
9:27 अतः त्वया तान् तेषां शत्रुणां हस्ते प्रदत्ताः ये
तान् व्यापादयति स्म, तेषां क्लेशसमये च त्वां क्रन्दन्ति स्म।
त्वं तान् स्वर्गात् श्रुतवान्; तव बहुविधानुग्रहानुसारेण च
त्वं तान् त्रातान् दत्तवान्, ये तेषां हस्तात् तान् तारितवान्
शत्रून् ।
9:28 किन्तु तेषां विश्रामानन्तरं ते भवतः पुरतः पुनः दुष्कृतं कृतवन्तः
त्वं तान् शत्रून् हस्ते त्यक्तवान्, येन तेषां कृते
तेषां उपरि आधिपत्यं कुरु, तथापि यदा ते प्रत्यागत्य त्वां क्रन्दन्ति स्म, तदा त्वं
स्वर्गात् तान् श्रुतवान्; बहुवारं च त्वया तान् मोचयत्
तव दयायाः अनुसारं;
9:29 तेषां विरुद्धं साक्ष्यं दत्तवान् यत् त्वं तान् पुनः आनेतुं शक्नोषि
तव नियमः, तथापि ते अभिमानेन व्यवहारं कुर्वन्ति स्म, तव वचनं न शृण्वन्ति स्म
आज्ञाः, किन्तु तव न्यायानां विरुद्धं पापं कृतवान्, (यत् यदि मनुष्यः करोति तर्हि सः
तेषु निवसति;) स्कन्धं च निवृत्त्य कण्ठं कठिनं कृतवान्।
न च श्रोष्यति स्म।
9:30 तथापि बहुवर्षेभ्यः त्वं तान् त्यक्त्वा तेषां विरुद्धं साक्ष्यं दत्तवान्
तव भविष्यद्वादिषु तव आत्मा, तथापि ते श्रोतुं न इच्छन्ति स्म, अतः
त्वया तानि भूमिजनानाम् हस्ते दत्तानि।
९:३१ तथापि तव महती दयायाः कारणात् त्वं सर्वथा न भक्षयसि
तान्, न च तान् परित्यजन्तु; त्वं हि कृपालुः दयालुः ईश्वरः असि।
9:32 अतः अधुना अस्माकं परमेश्वरः, महान्, पराक्रमी, भयंकरः च परमेश्वरः, यः...
सन्धिं दयां च पालयतु, सर्वे क्लेशाः पूर्वं अल्पाः न दृश्यन्ते
त्वां, यः अस्माकं उपरि, अस्माकं राजानां, अस्माकं राजपुत्राणां, अस्माकं उपरि च आगतवान्
याजकानाम्, अस्माकं भविष्यद्वादिनां, अस्माकं पितृणां, सर्वेषां तव प्रजानां च उपरि।
अश्शूरराजानां कालात् अद्यपर्यन्तं।
9:33 तथापि त्वं सर्वेषु अस्माकं उपरि आनयितेषु न्याय्यः असि; त्वया हि कृतम्
सम्यक्, किन्तु वयं दुष्टं कृतवन्तः।
९:३४ न अस्माकं राजानः, अस्माकं राजपुत्राः, अस्माकं याजकाः, न च अस्माकं पितरः पालितवन्तः
तव नियमं न च तव आज्ञां साक्ष्यं च श्रुतवान्।
येन त्वं तेषां विरुद्धं साक्ष्यं दत्तवान्।
9:35 ते हि त्वां स्वराज्ये तव महतायां च न सेवन्ते
सद्भावं यत् त्वया तेभ्यः दत्तं, यस्मिन् विशाले स्थूले च भूमिषु त्वं
तेषां पुरतः दत्तवन्तः, न च ते स्वदुष्टकर्मात् निवृत्ताः।
9:36 पश्य, अद्य वयं दासाः स्मः, त्वया दत्तस्य भूमिस्य कृते च
अस्माकं पितरः तस्य फलं तस्य हितं च खादितुम्, पश्य, वयं
तस्मिन् सेवकाः सन्ति : १.
9:37 त्वया अस्माकं उपरि ये राजानः स्थापिताः तेषां कृते बहु वृद्धिं ददाति
अस्माकं पापानाम् कारणात् अस्माकं शरीरेषु अपि च तेषां आधिपत्यं वर्तते
अस्माकं पशवः, तेषां प्रीत्या, वयं च महतीं दुःखं प्राप्नुमः।
9:38 एतत्सर्वं च वयं निश्चयं सन्धिं कृत्वा लिखामः; अस्माकं च
राजपुत्राः, लेवीयाः, याजकाः च तस्मिन् मुद्रां स्थापयन्तु।