नहेमिया
7:1 तदा अभवत् यदा भित्तिः निर्मितः, अहं च...
द्वाराणि, द्वारपालाः, गायकाः, लेवीयाः च नियुक्ताः।
7:2 तत् मया मम भ्रातरं हननीं, हन्नान्यं च प्रासादस्य अधिपतिं दत्तम्।
यरुशलेमस्य उपरि प्रभारं करोतु, यतः सः विश्वासी पुरुषः आसीत्, उपरि परमेश्वरं भयभीतः च आसीत्
बहवः।
7:3 अहं तान् अवदम्, यावत् यरुशलेमस्य द्वाराणि न उद्घाटितानि भवेयुः
सूर्यः उष्णः भवतु; पार्श्वे स्थित्वा द्वाराणि पिधाय, बारं च स्थापयन्तु
तान्, यरुशलेमनिवासिनां प्रहरणं च स्थापयन्तु, प्रत्येकं अन्तः
तस्य प्रहरणं, प्रत्येकं स्वगृहस्य विरुद्धं भवितुं च।
7:4 तदा नगरं विशालं महत् च आसीत्, किन्तु तत्र जनाः अल्पाः आसन्,...
गृहाणि न निर्मिताः आसन्।
7:5 मम परमेश् वरः मम हृदये स्थापयति यत् आर्यजनानाम् एकत्रीकरणाय च...
शासकाः प्रजाः च वंशावलीया गणिताः भवेयुः। अहं च
प्रथमं ये वंशावली आगताः तेषां पञ्जीकरणं प्राप्नोत्।
तत्र लिखितं च लब्धम्।
7:6 एते प्रान्तस्य बालकाः, ये प्रान्तात् बहिः गतवन्तः
बन्धनं, ये अपहृताः, येषां नबूकदनेस्सरः...
बेबिलोनराजः नीत्वा पुनः यरुशलेमनगरं प्रति आगतः आसीत्
यहूदा, प्रत्येकं स्वनगरं प्रति;
7:7 सः जरुब्बाबेलेन, येशुना, नहेमिया, अजरिया, रामिया, नहमानी च सह आगतः।
मोर्दकै, बिलशान, मिस्पेरेथ, बिग्वै, नेहुम, बाना। संख्या, अहं वदामि, .
इस्राएलस्य जनानां पुरुषाणां मध्ये एतत् आसीत्;
7:8 परोषस्य सन्तानं द्विसहस्रशतं द्वासप्ततिः।
7:9 शेफतियायाः सन्तानाः त्रिशतं द्वासप्ततिः।
७:१० अरहस्य सन्तानाः षट्शतं द्वादशपञ्चाशत्।
7:11 पहथमोआबस्य सन्तानाः येशुयोआबयोः सन्तानौ द्वौ
सहस्राष्टशतानि अष्टादश च।
7:12 एलामस्य सन्तानं सहस्रं द्विशतं चतुःपञ्चाशत्।
7:13 जट्टुसन्ततिः अष्टशतचत्वारिंशत् पञ्च चत्वारिंशत्।
7:14 जक्कायस्य सन्तानाः सप्तशतं षट्शतिः।
7:15 बिन्नुयस्य सन्तानाः षट्शतचत्वारिंशत् अष्टौ।
7:16 बेबाईसन्ततिः षट्शतानि अष्टाविंशतिः।
7:17 अज्गदस्य सन्तानं द्विसहस्रं त्रिशतं द्वाविंशतिः।
7:18 अदोनिकमस्य सन्तानाः षट्शतानि सप्तसप्ताः।
7:19 बिग्वैसन्ततिः द्विसहस्राणि सप्तसप्ततिः।
