नहुमस्य रूपरेखा

I. नीनवे-नगरस्य प्रलयस्य उच्चारणम् १:१-१५
उ. प्रलयस्य भविष्यवाणी १:१
ख. प्रलयस्य दिव्यः कारकः १:२-८
ग. प्रलयस्य निर्णयः १:९-१३
D. प्रलयस्य साक्षात्कारः १:१४-१५

II. नीनवेनगरस्य प्रलयस्य वर्णनं २:१-१३
उ. चेतावनी २:१-२ ध्वनितवती
ख. आक्रमणं वर्णितं २:३-७
ग. विनाशः परिभाषितः २:८-१३

III. नीनवे-नगरस्य प्रलयस्य न्याय्यता ३:१-१९
उ. तस्याः रक्तरंजित-इतिहासस्य कारणात् ३:१-७
ख. मिस्रदेशे परमेश्वरस्य न्यायस्य कारणात् ३:८-१५क
ग. तेषां उदासीनतायाः कारणात् ३:१५ख-१९