नहेमिया
8:1 ततः सर्वे जनाः एकपुरुषवत् एकत्र समागताः
जलद्वारस्य पुरतः या वीथिः आसीत्; ते एज्रां प्रति उक्तवन्तः
लिपिकः मूसानियमस्य पुस्तकं आनेतुं यत् परमेश् वरस् य आसीत्
इस्राएलं प्रति आज्ञां दत्तवान्।
8:2 ततः एज्रा याजकः व्यवस्थां जनसमूहस्य समक्षं आनयत्
स्त्रियः च, ये च अवगत्य श्रोतुं शक्नुवन्ति स्म, प्रथमेषु
सप्तमीमासस्य दिवसः ।
8:3 ततः सः जलद्वारस्य पुरतः वीथिः पुरतः पठितवान्
प्रभातात् मध्याह्नपर्यन्तं पुरतः पुरुषस्त्रीणां तासां च
तत् अवगन्तुं शक्नोति स्म; सर्वेषां जनानां कर्णाः च सावधानाः आसन्
व्यवस्थाग्रन्थं प्रति।
8:4 एज्रा शास्त्री तेषां निर्मितस्य काष्ठस्य मञ्चस्य उपरि स्थितवान्
प्रयोजनम्; तस्य पार्श्वे मत्तीथिया, शेमा, अनया च,...
उरियाहः हिल्कियः मासेया च दक्षिणहस्ते; तस्य वामे च
हस्तः, पेदाया, मिशाएलः, मल्किया च, हाशूमः, हाशबदाना च।
जकर्याहः, मेशुल्लमः च।
8:5 ततः एज्रा सर्वेषां जनानां दृष्टौ पुस्तकं उद्घाटितवान्। (स हि
सर्वेषां जनानां उपरि;) यदा सः तत् उद्घाटितवान् तदा सर्वे जनाः उत्तिष्ठन्ति स्म।
8:6 ततः एज्रा महान् परमेश्वरं भगवन्तं आशीर्वादं दत्तवान्। सर्वे जनाः प्रत्युवाच।
आमेन्, आमेन्, हस्तौ उत्थाप्य, ते च शिरः प्रणम्य, च
भूमौ मुखं कृत्वा भगवन्तं पूजयन्ति स्म।
8:7 येशुः, बानी, शेरेबिया, यामीन, अक्कूब, शब्बेथाई, होदीया,
मासेया, केलिता, अजरिया, योजाबाद, हानन, पलाया, लेवी च।
जनान् व्यवस्थां अवगन्तुं प्रेरितवान्, प्रजाः च तेषां मध्ये स्थितवन्तः
स्थानम्u200c।
8:8 अतः ते पुस्तके ईश्वरस्य नियमे स्पष्टतया पठित्वा ददौ
इन्द्रियं, तेषां पठनं च अवगन्तुं प्रेरितवान्।
8:9 नहेमिया यः तीरशाथः, एज्रा याजकः च शास्त्री च।
जनान् उपदिशन्तः लेवीयः सर्वान् जनान् अवदन्, “एतत्।”
भवतः परमेश् वरस् य कृते दिवसः पवित्रः अस्ति; न शोचतु, न च रोदितु। सर्वेषां कृते
जनाः नियमस्य वचनं श्रुत्वा रोदितवन्तः।
8:10 ततः सः तान् अवदत्, गच्छन्तु, मेदः खादन्तु, मधुरं च पिबन्तु।
येषां कृते किमपि न सज्जीकृतं तेषां कृते भागं प्रेषयतु
अस्माकं परमेश् वरस् य कृते पवित्रः अस्ति, यूयं मा शोचत; यतः परमेश् वरस् य आनन्दः अस्ति
तव बलम्।
8:11 अतः लेवीयः सर्वान् जनान् शान्तं कृतवन्तः, “शान्तं भव, यतः...
दिवसः पवित्रः अस्ति; न च भवन्तः दुःखिताः भवेयुः।
8:12 सर्वे जनाः खादितुं, पिबितुं, प्रेषयितुं च गतवन्तः
भागाः, महत् आनन्दं च कर्तुं, यतः तेषां वचनं अवगतम् आसीत्
ये तेभ्यः कथिताः आसन्।
8:13 द्वितीयदिने च पितृप्रमुखाः समागताः
सर्वे जनाः, याजकाः, लेवीयाः च एज्रा शास्त्रज्ञं यावत् अपि
विधिवचनं अवगन्तुम्।
8:14 ततः परमेश् वरः मूसाद्वारा आज्ञापितस्य नियमे लिखितं प्राप्नुवन्।
यत् इस्राएलस्य सन्तानाः उत्सवे स्तम्भेषु निवसन्ति
सप्तमी मासः १.
8:15 यथा च ते स्वनगरेषु सर्वेषु नगरेषु च प्रचारयिष्यन्ति, प्रचारयिष्यन्ति च
यरुशलेमम् अवदत्, “पर्वतं गत्वा जैतुनस्य शाखाः आनयतु।
चीरशाखाश्च मृगशाखाः तालशाखाः शाखाः च
स्थूलवृक्षाणां, बूथं कर्तुं, यथा लिखितम्।
8:16 ततः प्रजाः निर्गत्य तान् आनयन्तः स्तम्भान् कृतवन्तः।
प्रत्येकं स्वगृहस्य छतौ स्वप्राङ्गणेषु च
ईश्वरस्य गृहस्य प्राङ्गणानि, जलद्वारस्य वीथिकायां, अन्तः च
एप्रैमद्वारस्य वीथिः।
8:17 ये जनाः पुनः आगताः आसन्, तेषां सर्वेषां सङ्घः
बद्धाः स्तम्भान् कृत्वा स्तम्भानां अधः उपविष्टाः, यतः 1990 तमस्य वर्षस्य...
नुनपुत्रः येशुः तावत्पर्यन्तं इस्राएलस्य सन्तानं न कृतवान्
अतः। अतीव महती च आनन्दः अभवत्।
8:18 अपि च दिने दिने प्रथमदिनात् अन्तिमदिनपर्यन्तं पठितवान्
ईश्वरस्य नियमस्य पुस्तकम्। ते सप्तदिनानि पर्वम् आचरन्ति स्म; परं च
अष्टमदिवसः यथाविधि गम्भीरः सभा आसीत्।