7:20 अदीनस्य सन्तानाः षट्शतानि पञ्चाशत् पञ्च च।
7:21 हिजकियाहस्य आतेरस्य सन्तानाः अष्टनवतिः।
7:22 हाशुमस्य सन्तानाः त्रिशतानि अष्टाविंशतिः।
7:23 बेजायस्य सन्तानाः त्रिशतचतुर्विंशतिः।
7:24 हरिफस्य सन्तानाः शतं द्वादश।
7:25 गिबोनस्य सन्तानाः पञ्चनवतिः।
7:26 बेथलेहेमस्य नतोफास्य च पुरुषाः शतं अष्टचत्वारिंशत्।
7:27 अनाथोथस्य पुरुषाः शतं अष्टाविंशतिः।
7:28 बेथाजमावेतस्य पुरुषाः द्वाचत्वारिंशत्।
7:29 किर्याथयरीमस्य, केफीरास्य, बेरोथस्य च सप्तशतचत्वारिंशत्
त्रीणि च ।
७:३० रामहगबयोः पुरुषाः षट्शतैकविंशतिः ।
७ - ३१ - मिचमासस्य पुरुषाः शतं द्वाविंशतिः ।
7:32 बेथेलस्य ऐयस्य च पुरुषाः शतं त्रिविंशतिः।
७ - ३३ - परस्य नेबोः पुरुषाः पञ्चाशत् द्वाभ्यां ।
7:34 परे एलामस्य सन्तानाः सहस्रं द्विशतं चतुःपञ्चाशत्।
7:35 हरिमस्य सन्तानाः त्रिशतविंशतिः।
7:36 यरीहोनगरस्य जनाः त्रिशतचत्वारिंशत् पञ्च।
7:37 लोद-हदीद-ओनो-सन्ततिः सप्तशतैकविंशतिः ।
7:38 सेनाहस्य सन्तानाः त्रिसहस्राणि नवशतत्रिंशत्।
7:39 याजकाः येशुवंशस्य यदयाहस्य सन्तानाः नव
शतं सप्ततिं च त्रीणि च।
7:40 इम्मेरस्य सन्तानाः सहस्रद्वयपञ्चाशत् ।
7:41 पशूरस्य सन्तानं सहस्रं द्विशतं चत्वारिंशत् सप्त चत्वारिंशत्।
7:42 हरिमस्य सन्तानाः सहस्राणि सप्तदशः ।
7:43 लेवीयः येशुः कदमीलस्य सन्तानाः च
होदेवः सप्ततिश्चतुः ।
७:४४ गायकाः असफस्य सन्तानाः शतं अष्टचत्वारिंशत्।
7:45 द्वारपालाः शल्लुमस्य सन्तानाः, आतेरस्य सन्तानाः, बालकाः
ताल्मोनस्य, अक्कूबस्य, हतितायाः, सन्तानस्य च
शोबैस्य शतं अष्टत्रिंशत् ।
7:46 नेथिनिम्: ज़िहस्य सन्तानाः, हशूफस्य सन्तानाः, द
तब्बोथस्य सन्तानाः, २.
7:47 केरोसस्य सन्तानाः, सियायाः, पादोनस्य सन्तानाः।
7:48 लेबनसन्ततिः, हगाबाः, शाल्मायसन्ततिः।
7:49 हाननस्य सन्तानाः, गिद्देलस्य, गहरस्य सन्तानाः।
7:50 रेयायाः सन्तानाः, रेजिनस्य सन्तानाः, नेकोदायाः सन्तानाः।
7:51 गज्जामस्य सन्तानाः, उज्जायाः सन्तानाः, फसायाः सन्तानाः।
7:52 बेसायस्य सन्तानाः, मेउनीमस्य सन्तानाः, सन्तानाः
नेफीशेसिम, ९.
