मीका
4:1 किन्तु अन्तिमेषु दिनेषु एतत् भविष्यति यत् पर्वतस्य...
भगवतः गृहं पर्वतशिखरेषु स्थापितं भविष्यति, तथा च
तत् पर्वतानाम् उपरि उन्नतं भविष्यति; तत्र जनाः प्रवहन्ति।
4:2 अनेके राष्ट्राणि आगत्य वक्ष्यन्ति, आगच्छतु, वयं च...
परमेश् वरस् य पर्वतः याकूबस् य परमेश् वरस् य गृहं प्रति च। स च करिष्यति
अस्मान् तस्य मार्गं शिक्षय, वयं तस्य मार्गेषु गमिष्यामः, यतः व्यवस्था भविष्यति
सियोनतः निर्गच्छ, यरुशलेमतः परमेश् वरस् य वचनं च।
4:3 सः बहुजनानाम् मध्ये न्यायं करिष्यति, दूरस्थं बलवन्तं राष्ट्रं च भर्त्सयिष्यति
दूरे; ते खड्गान् हलकुण्डान् शूलान् च प्रहरन्ति
in pruninghooks: राष्ट्रं राष्ट्रविरुद्धं खड्गं न उत्थापयिष्यति,
न च पुनः युद्धं शिक्षिष्यन्ति।
4:4 किन्तु ते प्रत्येकं स्वस्य द्राक्षाफलस्य अधः स्वस्य पिप्पलीवृक्षस्य अधः उपविशन्ति। तथा
न कश्चित् तान् भयभीतान् न करिष्यति, यतः सेनापतिः परमेश् वरस् य मुखम् अस्ति
उवाच इति ।
4:5 यतः सर्वे जनाः प्रत्येकं स्वदेवस्य नाम्ना चरिष्यन्ति, वयं च करिष्यामः
अस्माकं परमेश्वरस्य परमेश् वरस् य नाम्नः अनन्तकालं यावत् चलन्तु।
4:6 तस्मिन् दिने अहं तां स्थगितां संयोजयिष्यामि, अहं च
निष्कासिताम्, मया पीडितां च तां सङ्गृहीष्यति;
4:7 अहं तां स्थगितां शेषं करिष्यामि, दूरं क्षिप्तां च
बलवन्तं राष्ट्रं, ततः परमेश् वरः सियोनपर्वते तेषां राजं करिष्यति
इतः परं नित्यमपि।
4:8 त्वं च, हे मेषगोपुर, सियोनकन्यायाः दुर्गः।
प्रथमाधिपत्यं तव समीपं आगमिष्यति; राज्यम् आगमिष्यति
यरुशलेमस्य कन्यायाः कृते।
4:9 इदानीं त्वं किमर्थं उच्चैः क्रन्दसि? किं त्वयि राजा नास्ति? इति तव
परामर्शदाता नष्टः अभवत्? यतः त्वां वेदनाभिः प्रसवग्रस्ता इव गृहीता।
4:10 हे सियोनपुत्री, स्त्रीवत् दुःखं प्राप्नुहि, प्रसवार्थं परिश्रमं कुरु
प्रसवः, यतः इदानीं त्वं नगरात् बहिः गमिष्यसि, त्वं च गमिष्यसि
क्षेत्रे निवस, त्वं बाबिलोननगरं गमिष्यसि; तत्र त्वं करिष्यसि
प्रसवः भवतु; तत्र परमेश् वरः त्वां तव हस्तात् मोचयिष्यति
शत्रून् ।
4:11 इदानीं तव विरुद्धं बहवः राष्ट्राणि समागताः सन्ति, ये वदन्ति, सा भवतु
दूषिताः, अस्माकं दृष्टिः सियोनं पश्यतु।
4:12 किन्तु ते भगवतः विचारान् न जानन्ति, तस्य न च अवगच्छन्ति
उपदेशः, यतः सः तान् गुच्छवत् तलम् आकर्षयिष्यति।
4:13 हे सियोनपुत्री, उत्थाय मर्दय, यतः अहं तव शृङ्गं लोहं करिष्यामि।
अहं तव खुरान् पीतले करिष्यामि, त्वं च बहून् खण्डयिष्यसि
प्रजाः, अहं च तेषां लाभं परमेश् वराय समर्पयिष्यामि, तेषां च
द्रव्यं सर्वं पृथिवीपतेः कृते।