मीका
3:1 अहं च अवदम्, हे याकूबस्य शिरसा, हे याकूबस्य राजपुत्राः च शृणुत
इस्राएलस्य गृहम्; किं भवतः न्यायं ज्ञातुं न भवति?
3:2 ये सद्भावं द्वेष्टि, दुष्टं च प्रेम्णा पश्यन्ति; ये त्वचं त्यक्त्वा उद्धृतयन्ति
तेषां मांसं च तेषां अस्थिभ्यः;
3:3 ये मम प्रजानां मांसानि खादन्ति, तेषां चर्म चर्म च विहरन्ति।
अस्थीनि च विदारयन्ति, घटं इव च खण्डयन्ति, च
यथा कपाटस्य अन्तः मांसम्।
3:4 तदा ते भगवन्तं आह्वयन्ति, किन्तु सः तान् न श्रोष्यति, सः करिष्यति
तस्मिन् समये तेभ्यः मुखं अपि निगूहति, यथा तेषां व्यवहारः
स्वयं स्वकर्मणि रोगी।
3:5 मम जनान् भ्रष्टं कुर्वन्तः भविष्यद्वादिनां विषये परमेश् वरः एवं वदति।
ये दन्तैः दंशन्ति, शान्तिः इति क्रन्दन्ति; यश्च न प्रविशति
मुखं, तस्य विरुद्धं युद्धमपि सज्जयन्ति।
3:6 अतः युष्माकं कृते रात्रौ भविष्यति यत् युष्माकं दर्शनं न भविष्यति। तथा
युष्माकं कृते अन्धकारमयं भविष्यति, यत् यूयं न दिव्यताम्। सूर्यश्च करिष्यति
भविष्यद्वादिनां उपरि अवतरतु, तेषां उपरि दिवसः अन्धकारमयः भविष्यति।
3:7 तदा द्रष्टारः लज्जिताः भविष्यन्ति, भविष्यद्वाणी च भ्रमिताः भविष्यन्ति
सर्वे अधरं आच्छादयिष्यन्ति; यतः ईश्वरस्य उत्तरं नास्ति।
3:8 किन्तु अहं भगवतः आत्मानः न्यायेन च शक्तिपूर्णः अस्मि।
याकूबं प्रति तस्य अपराधं, इस्राएलं च स्वस्य अपराधं ज्ञापयितुं पराक्रमेण च
पापम् ।
3:9 हे याकूबस्य वंशस्य प्रमुखाः, राजपुत्राः च एतत् शृणुत
इस्राएलस्य वंशः, ये न्यायं घृणां कुर्वन्ति, सर्वान् न्यायान् विकृतयन्ति च।
3:10 ते सियोनं रक्तेन, यरुशलेमम् अधर्मेण च निर्मान्ति।
3:11 तस्य शिरः फलार्थं न्यायं कुर्वन्ति, तस्य याजकाः च तदर्थं उपदिशन्ति
भाडे, तस्य भविष्यद्वादिना च धनार्थं दिव्यम्, तथापि ते अवलम्बयिष्यन्ति
परमेश् वरः कथयतु, “किं परमेश् वरः अस् माकं मध्ये नास्ति?” न कश्चित् दुष्टः अस्माकं उपरि आगन्तुं शक्नोति।
3:12 अतः युष्माकं कृते सियोनः क्षेत्रवत् कृष्यते, यरुशलेमः च
राशौ भविष्यति, गृहस्य पर्वतः यथा उच्चस्थानानि
वनम् ।