नहेमिया
2:1 ततः निसानमासे विंशतितमे वर्षे अभवत्
राजा आर्टजर्क्सः तस्य पुरतः मद्यं आसीत्, अहं च मद्यं गृहीतवान्।
राज्ञे च दत्तवान्। इदानीं तस्य विषये अहं पूर्वं दुःखी नासीत्
उपस्थिति।
२:२ अतः राजा मां अवदत्, त्वां दृष्ट्वा तव मुखं किमर्थं दुःखदम्
कला न रोगी? एतत् हृदयस्य दुःखं विना अन्यत् किमपि नास्ति। तदा अहं बहु आसीत्
वेदनाभीता, २.
2:3 राजानं च अवदत्, राजा नित्यं जीवतु, मम किमर्थं न
मुखं दुःखं भवतु, यदा नगरं मम पितृसमाधिस्थानम्,
विनाशः अस्ति, तस्य द्वाराणि च अग्निना दग्धाः सन्ति?
2:4 तदा राजा मां अवदत्, किं त्वं याचसे? अतः अहं प्रार्थितवान्
स्वर्गस्य ईश्वरं प्रति।
2:5 अहं राजानं अवदम्, यदि राजा रोचते, यदि च तव दासः अस्ति
तव दृष्टौ अनुग्रहं प्राप्तवान् यत् त्वं मां यहूदादेशं प्रेषयिष्यसि, यत्र
मम पितृसमाधिनगरम्, यत् अहं तत् निर्मास्यामि।
2:6 तदा राजा मां अवदत्, (राज्ञी अपि तस्य समीपे उपविष्टा,) कियत्कालं यावत्
किं तव यात्रा भविष्यति? कदा च पुनरागमिष्यसि? अतः राज्ञः प्रीतिः अभवत्
मां प्रेषयितुं; अहं च तस्मै समयं निर्धारितवान्।
2:7 अपि च अहं राजानं अवदम्, यदि राजा रोचते तर्हि अक्षराणि स्युः
नद्याः परं राज्यपालेभ्यः दत्तं यत् ते मां पारं गच्छन्ति
यावत् अहं यहूदादेशे न आगमिष्यामि;
2:8 राज्ञः वनपालकाय असफं प्रति पत्रं च यत् सः शक्नोति
प्रासादद्वारेषु मयूखं कर्तुं मे काष्ठं देहि यत्
गृहसम्बद्धं, नगरप्राचीरस्य च कृते च
गृहं यस्मिन् अहं प्रविशामि। राजा च मां अनुमोदितवान् इति
मम ईश्वरस्य सद्हस्तः मयि।
2:9 ततः अहं नदीतः परं राज्यपालानाम् समीपम् आगत्य तेभ्यः राज्ञः दत्तवान्
अक्षराणि । इदानीं राजा सेनापतिं, अश्ववाहनानि च सह प्रेषितवान् आसीत्
अहम्u200c।
2:10 यदा होरोनी सन्बलातः, अम्मोनी दासः तोबिया च श्रुतवान्
तस्य, तेषां अतीव दुःखं जातम् यत् एकः पुरुषः अन्वेष्टुं आगतः
इस्राएलस्य सन्तानानां कल्याणम्।
2:11 ततः अहं यरुशलेमनगरम् आगत्य तत्र त्रयः दिवसाः आसम्।
2:12 अहं रात्रौ उत्थितः, अहं केचन अल्पाः जनाः च मया सह। न च मया किमपि उक्तम्
मनुष्यः यत् मम परमेश्वरः यरुशलेमनगरे मम हृदये स्थापितवान्, न च
तत्र मया सह कोऽपि पशवः, यस्मिंश्चित् पशुं मया आरुह्य गतः, तत् विना।
2:13 अहं च रात्रौ द्रोणीद्वारात् बहिः गतः, पूर्वमपि
अजगरकूपं, गोबरद्वारं च गत्वा यरुशलेमस्य भित्तिं दृष्ट्वा।
ये भग्नाः, तद्द्वाराणि च अग्निना दग्धानि आसन्।
2:14 ततः अहं फव्वारद्वारं राज्ञः कुण्डं च अगच्छम्
मम अधः यः पशुः आसीत् तस्य गन्तुं स्थानं नासीत्।
2:15 ततः अहं रात्रौ नदीपार्श्वे उपरि गत्वा भित्तिं पश्यन् च
पश्चात् गत्वा द्रोणिकाद्वारेण प्रविश्य तथा प्रत्यागतवान्।
2:16 शासकाः न जानन्ति स्म यत् अहं कुत्र गतः किं वा कृतवान्। न च मम यथा आसीत्
तथापि यहूदीभ्यः, न याजकेभ्यः, न आर्येभ्यः, न च
शासकानाम्, न च शेषेभ्यः ये कार्यं कृतवन्तः।
2:17 तदा अहं तान् अवदम्, यूयं पश्यन्ति यत् वयं यत् दुःखं प्राप्नुमः, यत् यरुशलेमम्
विनाशः अस्ति, तस्य द्वाराणि च अग्निना दग्धाः सन्ति, आगच्छन्तु, अस्तु
वयं यरुशलेमस्य भित्तिं निर्मामः, येन वयं पुनः अपमानाः न भवेम।
2:18 ततः अहं तान् मम परमेश्वरस्य हस्तस्य विषये अवदम् यत् मयि भद्रं कृतवान्। यथा च
राज्ञः वचनं यत् सः मयि उक्तवान्। ते अवदन्, उत्तिष्ठामः
उपरि कृत्वा निर्माणं कुर्वन्तु। अतः ते अस्य सत्कार्यस्य कृते हस्तौ दृढं कृतवन्तः।
2:19 किन्तु यदा होरोनी सन्बलातः, अम्मोनी दासः तोबिया च।
अरबी गेशेमः च तत् श्रुत्वा अस्मान् अवमाननाय हसन्ति स्म, अवहेलयन्ति च
अस्मान् उवाच, यूयं किम् एतत् कार्यं कुर्वन्ति? किं यूयं विद्रोहं करिष्यन्ति
राजा?
2:20 ततः अहं तान् प्रत्युवाच, स्वर्गस्य ईश्वरः सः इच्छति
अस्मान् समृद्धयतु; अतः वयं तस्य दासाः उत्थाय निर्माणं करिष्यामः, युष्माकं तु अस्ति
न भागः, न अधिकारः, न स्मारकः, यरुशलेमनगरे।