नहुम्
१:१ नीनवेनगरस्य भारः । एल्कोशीतस्य नहुमस्य दर्शनस्य पुस्तकम्।
1:2 ईश्वरः ईर्ष्यालुः अस्ति, परमेश् वरः प्रतिशोधं करोति; प्रभुः प्रतिशोधं करोति, अस्ति च
क्रुद्ध; परमेश् वरः स्वविरोधिनां प्रतिशोधं करिष्यति, सः च
शत्रून् कृते क्रोधं आरक्षति।
1:3 परमेश् वरः मन्दः क्रुद्धः, महान् सामर्थ्यः च, सर्वथा न करिष्यति
दुष्टान् निर्दोषं कुरु, परमेश् वरस्य मार्गः चक्रवाते च...
तूफानम्, मेघाः च तस्य पादस्य रजः।
1:4 सः समुद्रं भर्त्सयति, शुष्कं करोति, सर्वान् नद्यः शोषयति च।
बाशान् कर्मेलः, लेबनानस्य पुष्पं च क्षीणं भवति।
१:५ तं पर्वताः कम्पन्ते, पर्वताः द्रवन्ति, पृथिवी च दग्धा भवति
तस्य सान्निध्ये, आम्, जगत्, तत्र निवसन्तः सर्वे च।
१:६ तस्य क्रोधस्य पुरतः कः स्थातुं शक्नोति ? कः च स्थातुं शक्नोति
तस्य क्रोधस्य उग्रता? तस्य क्रोधः अग्निवत् प्रस्रवति, शिलाः च
तेन अधः क्षिप्ताः भवन्ति।
1:7 परमेश् वरः भद्रः, विपत्तौ दुर्गः; स च जानाति
ये तस्मिन् विश्वसन्ति।
१:८ किन्तु व्याप्तजलप्रलयेन सः स्थानस्य सर्वथा अन्तं करिष्यति
तस्य, तमः च तस्य शत्रून् अनुसृत्य गमिष्यति।
1:9 यूयं भगवतः विरुद्धं किं कल्पयन्ति? सः सर्वथा अन्तं करिष्यति।
क्लेशः द्वितीयवारं न उत्तिष्ठति।
1:10 यदा ते कण्टकवत् संपुटिताः भवन्ति, मत्ताः च
मत्ताः इव ते पूर्णशुष्काः कूपाः इव भक्षिताः भविष्यन्ति।
1:11 भवद्भ्यः एकः निर्गतः यः परमेश् वरस्य विरुद्धं दुष्टं कल्पयति, क
दुष्टः परामर्शदाता ।
1:12 इति परमेश् वरः वदति; यद्यपि शान्ताः, तथैव बहवः, तथापि एवं
यदा सः गमिष्यति तदा ते च्छिन्नाः भविष्यन्ति।” यद्यपि मम अस्ति
पीडितः, अहं त्वां न पुनः पीडयिष्यामि।
1:13 अधुना अहं तस्य युगं त्वत्तो भङ्गयिष्यामि, तव बन्धनानि च विदारयिष्यामि
विभक्तः ।
1:14 ततः परमेश् वरः भवतः विषये आज्ञां दत्तवान् यत् पुनः...
तव नाम रोपयतु, अहं तव देवगृहात् उत्कीर्णं छिनत्स्यामि
प्रतिबिम्बं गलितप्रतिमा च अहं तव समाधिं करिष्यामि; त्वं हि नीचः।
1:15 पश्यतु पर्वतेषु सुसमाचारप्रदातृपादाः।
यत् शान्तिं प्रकाशयति! हे यहूदा, तव गम्भीरान् भोजान् कुरु, कुरु
व्रत: यतः दुष्टाः त्वां न पुनः गमिष्यन्ति; सः सर्वथा छिन्नः अस्ति
दूरे।