नहेमिया
5:1 ततः जनानां तेषां भार्याणां च महती आक्रोशः अभवत्
भ्रातरः यहूदिनः।
5:2 यतः केचन जनाः अवदन्, “वयं पुत्राः कन्याः च बहवः स्मः।
अतः वयं तेषां कृते धान्यं गृह्णामः, येन वयं खादित्वा जीवामः।
5:3 केचन अपि अवदन्, वयं स्वभूमिः, द्राक्षाक्षेत्राणि च बन्धकीकृतवन्तः।
गृहाणि च, येन वयं धान्यं क्रीणामः, अभावात्।
5:4 अपि आसन् ये उक्तवन्तः, वयं राज्ञः कृते धनं ऋणं गृहीतवन्तः
करं, तत् च अस्माकं भूमिषु द्राक्षाक्षेत्रेषु च।
5:5 तथापि अधुना अस्माकं मांसं भ्रातृणां मांसवत्, अस्माकं बालकाः तेषां मांसवत्
बालकाः, पश्यन्तु च, वयं स्वपुत्रान् अस्माकं कन्याश्च बन्धने आनयामः
दासाः भवन्तु, अस्माकं काश्चन कन्याः पूर्वमेव बन्धनरूपेण नीताः सन्ति।
न च तान् मोचयितुं अस्माकं सामर्थ्ये अस्ति; अन्येषां हि मनुष्याणां भूमिः अस्ति
द्राक्षाक्षेत्राणि च ।
५:६ तेषां क्रन्दनं श्रुत्वा अहं बहु क्रुद्धः अभवम्।
5:7 ततः परं मया मनसि विचार्य आर्यान्, शासकान् च भर्त्सितवान्।
उवाच, यूयं भ्रातृणां प्रत्येकं सूदं गृह्णथ। अहं च सेट् कृतवान्
तेषां विरुद्धं महती सभा।
5:8 अहं तान् अवदम्, वयं यथाशक्ति भ्रातृन् मोचयामः
ये यहूदिनः अन्यदेशेभ्यः विक्रीताः आसन्; किं च यूयं भवतः अपि विक्रीणीथ
भ्रातरः? किं वा अस्माकं कृते विक्रीयन्ते? ततः शान्तिं कृत्वा,...
उत्तरं दातुं किमपि न प्राप्नोत्।
5:9 अहं अपि अवदम्, युष्माकं कृतं न हितं, भयेन न चरितव्यम्
अस्माकं परमेश् वरस् य अस् माकं शत्रून् विधर्मीणां निन्दायाः कारणात्?
5:10 अहं तथैव मम भ्रातरः मम दासाः च तेभ्यः धनं गृह्णीयुः
तथा कुक्कुटः - प्रार्थयामि, एतत् सूदं त्यजामः।
५:११ पुनः प्रार्थयामि तेभ्यः अद्य अपि तेषां भूमिः तेषां...
द्राक्षाक्षेत्राणि, तेषां जैतुनक्षेत्राणि, तेषां गृहाणि च, शतभागः अपि
धनस्य, धान्यस्य, मद्यस्य, तैलस्य च यत् यूयं वसन्ति
ते।
5:12 तदा ते अवदन्, वयं तान् पुनः स्थापयिष्यामः, तेभ्यः किमपि न प्रार्थयिष्यामः;
तथा वयं यथा वदसि तथा करिष्यामः। ततः अहं याजकान् आहूय, एकं गृहीतवान्
तेषां शपथः यत् ते एतत् प्रतिज्ञानुसारं कुर्युः।
5:13 अहं च मम अङ्कं कम्पयित्वा अवदम्, अतः ईश्वरः प्रत्येकं जनान् स्वतः कम्पयतु
गृहं तस्य परिश्रमात् च यत् एतत् प्रतिज्ञां न करोति, एवं अपि
सः बहिः कम्पितः, शून्यः च भवतु। सर्वे सङ्घः आमेन् इति अवदन्
भगवन्तं स्तुवति स्म। जनाः च एतस्याः प्रतिज्ञानुसारं कृतवन्तः।
५:१४ अपि च यदा अहं तेषां राज्यपालत्वेन नियुक्तः अभवम्
यहूदादेशः विंशतिवर्षात् द्वित्रिंशत् वर्षपर्यन्तं
राजा अर्तजर्क्सस्य वर्षं अर्थात् द्वादशवर्षं अहं मम भ्रातृभिः सह
राज्यपालस्य रोटिकां न खादितवन्तः।
5:15 किन्तु पूर्वराज्यपालाः मम पूर्वं आसन्
प्रजाः चत्वारिंशत् शेकेल् इत्येतेषां रोटिकां मद्यं च गृहीतवन्तः
रजतस्य; आम्, तेषां दासाः अपि जनानां उपरि शासनं कृतवन्तः, किन्तु तथैव
किं मया ईश्वरभयात् न कृतम्।
5:16 आम्, अहम् अपि अस्याः भित्तिकार्यं कुर्वन् आसम्, वयं च किमपि न क्रीतवन्
भूमिः, मम सर्वे दासाः कार्याय तत्र समागताः आसन्।
5:17 अपि च मम मेजस्य समीपे शतपञ्चाशत् यहूदिनः आसन्
शासकाः, ये अस् माकं समीपम् आगताः पर् यजातीयान् विहाय
अस्माकं विषये ।
5:18 मम कृते यत् नित्यं सज्जीकृतम् आसीत् तत् एकं वृषभं षट् च विकल्पम् आसीत्
मेष; अपि च पक्षिणः मम कृते सज्जीकृताः, दशदिनेषु एकवारं च भण्डारः
सर्वविधं मद्यं तथापि एतत् सर्वं मम रोटिकायाः आवश्यकता नासीत्
राज्यपाल, यतः अस्य जनानां उपरि बन्धः गुरुः आसीत्।
5:19 यथा मया कृतं तदनुसारं मम देव, हिताय चिन्तय
अयं जनः।