मीका
6:1 परमेश् वरः यत् वदति तत् शृणुत। उत्तिष्ठ, त्वं पुरतः विवादं कुरु
पर्वताः, पर्वताः च तव वाणीं शृण्वन्तु।
6:2 हे पर्वताः, परमेश्वरस्य विवादं, हे दृढाधाराः च शृणुत
पृथिव्याः, यतः परमेश् वरः स्वजनेन सह विवादं कुर्वन् अस्ति, सः च
इस्राएलं प्रति याचयिष्यति।
6:3 हे मम प्रजाः, मया त्वां किं कृतम्? कस्मिन् च अहं श्रान्तः अभवम्
त्वां? मम विरुद्धं साक्ष्यं ददातु।
6:4 यतः अहं त्वां मिस्रदेशात् बहिः नीत्वा त्वां मुक्तवान्
भृत्यानां गृहम्; अहं तव पुरतः मूसां, हारूनं, मरियमं च प्रेषितवान्।
6:5 हे मम प्रजाः, इदानीं स्मर्यतां यत् मोआबराजः बालकः किं परामर्शं कृतवान्, किं च
बेओरस्य पुत्रः बिलामः शित्तीमतः गिल्गालपर्यन्तं तं उत्तरं दत्तवान्। यत् यूयं
भगवतः धर्मं ज्ञातुम्।
6:6 तेन अहं भगवतः पुरतः आगत्य उच्चस्य पुरतः प्रणमिष्यामि
भगवान? अहं होमबलिभिः सह वर्षवत्सैः सह तस्य पुरतः आगमिष्यामि
वृद्धः?
6:7 किं परमेश् वरः मेषसहस्रैः, दशसहस्रैः वा प्रसन्नः भविष्यति
तैलस्य नद्यः? किं मम अतिक्रमणात् प्रथमजातं दास्यामि, the
मम आत्मनः पापाय मम शरीरस्य फलम्?
6:8 सः त्वां मनुष्य, किं हितं दर्शितवान्; किं च परमेश् वरः प्रार्थयति
तव विषये किन्तु न्यायं कर्तुं दयां प्रेम्णा च विनयेन सह चरितुं च
तव ईश्वरः?
6:9 भगवतः वाणी नगरं प्रति क्रन्दति, बुद्धिमान् मनुष्यः द्रक्ष्यति
तव नाम शृणु दण्डं केन नियुक्तम्।
६:१० किम् अद्यापि दुष्टानां गृहे दुष्टनिधिः अस्ति?
अल्पप्रमाणं च यत् घृणितम्?
6:11 किं तान् दुष्टैः तुलाभिः, पुटेन च शुद्धानि गणयिष्यामि
वञ्चकभाराः?
6:12 यतः तस्य धनिनः हिंसापूर्णाः सन्ति, निवासिनः च
तस्य अनृतं उक्तवन्तः, तेषां जिह्वा मुखे वञ्चना वर्तते।
6:13 अतः अहं त्वां प्रहारं कृत्वा त्वां व्याधिं करिष्यामि
तव पापानां कारणात् निर्जनः।
6:14 त्वं खादिष्यसि, किन्तु न तृप्तः; तव पातनं च अन्तः भविष्यति
तव मध्ये; त्वं च धारयिष्यसि, किन्तु न मोचयिष्यसि; तथा
यत् त्वं मोचयसि तत् अहं खड्गं प्रति त्यक्ष्यामि।
6:15 त्वं वपसि, किन्तु त्वं न लपसे; त्वं जैतुनानि पदाति।
किन्तु त्वां तैलेन अभिषेकं न करिष्यसि; मधुरं मद्यं च, किन्तु न भविष्यति
मद्यं पिबन्तु ।
6:16 हि ओमरीस्य नियमाः, गृहस्य सर्वाणि कार्याणि च पाल्यन्ते
अहाब, यूयं च तेषां युक्त्या चरथ; यत् अहं त्वां कुर्याम् a
विनाशः, तत्रवासिनः च श्वसनं कुर्वन्ति, अतः यूयं करिष्यन्ति
मम प्रजानां निन्दां वहतु।