नहेम्याहस्य रूपरेखा

I. नहेमिया १:१-२:२० इत्यस्य आगमनम्
उ. नहेमियाः परिस्थितयः ज्ञायते
यरुशलेमस्य १:१-३
ख. नहेमियायाः दुःखं प्रार्थना च १:४-११
ग. नहेम्याहः पुनरागमनाय प्रत्ययितवान् २:१-१०
D. नहेम्याहः स्थितिं सर्वेक्षणं करोति २:११-२०

II. भित्तिनिर्माणम् ३:१-७:७३
उ. ये जनाः भित्तिं पुनः निर्मितवन्तः ३:१-३२
ख. विरोधः सम्मुखीकृतः ४:१-३
ग. नहेमियायाः प्रार्थना ४:४-१२
D. भवनं 4:13-23 यावत् अग्रे अस्ति
ई. ऋणस्य समस्या ५:१-१९
च.अधिकविरोधस्य सम्मुखीभवति ६:१-१४
छ.भित्तिः ६:१५-१९ सम्पन्नवती
ज. ये प्रत्यागतवन्तः तेषां सूची ७:१-७३

III. एज्रा तथा नहेमिया ८:१-१३:३१ इत्येतयोः सुधाराः
उ. नियमः ८:१-१२ व्याख्यातवान्
ख. भोजः पुनः स्थापितः ८:१३-१८
ग. याजकानाम् स्वीकारः, सन्धिः च
तथा लेवी ९:१-३८
D. ये सन्धिं मुद्रितवन्तः तेषां सूची १०:१-३९
ई. निर्वासितानां सूची ११:१-१२:२६
च.भित्तिसमर्पणम् १२:२७-४७
जी.नहेम्याहस्य सुधाराः १३:१-३१