मीका
2:1 ये अधर्मं कल्पयन्ति, शय्यासु दुष्टं कुर्वन्ति, तेषां धिक्! कदा
प्रातः प्रकाशः, ते तत् अभ्यासयन्ति, यतः तस्य सामर्थ्ये अस्ति
तेषां हस्तः।
2:2 ते क्षेत्राणि लोभयन्ति, हिंसायाश्च गृह्णन्ति; गृहाणि च, गृहाण च
them away: अतः ते पुरुषं तस्य गृहं च, मनुष्यम् अपि तस्य च पीडयन्ति
परम्परा।
2:3 अतः परमेश् वरः एवम् वदति। पश्य, अस्य कुलस्य विरुद्धं अहं कल्पयामि
दुष्टं यस्मात् यूयं स्वकण्ठं न निष्कासयथ; न च गमिष्यथ
अभिमानेन: अयं हि कालः दुष्टः।
2:4 तस्मिन् दिने भवतः विरुद्धं दृष्टान्तं गृहीत्वा क
दुःखदं विलापं कृत्वा वदन्तु, वयं सर्वथा दूषिताः भवामः, सः परिवर्तनं कृतवान्
मम प्रजानां भागः, सः कथं मम कृते तत् अपसारितवान्! निवर्त्य सः
अस्माकं क्षेत्राणि विभज्य।
2:5 अतः भवतः कश्चित् न भविष्यति यः रज्जुम् अङ्गीकारेण क्षिपेत्
भगवतः सङ्घः।
2:6 यूयं भविष्यद्वाणीं मा कुरुत, ते भविष्यद्वाणीं वदतां, ते भविष्यद्वाणीं न करिष्यन्ति
तेभ्यः यत् ते लज्जां न गृह्णन्ति।
2:7 हे याकूबस्य गृहम् इति नाम्ना, सः परमेश्वरस्य आत्मा अस्ति
संकुचितः ? एतानि तस्य कर्माणि सन्ति वा ? मा मम वचनं तस्य हितं करोति यत्
ऋजुतया गच्छति?
2:8 अधुना अपि मम प्रजः शत्रुरूपेण उत्थितः, यूयं वस्त्रं विमोचयथ
युद्धविमुखाः इव सुरक्षिततया गच्छतां वस्त्रेण सह।
2:9 मम प्रजानां स्त्रियः यूयं तेषां सुखगृहेभ्यः बहिः निष्कासितवन्तः; इत्यस्मात्u200c
तेषां सन्तानं यूयं मम महिमाम् अनन्तकालं यावत् अपहृतवन्तः।
2:10 यूयं उत्तिष्ठन्तु, गच्छन्तु; न हि युष्माकं विश्रामः, दूषितत्वात्।
त्वां विनाशयिष्यति, वेदनानाशेन अपि।
2:11 यदि कश्चित् आत्मानृत्या च चरन् मनुष्यः अहं करिष्यामि इति मृषा वदति
मद्यस्य मद्यस्य च भविष्यद्वाणीं वद; सः अपि भविष्यति
अस्य जनानां भविष्यद्वादिः।
2:12 अहं त्वां सर्वान् याकूब, अवश्यं समागमिष्यामि; अवश्यं सङ्गृह्णामि
इस्राएलस्य अवशेषाः; अहं तान् एकत्र स्थापयिष्यामि यथा बोज्रा मेषाः, यथा
मेषसमूहः स्वसमूहस्य मध्ये, ते महतीं कोलाहलं करिष्यन्ति
मनुष्याणां बहुलतायाः कारणम्।
2:13 भङ्गकः तेषां पुरतः आगतः, ते भग्नाः, गताः च
द्वारेण निर्गताः, तेषां राजा च गमिष्यति
तेषां पुरतः, तेषां शिरसि परमेश् वरः।