7:53 बकबुकस्य सन्तानाः, हकुफस्य सन्तानाः, हरहूरस्य सन्तानाः।
७:५४ बज्लिथस्य मेहिदस्य हर्षस्य च ।
7:55 बर्कोसस्य सन्तानाः, सिसेराः, तमहस्य सन्तानाः।
7:56 नेजियाहस्य सन्तानाः, हतिफायाः सन्तानाः।
7:57 सोलोमनस्य दासानाम् सन्तानाः सोतैः सन्तानाः
सोफेरेथस्य पेरिडासन्ततिः ।
7:58 जालाः, दारकोनस्य, गिद्देलस्य च सन्तानाः।
7:59 शेफतियायाः सन्तानाः, हत्तीलस्य सन्तानाः, सन्तानाः
आमोनस्य सन्तानः जबैमनगरस्य पोचेरेथः।
7:60 सर्वे नेथिनीमाः, सोलोमनस्य दासानाम् सन्तानाः च त्रयः आसन्
शतं नवति द्वाभ्यां च ।
7:61 एते च तेल्मेलातः तेल्हेशायाः उपरि गतवन्तः।
करुबः, अद्दोनः, इम्मेरः च, किन्तु ते स्वपितुः गृहं दर्शयितुं न शक्तवन्तः।
न च तेषां वंशजः इस्राएलदेशीयः वा।
7:62 देलैयाः, तोबियायाः, नेकोदायाः च सन्तानाः।
षट्शतं चत्वारिंशत् चत्वारिंशत् ।
7:63 याजकानाम् च हबयाहस्य कोजस्य सन्तानाः
बार्जिलायस्य सन्तानाः, येन बर्जिल्लायस्य एकां कन्या गृहीतवती
गिलादी भार्याम्, तेषां नाम्ना च आहूतः।
7:64 एते वंशावलीगणितानां मध्ये स्वपञ्जीकरणं अन्विषन्।
किन्तु तत् न लब्धम्, अतः ते दूषिताः इव तः स्थापिताः
पुरोहितत्वम् ।
7:65 तिरशाथः तान् अवदत् यत् ते अधिकाधिकं न खादितव्याः इति
पवित्राणि यावत् उरीम-थुम्मीम-सहितः पुरोहितः उत्तिष्ठति स्म।
7:66 समस्त सङ्घः एकत्र चत्वारिंशत् सहस्राणि त्रिशतानि आसन्
त्रिशतं च, २.
7:67 तेषां दासानां दासीनां च अतिरिक्तं येषां आसन्
सप्तसहस्राणि त्रिशतानि सप्तत्रिंशत्, तेषां द्विशतानि च आसन्
चत्वारिंशत् पञ्च च गायकाः पुरुषाः गायकाः च।
7:68 तेषां अश्वाः सप्तशतानि षट्त्रिंशत् खच्चराः द्विशतानि
चत्वारिंशत् पञ्च च: १.
७ - ६९ - तेषां उष्ट्राः चतुःशतानि पञ्चत्रिंशत् षट् सहस्राणि सप्तशतानि
विंशतिः च गदः।
7:70 केचन पितृप्रमुखाः कार्याय दत्तवन्तः। तीर्शथः
ददौ निधिं सहस्रं सुवर्णं पञ्चाशत् बासनं पञ्च
शतत्रिंशत् याजकवस्त्राणि।
७ - ७१ - केचन च पितृप्रमुखाः कार्यनिधिं दत्तवन्तः
विंशति सहस्राणि सुवर्णं, द्विसहस्रं द्विशतं पौण्डं च
रजत।
7:72 शेषजनाः यत् दत्तवन्तः तत् विंशतिसहस्रं ड्रमम्
सुवर्णं द्विसहस्रं च रजतं, सप्तषष्टि च
याजकवस्त्रम् ।
7:73 अतः याजकाः लेवीयाः द्वारपालाः गायकाः च...
केचन प्रजाः, नथिनीमः, सर्वे इस्राएलाः च तेषु निवसन्ति स्म
नगराणि; यदा सप्तमः मासः आगतः तदा इस्राएलस्य सन्तानाः अन्तः आसन्
तेषां नगराणि।