नहेमिया
6:1 यदा सनबलातः, तोबियाः, अरबदेशीयः गेशेमः च।
शेषाः च अस्माकं शत्रवः श्रुतवन्तः यत् मया भित्तिः निर्मितः, तत् च
तत्र कोऽपि भङ्गः अवशिष्टः नासीत्; (यद्यपि तस्मिन् समये मया न स्थापितं आसीत्
द्वाराणि द्वारेषु;)
6:2 सन्बल्लतः गेशेमः च मम समीपं प्रेषितवन्तौ, आगच्छतु, मिलित्वा
एकत्र ओनो-समतलस्य कस्मिन्चित् ग्रामे। परन्तु ते
मम दुष्टतां कर्तुं चिन्तितम्।
6:3 अहं तेषां समीपं दूतान् प्रेषितवान् यत् अहं महत् कार्यं करोमि, अतः
यत् अहं अवतरितुं न शक्नोमि, अहं तत् त्यक्त्वा कार्यं किमर्थं निवर्तते।
भवतः समीपं च अवतरतु?
6:4 तथापि ते मम समीपं चतुर्वारं एतादृशं प्रेषितवन्तः; अहं च तान् उत्तरितवान्
तथैव अनन्तरम् ।
6:5 ततः पञ्चमवारं तथैव सन्बल्लतः स्वसेवकं मम समीपं प्रेषितवान्
हस्ते मुक्तपत्रं कृत्वा;
6:6 यस्मिन् लिखितम् आसीत्, “अन्यजातीयेषु कथ्यते, गश्मूः कथयति।”
तत् त्वं यहूदिनः च विद्रोहं मन्यन्ते, यस्मात् कारणात् त्वं निर्माणं करोषि
भित्तिं, यथा त्वं तेषां राजा भवसि, एतद्वचनानुसारम्।
6:7 त्वया यरुशलेमनगरे भवतः प्रचारार्थं भविष्यद्वादिनामपि नियुक्ताः।
यहूदादेशे राजा अस्ति, इदानीं तत् कथयिष्यते
एतद्वचनानुसारं राजा। अतः इदानीम् आगच्छ गृह्णीमः
एकत्र परामर्शं कुर्वन्तु।
6:8 ततः अहं तस्मै प्रेषितवान् यत्, त्ववत् कृतानि कार्याणि न सन्ति
वदसि, किन्तु त्वं स्वहृदयात् तान् अभिनयं करोषि।
6:9 ते सर्वे अस्मान् भयभीताः कृतवन्तः, तेषां हस्ताः दुर्बलाः भविष्यन्ति
कार्यम्, न क्रियते इति। इदानीम् अतएव देव, मम बलवतां कुरु
हस्तौ ।
6:10 तदनन्तरं अहं दलैयापुत्रस्य शेमैयायाः गृहं प्राप्तवान्
मेहेताबीलस्य, यः निरुद्धः आसीत्; स च आह, वयं मिलित्वा भवामः
ईश्वरस्य गृहं, मन्दिरस्य अन्तः, वयं च द्वाराणि पिधायामः
मन्दिरम्, यतः ते त्वां वधं कर्तुं आगमिष्यन्ति; आम्, रात्रौ ते करिष्यन्ति
त्वां वधं कर्तुं आगच्छतु।
6:11 अहं च अवदम्, किं मम सदृशः पुरुषः पलायितव्यः? कश्च तत्र, स, भावः
यथा अहं अस्मि, तस्य प्राणरक्षणार्थं मन्दिरं गमिष्यामि वा? अहं न गमिष्यामि।
6:12 ततः परं अहं अवगच्छामि यत् ईश्वरः तं न प्रेषितवान्। किन्तु सः उच्चारितवान् इति
मम विरुद्धं एषा भविष्यद्वाणी, यतः तोबियाः सनबलातश्च तं नियोजितवन्तौ।
6:13 अतः सः नियोजितः यत् अहं भीतः भवेयम्, तथा करोमि, पापं करिष्यामि च
येन तेषां दुष्कृतं द्रव्यं भवति, येन ते निन्दितुं शक्नुवन्ति
अहम्u200c।
6:14 हे देव, त्वं टोबियां सनबलातं च एतेषां तेषां अनुसारं चिन्तय
कार्याणि, नोआदीया भविष्यद्वादिना, शेषभविष्यद्वादिषु च यत्
मां भये स्थापयति स्म।
6:15 एलुल् मासस्य पञ्चविंशतिदिने भित्तिः समाप्तः।
पञ्चाशत् द्वाभ्यां दिवसेषु।
6:16 यदा अस्माकं सर्वे शत्रवः तत् श्रुत्वा सर्वे च
अस्माकं परितः ये अन्यजातीयाः आसन्, ते एतानि दृष्टवन्तः, ते बहु क्षिप्ताः आसन्
स्वनेत्रेषु अधः, यतः ते एतत् कार्यं कृतमिति अवगच्छन्
अस्माकं ईश्वरः।
6:17 तेषु दिनेषु यहूदादेशस्य आर्यजनाः अनेकानि पत्राणि प्रेषितवन्तः
टोबियाः टोबियाः पत्राणि च तेषां समीपम् आगतानि।
6:18 यतः यहूदादेशे बहवः तस्य शपथं कृतवन्तः यतः सः पुत्रः आसीत्
अरहस्य पुत्रस्य शेकनियाहस्य नियमः; तस्य पुत्रः योहाननः च गृहीतवान् आसीत्
बेरेकियापुत्रस्य मेशुल्लमस्य पुत्री।
6:19 ते मम पुरतः तस्य सुकृतानि निवेदितवन्तः, मम वचनं च उक्तवन्तः
तस्य। टोबिया मां भयभीतं कर्तुं पत्राणि प्रेषितवान्।