मत्ती
२८:१ विश्रामदिवसस्य अन्ते यथा प्रदोषः आरब्धः
सप्ताहे, मरियम मग्दलीनी अपरा मरियमः च समाधिस्थलं द्रष्टुं आगतवती।
28:2 ततः परं भगवतः दूतस्य कृते महान् भूकम्पः अभवत्
स्वर्गात् अवतीर्य आगत्य द्वारतः शिलाम् आवर्त्य।
तस्मिन् उपविश्य च।
28:3 तस्य मुखं विद्युत् इव, तस्य वस्त्रं हिमवत् श्वेतम् आसीत्।
28:4 तस्य भयात् रक्षकाः कम्पिताः मृताः इव अभवन्।
28:5 ततः परं स्वर्गदूतः तान् स्त्रियः अवदत्, यूयं मा भयम्, यतः अहं जानामि
क्रूसे क्रूसे स्थापितं येशुं अन्विष्यथ।
२८ - ६ न सः अत्र अस्ति यतः सः उत्थितः यथा उक्तवान् । आगच्छन्तु, स्थानं पश्यतु यत्र
प्रभुः शयितवान्।
28:7 शीघ्रं गत्वा तस्य शिष्यान् कथयतु यत् सः मृतात् पुनरुत्थितः अस्ति।
स युष्माकं पुरतः गलीलदेशं गच्छति; तत्र यूयं तं द्रक्ष्यथ।
lo, मया भवद्भ्यः उक्तम्।
28:8 ततः ते भयेन महता आनन्देन च शीघ्रं समाधिस्थानात् प्रस्थिताः।
शिष्याणां वचनं आनेतुं च धावितवान्।
28:9 यदा ते स्वशिष्यान् कथयितुं गच्छन्ति स्म, तदा येशुः तान् मिलित्वा अवदत्।
सर्वे अश्मपातं कुर्वन्ति। ते आगत्य तं पादौ धृत्वा पूजयन्ति स्म।
28:10 तदा येशुः तान् अवदत् , “मा भयम् भवन्तु, गच्छन्तु मम भ्रातृभ्यः कथयतु यत् ते
गलीलदेशं गच्छ, तत्र मां द्रक्ष्यन्ति।
28:11 यदा ते गच्छन्ति स्म तदा केचन प्रहरणाः नगरं आगतवन्तः।
तत्सर्वं कृतं च मुख्यपुरोहितानाम् अकथयत्।
28:12 यदा ते प्राचीनैः सह समागत्य परामर्शं कृतवन्तः।
ते सैनिकेभ्यः महत् धनं दत्तवन्तः।
28:13 कथयतु, यूयं वदन्तु, तस्य शिष्याः रात्रौ आगत्य अस्माकं मध्ये तं अपहृतवन्तः
सुप्तवान्।
28:14 यदि च एतत् राज्यपालस्य कर्णयोः आगच्छति तर्हि वयं तं प्रत्यययिष्यामः,...
सुरक्षितं त्वां।
28:15 अतः ते धनं गृहीत्वा यथा उपदिष्टं तथा कृतवन्तः
अद्यपर्यन्तं यहूदीनां मध्ये सामान्यतया निवेदितम्।
28:16 ततः एकादश शिष्याः गलीलदेशं गतवन्तः, यत्र...
येशुः तान् नियुक्तवान् आसीत्।
28:17 तं दृष्ट्वा ते तं पूजयन्ति स्म, किन्तु केचन शङ्किताः।
28:18 ततः यीशुः आगत्य तान् अवदत्, “सर्वशक्तिः मम कृते दत्ता।”
स्वर्गे पृथिव्यां च ।
28:19 अतः यूयं गत्वा सर्वान् राष्ट्रान् उपदिशन्तु, तेषां नामेन मज्जनं कुर्वन्तु
पितुः पुत्रस्य पवित्रात्मनः च।
28:20 मया युष्मान् यत् किमपि आज्ञापितं तत् सर्वं पालनं कर्तुं तान् शिक्षयतु।
अहं च युष्माभिः सह सदा जगतः अन्त्यपर्यन्तम् अस्मि। आमेन् ।