मीका
5:1 इदानीं हे सैन्यपुत्री, सः सैन्यदलेषु सङ्गृहीतः, सः घेरणं कृतवान्
अस्माकं विरुद्धं ते इस्राएलस्य न्यायाधीशं दण्डेन प्रहरिष्यन्ति
गल्ल।
५:२ किन्तु त्वं बेथलेहेम एफ्राता, यद्यपि त्वं सहस्रेषु अल्पः असि
यहूदादेशस्य, तथापि भवद्भ्यः सः मम समीपं निर्गमिष्यति।”
इस्राएलदेशे शासकः; यस्य गमनानि पुरातः, तः
नित्यः ।
5:3 अतः सः तान् त्यक्ष्यति, यावत् सा प्रसवम् अनुभवति
जनयति, तदा तस्य भ्रातृणां अवशिष्टाः पुनः आगमिष्यन्ति
इस्राएलस्य सन्तानाः।
५:४ सः स्थित्वा भगवतः बलेन, महिम्ना च पोषयिष्यति
तस्य परमेश् वरस् य नाम्नः; ते स्थास्यन्ति, यतः सः इदानीं भविष्यति
पृथिव्याः अन्तपर्यन्तं महान् भवतु।
५:५ अयं मनुष्यः शान्तिः भविष्यति, यदा अश्शूरः अस्माकं अन्तः आगमिष्यति
भूमिः यदा सः अस्माकं प्रासादेषु पदातिं करिष्यति तदा वयं उत्थापयिष्यामः
तस्य विरुद्धं सप्त गोपालकाः, अष्टौ प्रधानपुरुषाः च।
5:6 ते च अश्शूरदेशं खड्गेन, भूमिं च विनाशयिष्यन्ति
तस्य प्रवेशद्वारेषु निमरोदः, एवं सः अस्मान् मोचयिष्यति
अश्शूर, यदा सः अस्माकं देशे आगच्छति, यदा सः अस्माकं अन्तः पदाति
सीमाः ।
5:7 याकूबस्य अवशिष्टाः बहुजनानाम् मध्ये ओसवत् भविष्यन्ति
परमेश् वरात्, तृणेषु वर्षा इव, यत् मनुष्याणां कृते न स्थास्यति।
न च मनुष्यपुत्रान् प्रतीक्षते।
5:8 याकूबस्य अवशिष्टाः अन्यजातीयानां मध्ये भविष्यन्ति
बहूनि जनाः वनपशुषु सिंह इव, युवा सिंह इव
मेषसमूहानां मध्ये, यः यदि गच्छति तर्हि उभौ पदातिं करोति।
विदारयति च, न कश्चित् मोचयितुं शक्नोति।
५:९ तव हस्तः तव प्रतिद्वन्द्वीनां सर्वेषां च उपरि उत्थापितः भविष्यति
शत्रवः छिन्नाः भविष्यन्ति।
5:10 तस्मिन् दिने अहं छिनत्स्यामि इति परमेश् वरः वदति
तव मध्याद् अश्वानाम् अपसारय, अहं तव नाशयिष्यामि
रथाः : १.
5:11 अहं तव देशस्य नगराणि छित्त्वा तव सर्वाणि बलानि पातयिष्यामि
धारयति- १.
5:12 अहं च तव हस्तात् डाकिनीम् अपहरिष्यामि; तव च न भविष्यति
अधिकाः भविष्यद्वाणीः : १.
5:13 तव उत्कीर्णप्रतिमाः अपि अहं छिनत्स्यामि, तव स्थितानि प्रतिमानि च तस्मात् बहिः
तव मध्ये; त्वं च तव कार्यम् पुनः न भजिष्यसि
हस्तौ ।
5:14 अहं च भवतः मध्ये भवतः वने उद्धृत्य स्थापयिष्यामि, अहं तथा करिष्यामि
तव नगराणि नाशय।
5:15 अहं च क्रोधेन क्रोधेन च अन्यजातीयान् प्रतिशोधं करिष्यामि, यथा
ते न श्रुतवन्तः।