मीकायाः रूपरेखा

I. परिचयः १:१

II. प्रथमं प्रवचनम् : विनाशः
धिक् च सर्वा भूमिः १:२-२:१३
उ. विरुद्धं उच्चारितः विनाशः
सामरिया(इस्राएल) तथा यहूदा(यरुशलेम) १:२-१६
ख. लोभी अत्याचारिणां विषये उच्चारितम् धिक् २:१-१३

III. द्वितीयः प्रवचनः- शासकाः, २.
याजकाः, भविष्यद्वादिभिः च निन्दिताः च
मसीही अग्रदृष्टिः ३:१-५:१५
उ. शासकाः, याजकाः, भविष्यद्वादिः च
निन्दितः ३:१-१२
ख. मसीहस्य अग्रदृष्टिः ४:१-५:१५

IV. तृतीयः प्रवचनः- भगवतः
तस्य जनानां ईश्वरस्य च विवादः,
इजरायलस्य एकमात्रं आशा ६:१-७:२०
उ. भगवतः विवादः ६:१-१६
ख. परमेश्वरः, इस्राएलस्य एकमात्रः आशा ७:१-२०