मीका
1:1 परमेश् वरस् य वचनं यत् मोरस्थिनी मीकास् य समीपम् आगतं
यहूदाराजाः योथामः, आहाजः, हिजकिया च, ये सः दृष्टवान्
सामरियां यरुशलेमञ्च।
1:2 हे सर्वे जनाः शृणुत; शृणुत पृथिवी तत्र यत् किमपि अस्ति तत् सर्वं च
प्रभुः परमेश्वरः भवतः विरुद्धं साक्षी भवतु, परमेश् वरः स्वपवित्रमन्दिरात्।
1:3 यतः, पश्य, परमेश् वरः स्वस्थानात् निर्गत्य अवतरति।
पृथिव्याः उच्चस्थानानि च पदाति।
१:४ तस्य अधः पर्वताः गलिताः भविष्यन्ति, द्रोणीः च भविष्यन्ति
विदारितं यथा अग्निपूर्वं मोमं यथा च जलं पातितानि क
खड्गस्थानम् ।
1:5 याकूबस्य हि अपराधः सर्वः, पापानाम् च
इस्राएलस्य गृहम्। याकूबस्य अपराधः किम्? किं न सामरिया?
यहूदादेशस्य कानि उच्चस्थानानि सन्ति? किं ते यरुशलेमम् न सन्ति?
1:6 अतः अहं सामरियां क्षेत्रराशिं रोपणं च करिष्यामि
द्राक्षाक्षेत्रस्य, अहं तस्य शिलाः उपत्यकायां पातयिष्यामि।
तस्य च आधाराणि आविष्करिष्यामि।
1:7 तस्य सर्वाणि उत्कीर्णानि प्रतिमानि च खण्डितानि भविष्यन्ति, सर्वाणि च...
तस्य भाडाः अग्निना दह्यन्ते, तस्य सर्वा मूर्तिः च
अहं विनाशं करिष्यामि, यतः सा वेश्यायाः भाडायाः सङ्गृहीतवती
ते वेश्यायाः भाडे प्रति प्रत्यागमिष्यन्ति।
1:8 अतः अहं विलपन् कूजिष्यामि, अहं विवस्त्रः नग्नः च गमिष्यामि, अहं करिष्यामि
अजगर इव विलापं कुरुत, उलूक इव शोकं च कुरुत।
१:९ हि तस्याः व्रणः असाध्यः; यतः यहूदादेशम् आगतं; सः समीपम् आगतः
मम प्रजानां द्वारं यरुशलेमनगरं यावत्।
1:10 यूयं गाथनगरे तत् मा वदथ, किमपि मा रोदिथ, अफ्रागृहे
रजसि आवर्त्यताम् ।
1:11 हे सफीरनिवासी लज्जा नग्नः भूत्वा गच्छ
बेथेजलस्य शोके ज़ानननिवासी न निर्गतवान्; सः
भवद्भ्यः तस्य स्थितिं प्राप्स्यति।
1:12 यतः मरोथनिवासी शुभं प्रतीक्षते स्म, किन्तु दुष्टं आगतं
परमेश् वरात् यरुशलेमद्वारं यावत् अधः।
1:13 हे लकीशवासिनी रथं बध्नस्व द्रुतपशुम्
सियोनस्य कन्यायाः पापस्य आरम्भः अस्ति, यतः
इस्राएलस्य अपराधाः त्वयि प्राप्ताः।
1:14 अतः त्वं मोरेशेथगथं उपहारं दास्यसि
अच्जीबः इस्राएलराजानाम् असत्यं भविष्यति।
1:15 तथापि अहं भवतः समीपं वारिसम् आनयिष्यामि, हे मारेशहनिवासी, सः करिष्यति
इस्राएलस्य महिमा अदुल्लामस्य समीपम् आगच्छतु।
1:16 त्वां कटाक्षं कुरु, सुकुमारसन्ततिं च त्वां पोलय; तव वर्धयतु
गरुड इव कटाक्षः; यतः ते त्वत्तो बन्धनं गताः।”