नहेमिया
3:1 ततः महायाजकः एलियाशिबः स्वभ्रातृभिः याजकैः सह उत्थाय
ते मेषद्वारं निर्मितवन्तः; ते तत् पवित्रं कृत्वा तस्य द्वाराणि स्थापितवन्तः
इदम्u200c; मेहगोपुरपर्यन्तं पवित्रं कृतवन्तः, गोपुरं यावत्
हनानील ।
3:2 तस्य पार्श्वे यरीहोनगरस्य जनाः निर्मितवन्तः। तेषां पार्श्वे च निर्मितम्
इमरीपुत्रः जक्कुरः ।
3:3 किन्तु मत्स्यद्वारं हस्सेनापुत्राः निर्मितवन्तः, ये अपि मत्स्यद्वारं स्थापितवन्तः
तस्य मयूखानि स्थापयित्वा तस्य द्वाराणि, तस्य कुण्डलानि, तस्य च
तस्य शलाकाः ।
3:4 तेषां पश्चात् कोजस्य पुत्रः उरियापुत्रः मेरेमोथः मरम्मतं कृतवान्।
ततः परं मेशुल्लमः बेराकियापुत्रः, तस्य पुत्रः, तस्य मरम्मतं कृतवान्
मेशेजाबील् । ततः परं बानापुत्रः सादोकः मरम्मतं कृतवान्।
3:5 तेषां पार्श्वे तेकोयजनाः मरम्मतं कृतवन्तः। किन्तु तेषां आर्यजनाः तेषां न स्थापयन्ति
तेषां प्रभुकार्यं प्रति कण्ठाः।
3:6 अपि च पुरातनद्वारं पसेहपुत्रः यहोयादा मेशुल्लमः च मरम्मतं कृतवान्
बेसोदेयायाः पुत्रः; ते तस्य मयूखानि स्थापयित्वा द्वाराणि स्थापितवन्तः
तस्य कुण्डलानि च तस्य शलाकाश्च।
3:7 ततः परं मेलातिया गिबोनी, यादोनः च मरम्मतं कृतवान्
मेरोनोथियः गिबोननगरस्य मिस्पानगरस्य च सिंहासनपर्यन्तं
राज्यपालः अस्मिन् पार्श्वे नदी।
3:8 तदनन्तरं हरह्याहस्य पुत्रः उज्जीएलः सुवर्णकारस्य मरम्मतं कृतवान्।
ततः परं हाननिया अपि एकस्य औषधस्य पुत्रः संशोधितवान्।
ते यरुशलेमम् विस्तृतप्राचीरं यावत् दुर्गं कृतवन्तः।
3:9 ततः परं हूरस्य पुत्रः रफयायः मण्डपस्य शासकः मरम्मतं कृतवान्
यरुशलेमस्य अर्धभागः।
3:10 ततः परं हारुमाफस्य पुत्रः यदयायः तस्य उपरि स्थितस्य मरम्मतं कृतवान्
तस्य गृहस्य विरुद्धं। तस्य पार्श्वे च हट्टुशः पुत्रः मरम्मतं कृतवान्
हशबनियाः ।
3:11 हरिमस्य पुत्रः मल्कियाहः पहथमोआबस्य पुत्रः हाशुबः च मरम्मतं कृतवन्तः
अन्यः खण्डः, भट्टीनां गोपुरं च।
3:12 ततः परं शल्लुमः हलोहेशस्य पुत्रः, यः केन्द्रस्य शासकः, तस्य मरम्मतं कृतवान्
यरुशलेमस्य अर्धभागः, सः तस्य कन्याभिः सह।
3:13 उपत्यकाद्वारेण हनुन्, ज़ानोहनिवासिनः च मरम्मतं कृतवन्तः। ते
तत् निर्माय तस्य द्वाराणि, तस्य कुण्डलानि, शलाकाश्च स्थापितवन्तः
तस्य सहस्रहस्तं भित्तिस्थं गोबरद्वारं यावत्।
3:14 किन्तु गोबरद्वारेण भागशासकस्य रेकाबस्य पुत्रस्य मल्कियाहस्य मरम्मतं कृतम्
बेथहसेरेमस्य; सः तत् निर्मितवान्, तस्य द्वाराणि, कुण्डलानि च स्थापयति स्म
तस्य, तस्य शलाकाश्च।
3:15 किन्तु फव्वारद्वारं कोल्होजेपुत्रः शल्लुनः मरम्मतं कृतवान्, यः...
