नहेमिया
१:१ हचालियापुत्रस्य नहेमियायाः वचनम्। तथा च अभवत्
मास चिस्लेउ विंशतिवर्षे यथा अहं शुशानप्रासादे आसम्।
1:2 सः मम भ्रातृणां मध्ये एकः हाननी यहूदादेशस्य केभ्यः पुरुषैः सह आगतः। तथा
अहं तान् पृष्टवान् यत् ये यहूदिनः पलायिताः आसन्, ये अवशिष्टाः आसन्
बन्धनानि यरुशलेमविषये च।
1:3 ते मां अवदन्, “तत्र बन्धनात् अवशिष्टाः अवशिष्टाः।”
प्रान्ते महता दुःखे निन्दने च सन्ति: भित्तिः
यरुशलेमम् अपि भग्नम् अस्ति, तस्य द्वाराणि च दग्धानि सन्ति
अग्निः।
1:4 एतत् वचनं श्रुत्वा अहं उपविश्य रोदिमि।
कतिपयदिनानि शोचन् उपवासं कृत्वा ईश्वरस्य समक्षं प्रार्थयन्
स्वर्गः,
1:5 ततः उक्तवान्, हे स्वर्गेश्वर, महान् घोरः, अहं त्वां प्रार्थयामि
परमेश् वरः, यः स् वं प्रेम्णः, पालनं च कुर्वतां कृते सन्धिं दयां च पालयति
तस्य आज्ञाः- १.
1:6 इदानीं तव कर्णः सावधानः भवतु, नेत्राणि च उद्घाटयतु, येन त्वं शक्नोषि
शृणु तव भृत्यस्य प्रार्थनां यत् अहं तव पुरतः इदानीं दिवसं च प्रार्थयामि
रात्रौ, इस्राएलस्य सन्तानानां कृते तव दासानां कृते, पापं च स्वीकुर्वन्तु
इस्राएलस्य सन्तानाः, ये वयं भवतः विरुद्धं पापं कृतवन्तः, अहं च मम च
पितुः गृहं पापं कृतवन्तः।
1:7 वयं भवतः विरुद्धं बहु भ्रष्टं कृतवन्तः, न च पालितवन्तः
आज्ञाः न विधानाः न न्यायाः ये त्वं
तव सेवकं मूसा आज्ञां दत्तवान्।
1:8 स्मर्यतां, अहं त्वां प्रार्थयामि, यत् वचनं भवता स्वसेवकं आज्ञापितम्
मूसा कथयति स्म, यदि यूयं अतिक्रमणं कुर्वन्ति तर्हि अहं युष्मान् जनानां मध्ये विकीर्णं करिष्यामि
राष्ट्राणि : १.
1:9 किन्तु यदि यूयं मम समीपं गत्वा मम आज्ञां पालयित्वा तानि पालयथ; यद्यपि
तत्र युष्माकं स्वर्गस्य अन्तभागं यावत् बहिः क्षिप्ताः आसन्, तथापि
ततः तान् सङ्गृह्य यस्मिन् स्थाने आनयिष्यामि
मया तत्र मम नाम स्थापयितुं चितम्।
1:10 एते तव दासाः तव प्रजाः च, ये त्वया मोचिताः
तव महाशक्त्या, तव दृढहस्तेन च।
1:11 हे भगवन्, अहं त्वां प्रार्थयामि, इदानीं तव कर्णः प्रार्थनां प्रति सावधानः भवतु
तव भृत्यस्य भृत्यानां च प्रार्थनायाः कृते, ये तव भयं कर्तुम् इच्छन्ति
name: तथा प्रार्थयामि त्वां प्रार्थयामि तव भृत्यम् अद्य, तं प्रयच्छ
अस्य पुरुषस्य दृष्ट्या दया। अहं हि राज्ञः मद्यपानकर्त्ता आसम्।