नहेमिया
4:1 किन्तु यदा सनबल्लतः श्रुतवान् यत् वयं भित्तिं निर्मितवन्तः।
सः क्रुद्धः भूत्वा महतीं क्रोधं गृहीत्वा यहूदीनां उपहासं कृतवान्।
4:2 सः भ्रातृणां सामरियासैन्यस्य च पुरतः उक्तवान्, “किम्।”
एते दुर्बलाः यहूदिनः कुर्वन्ति? किं ते आत्मनः दुर्गं करिष्यन्ति? किं ते यज्ञं करिष्यन्ति ?
किं ते एकस्मिन् दिने एव समाप्तिं करिष्यन्ति? किं ते शिलाः पुनः सजीवं करिष्यन्ति
कचराणां राशयः ये दह्यन्ते?
4:3 अम्मोनी टोबियाः तस्य समीपे आसीत्, सः अवदत्, “तत् अपि ते।”
build, यदि शृगालः उपरि गच्छति तर्हि सः तेषां शिलाभित्तिं अपि भङ्क्ते।
४:४ शृणु हे अस्माकं परमेश्वर; यतः वयं अवहेलिताः स्मः, तेषां निन्दां च तेषां उपरि प्रेषयन्तु
स्वशिरः, तान् बन्धनदेशे शिकाररूपेण ददातु।
4:5 तेषां अधर्मं मा आच्छादयतु, तेषां पापं मा मेटयतु
तव पुरतः, ते त्वां निर्मातृणां समक्षं क्रुद्धं कृतवन्तः।
4:6 अतः वयं भित्तिं निर्मितवन्तः; सर्वा भित्तिः अर्धपर्यन्तं संयोजितः आसीत्
thereof: यतः जनानां कार्यं कर्तुं मनः आसीत्।
4:7 किन्तु यदा सनबलातः, तोबियाः, अरबीजनाः च।
अम्मोनीयाः अश्दोदीयाः च यरुशलेमस्य प्राकाराः श्रुतवन्तः
निर्मिताः आसन्, भङ्गाः च निवारयितुं आरब्धाः इति, तदा ते आसन्
अतीव क्रोधः, २.
४:८ सर्वेषां च मिलित्वा आगत्य युद्धं कर्तुं षड्यंत्रं कृतवान्
यरुशलेम, तस्य बाधां कर्तुं च।
4:9 तथापि वयं स्वेश्वरं प्रति प्रार्थनां कृत्वा प्रहरणं कृतवन्तः
तान् दिवारात्रौ तेषां कारणात्।
4:10 यहूदा अवदत्, “भारवाहकानां बलं क्षीणं भवति,...
तत्र बहु कचराणि सन्ति; यथा वयं भित्तिं निर्मातुं न शक्नुमः।
4:11 अस्माकं प्रतिद्वन्द्विनः अवदन्, यावत् वयं न आगमिष्यामः तावत् ते न ज्ञास्यन्ति न च पश्यन्ति
तेषु मध्ये तान् हत्वा कार्यं निवर्तयतु।
4:12 यदा तेषां समीपे निवसन्तः यहूदिनः आगतवन्तः तदा ते
दशवारं अस्मान् अवदत्, यस्मात् स्थानात् यूयं अस्माकं समीपं प्रत्यागमिष्यथ
ते भवतः उपरि भविष्यन्ति।
4:13 अतः अहं भित्तिपृष्ठतः अधः स्थानेषु उच्चतरेषु च स्थापयामि
स्थानेषु, अहं जनान् अपि खड्गैः कुलानुक्रमेण स्थापयामि,
तेषां शूलानि, धनुषः च।
4:14 ततः अहं पश्यन् उत्थाय आर्यान् शासकान् च अवदम्।
शेषान् जनान् च, यूयं तेभ्यः मा भयं कुरु, स्मर्यताम्
भगवन्, यः महान् घोरः च, भवतः भ्रातृणां कृते युध्यतु, भवतः
पुत्राः कन्यकाः भार्याश्च गृहाणि च।
4:15 यदा अस्माकं शत्रवः तत् ज्ञातं इति श्रुत्वा।
परमेश् वरः तेषां परामर्शं निरर्थं कृतवान् यत् वयं सर्वान् प्रत्यागच्छामः
भित्तिं प्रति, प्रत्येकं स्वकार्यं प्रति।
4:16 ततः परं मम भृत्यानां अर्धभागः
कार्ये कृतं, अन्ये अर्धे च शूलद्वयं धारयन्ति स्म,
कवचानि, धनुषः, हबर्जियनाः च; शासकाः च आसन्
यहूदादेशस्य सर्वेषां गृहेषु पृष्ठतः।
4:17 ये भित्तिनिर्माणं कुर्वन्ति, ये च भारं वहन्ति, तेषां सह
that laded, प्रत्येकं एकेन हस्तेन कार्ये कृतं, च
अन्येन हस्तेन शस्त्रं धारितम्।
4:18 निर्मातृणां कृते प्रत्येकस्य पार्श्वे खड्गः बद्धः आसीत् इत्यादि
निर्मितम् । यः तुरङ्गं वादयति स्म सः मया एव आसीत्।
4:19 अहं च आर्यान्, शासकान्, शेषान् च अवदम्
जनाः, कार्यं महत् च विशालं च, वयं च भित्तिषु विभक्ताः स्मः,
एकः अन्यस्मात् दूरम्।
4:20 अतः यूयं यस्मिन् स्थाने तुरहीनादं शृण्वथ, तत्र आश्रित्यताम्
तत्र अस्माकं कृते अस्माकं परमेश्वरः युद्धं करिष्यति।
4:21 अतः वयं कार्ये परिश्रमं कृतवन्तः, तेषां अर्धभागः शूलान् धारयन्ति स्म
प्रभातस्य उदयः यावत् ताराः प्रादुर्भूताः।
4:22 तथैव अहं जनान् अवदम्, प्रत्येकं स्वकीयेन सह भवतु
दासाः यरुशलेमस्य अन्तः निवसन्ति, येन रात्रौ ते रक्षकाः भवेयुः
अस्मान्, दिवसे श्रमं च।
4:23 अतः न अहं न मम भ्रातरः, न मम दासाः, न च रक्षकाः
यत् मम अनुसरणं कृतवान्, अस्माकं कश्चन अपि वस्त्रं न विसृजति, तत् प्रत्येकं विहाय
प्रक्षालनाय तान् स्थगयन्तु।