मिस्पाहस्य भागस्य शासकः; सः तत् निर्मितवान्, आच्छादितवान्, स्थापितवान् च
तस्य द्वाराणि, तस्य कुण्डलानि, तस्य शलाका, भित्तिः च
राज्ञः उद्यानस्य समीपे सिलोहस्य कुण्डं गच्छन् सोपानं यावत्
दाऊदनगरात् अधः।
3:16 तदनन्तरं अज्बुकस्य पुत्रः नहेमिया अर्धभागस्य अधिपतिः मरम्मतं कृतवान्
बेत्सुरस्य दाऊदस्य समाधिस्थानस्य समीपस्थं स्थानं यावत्
निर्मितं कुण्डं पराक्रमीणां गृहं प्रति च।
3:17 ततः परं लेवीनां मरम्मतं कृत्वा बानीपुत्रः रेहुमः। तस्य पार्श्वे
केइलस्य अर्धभागस्य शासकः हाशबियाः स्वभागे संशोधनं कृतवान्।
3:18 तदनन्तरं तेषां भ्रातरः हेनाददस्य पुत्रः बवैः शासकः मरम्मतं कृतवान्
केइलस्य अर्धभागस्य ।
3:19 तस्य पार्श्वे येशुपुत्रः एजेरः मिस्पा-नगरस्य अधिपतिः मरम्मतं कृतवान् ।
अन्यः खण्डः शस्त्रसंग्रहालयं प्रति गमनस्य विरुद्धं परिवर्तनसमये
भित्तिः ।
3:20 तदनन्तरं जब्बैपुत्रः बरुकः अन्यस्य खण्डस्य सम्यक् संशोधनं कृतवान्।
भित्तिपरिवर्तनात् आरभ्य एलियाशिबस्य गृहद्वारं यावत्
महापुरोहित।
3:21 तस्य पश्चात् कोजपुत्रस्य उरियापुत्रः मेरेमोथः अन्यस्य मरम्मतं कृतवान्
खण्डः, एलियाशिबस्य गृहस्य द्वारतः अन्त्यपर्यन्तम् अपि
एलियाशिबस्य गृहम् ।
3:22 ततः परं याजकाः समतलस्य पुरुषाः मरम्मतं कृतवन्तः।
3:23 तस्य पश्चात् बिन्यामीनहशूबः स्वगृहस्य समक्षं मरम्मतं कृतवन्तौ। अनन्तरम्u200c
सः अनन्यायाः पुत्रस्य मासेयायाः पुत्रस्य अजरियां स्वस्य द्वारा मरम्मतं कृतवान्
गृहम्u200c।
३:२४ तदनन्तरं हेनाददस्य पुत्रः बिन्नुई अन्यं खण्डं मरम्मतं कृतवान्, यतः...
अजर्याहस्य गृहं भित्तिपरिवर्तनपर्यन्तं कोणपर्यन्तं।
३:२५ पलालः उजैपुत्रः, भित्तिपरिवर्तनस्य समीपतः, तथा च
गोपुरं यत् राज्ञः उच्चगृहात् बहिः अस्ति, यत् प्राङ्गणस्य समीपे आसीत्
कारागारस्य । तदनन्तरं परोषस्य पुत्रः पेदायाहः।
3:26 अपि च नेथिनीमाः ओफेल्-नगरे, तस्य समीपस्थं स्थानं यावत् निवसन्ति स्म
पूर्वदिशि जलद्वारं, बहिः स्थितं गोपुरं च।
3:27 तेषां पश्चात् तेकोईजनाः अन्यं खण्डं महतीनां समक्षं मरम्मतं कृतवन्तः
ओफेलस्य भित्तिं यावत् बहिः स्थितं गोपुरम्।
3:28 अश्वद्वारस्य उपरितः पुरोहिताः प्रत्येकं समक्षं मरम्मतं कृतवन्तः
तस्य गृहम् ।
3:29 तेषां पश्चात् इम्मेरस्य पुत्रः सादोकः स्वगृहस्य समक्षं मरम्मतं कृतवान्। अनन्तरम्u200c
सः पूर्वदिशि रक्षकं शेकनियापुत्रं शेमैयाम् अपि मरम्मतं कृतवान्
द्वार।
3:30 तदनन्तरं शेलेमियापुत्रः हननियाः षष्ठः हानुनः च मरम्मतं कृतवान्
जलाफस्य पुत्रः, अन्यः खण्डः। तस्य पश्चात् मेशुल्लमः पुत्रः मरम्मतं कृतवान्
बेरेचियाः स्वस्य कक्षस्य विरुद्धं।
3:31 तस्य पश्चात् मल्कियाः सुवर्णकारस्य पुत्रः तस्य स्थानं यावत् मरम्मतं कृतवान्
नेथिनिम्स्, वणिक्णां च, मिफ्काद् द्वारस्य पार्श्वे, तथा च
कोणस्य उपरि गमनम् ।
3:32 कोणात् मेषद्वारपर्यन्तं गमनयोः मध्ये च
स्वर्णकाराः वणिजाः च |