मीका
७:१ धिक् मम ! अहं हि यथा तेषां ग्रीष्मफलानि सङ्गृहीतानि, यथा
grapegleanings of the vintage: खादितुं समूहः नास्ति: मम आत्मा
प्रथमपक्वं फलं कामितवान्।
7:2 सत्पुरुषः पृथिव्याः नष्टः, न च कोऽपि ऋजुः
मनुष्येषु: ते सर्वे रक्तस्य प्रतीक्षां कुर्वन्ति; ते प्रत्येकं पुरुषं तस्य मृगयन्ति
जालयुक्तः भ्राता ।
7:3 यथा ते हस्तद्वयेन दुष्कृतं कुर्वन्ति इति, राजपुत्रः पृच्छति, च
न्यायाधीशः फलं याचते; महापुरुषं च स्वस्य उच्चारयति
दुष्टकाम: अतः ते तत् वेष्टयन्ति।
7:4 तेषु श्रेष्ठः कण्टक इव भवति, अत्यन्तं ऋजुः कण्टकात् तीक्ष्णतरः भवति
हेजः, तव प्रहरणानां दिवसः, तव आक्षेपस्य च दिवसः आगच्छति; इदानीं भविष्यति
तेषां भ्रान्तिः ।
7:5 मित्रे विश्वासं मा कुरुत, मार्गदर्शके विश्वासं मा कुरुत, रक्षन्तु
मुखद्वाराणि तव वक्षसि शयितायाः।
7:6 यतः पुत्रः पितरं अपमानयति, कन्या तस्याः विरुद्धं उत्तिष्ठति
माता, स्नुषा श्वश्रूविरुद्धं; पुरुषस्य शत्रवः
स्वगृहस्य पुरुषाः सन्ति।
7:7 अतः अहं परमेश् वरं पश्यामि; अहं मम ईश्वरं प्रतीक्षिष्यामि
मोक्षः मम ईश्वरः मां श्रोष्यति।
7:8 मम शत्रु, मम विरुद्धं मा हर्षय, यदा अहं पतति, तदा अहं उत्तिष्ठामि; यदा अहं
अन्धकारे उपविशतु, परमेश् वरः मम प्रकाशः भविष्यति।
7:9 अहं परमेश् वरस्य क्रोधं वहिष्यामि यतः अहं पापं कृतवान्
तं यावत् सः मम पक्षं न वदिष्यति, मम कृते न्यायं न करोति, सः आनयिष्यति
मां प्रकाशं प्रति गच्छामि, अहं तस्य धर्मं पश्यामि।
7:10 तदा सा मम शत्रुः तत् द्रक्ष्यति लज्जा च तां आच्छादयिष्यति
यया मां उक्तं, भवतः परमेश्वरः परमेश् वरः कुत्र अस्ति? मम नेत्राणि द्रक्ष्यन्ति
her: इदानीं सा वीथिपङ्कवत् पदाति।
7:11 यस्मिन् दिने तव भित्तिः निर्मिताः भविष्यन्ति तस्मिन् दिने नियमः भविष्यति
दूरं भवतु।
7:12 तस्मिन् दिने अपि सः अश्शूरात्, देशात् च भवतः समीपम् आगमिष्यति
दुर्गयुक्तानि नगराणि दुर्गात् नदीपर्यन्तं समुद्रात् च
समुद्रं प्रति, पर्वतात् पर्वतं च।
7:13 तथापि निवासिनः कारणात् भूमिः निर्जनः भविष्यति
तत्र तेषां कर्मफलार्थम्।
7:14 दण्डेन स्वजनं पोषय, तव धरोहरस्य मेषं, ये निवसन्ति
एकान्ते काष्ठे, कर्मेलस्य मध्ये, ते बाशाने भोजनं कुर्वन्तु
गिलियद् च पुराकालेषु इव।
7:15 तव मिस्रदेशात् निर्गमनदिनानां अनुसारं अहं दर्शयिष्यामि
तस्मै आश्चर्यकारकाणि वस्तूनि।
7:16 राष्ट्राणि सर्वशक्त्या पश्यन्ति, लज्जिताः च भविष्यन्ति
तेषां मुखं हस्तं स्थापयन्तु, तेषां कर्णाः बधिराः भविष्यन्ति।
7:17 सर्प इव रजः लेहयिष्यन्ति, ते स्वतः बहिः गमिष्यन्ति
पृथिव्याः कृमिवत् छिद्राणि, ते अस्माकं परमेश् वरात् परमेश् वरः भयभीताः भविष्यन्ति।
त्वां च भयं करिष्यति।
7:18 कः त्वदसदृशः परमेश् वरः अधर्मं क्षमति, अधर्मं च गच्छति
तस्य धरोहरस्य अवशिष्टस्य अतिक्रमणम्? सः स्वस्य क्रोधं न धारयति
सदा, यतः सः दयायाः आनन्दं लभते।
7:19 सः पुनः व्यावर्तयिष्यति, सः अस्मान् प्रति दयां करिष्यति; सः अस्माकं वशं करिष्यति
अधर्माः; त्वं च तेषां सर्वाणि पापानि गभीरेषु क्षिपसि
समुद्रः।
7:20 त्वं याकूबस्य कृते सत्यं करिष्यसि, अब्राहमस्य च दयां करिष्यसि, या...
त्वं पूर्वकालात् अस्माकं पितृभ्यः शपथं कृतवान्।