मत्ती
27:1 प्रातःकाले सर्वे मुख्ययाजकाः प्राचीनाः च राष्ट्रस्य...
जनाः येशुं वधं कर्तुं तस्य विरुद्धं परामर्शं कृतवन्तः।
27:2 ते तं बद्ध्वा तं नीत्वा समर्पयन्ति स्म
पोन्टियुस पिलातुसः राज्यपालः।
27:3 ततः परं द्रोहं कृतवान् यहूदाः तस्य दण्डं दृष्ट्वा।
पश्चात्तापं कृत्वा पुनः त्रिंशत् रजतखण्डान् आनयत्
मुख्यपुरोहिताः वृद्धाः च, २.
27:4 अहं पापं कृतवान् यत् अहं निर्दोषं रक्तं द्रोहं कृतवान्। तथा
ते अवदन्, किं तत् अस्माकं कृते? तत् त्वं पश्य।
27:5 ततः सः रजतखण्डान् मन्दिरे पातयित्वा प्रस्थितवान्, ततः...
गत्वा आत्मनः लम्बनं कृतवान्।
27:6 तदा मुख्ययाजकाः रजतखण्डानि गृहीत्वा अवदन्, “न न्याय्यम्।”
यतः तान् कोषे स्थापयितुं, यतः तत् रक्तस्य मूल्यम् अस्ति।
27:7 ततः ते विचारं कृत्वा कुम्भकारस्य क्षेत्रं क्रीतवन् दफनार्थम्
अपरिचिताः in.
27:8 अतः अद्यपर्यन्तं तत् क्षेत्रं रक्तक्षेत्रम् इति उच्यते स्म।
27:9 ततः यरेमी भविष्यद्वादिना यत् उक्तं तत् पूर्णम् अभवत्।
तेन त्रिंशत् रजतखण्डानि तस्य मूल्यं गृहीतवन्तः
मूल्यवान्, यस्य ते इस्राएलस्य वंशजानां मूल्यं कृतवन्तः;
27:10 तानि च कुम्भकारक्षेत्राय दत्तवान् यथा भगवता मम नियुक्तिः।
27:11 तदा यीशुः राज्यपालस्य पुरतः स्थितवान्, तदा राज्यपालः तं पृष्टवान्।
किं त्वं यहूदीनां राजा असि? येशुः तम् अवदत् , “त्वं वदसि।”
27:12 यदा सः मुख्यपुरोहितैः प्राचीनैः च आरोपितः सन् सः प्रत्युवाच
किमपि न।
27:13 तदा पिलातुसः तम् अवदत्, “ते कियन्तः विषयाः साक्षिणः भवन्ति इति न शृणोषि।”
भवतः विरुद्धं?
27:14 स च तस्मै कदापि एकं वचनं न प्रत्युवाच; एतावत् यत् राज्यपालः
अतीव विस्मितः अभवत्।
27:15 तस्मिन् उत्सवे राज्यपालः जनानां कृते मुक्तुं प्रवृत्तः आसीत् क
बन्दी, यम् ते करिष्यन्ति।
27:16 तदा तेषां बरब्बा नामकः एकः उल्लेखनीयः बन्दी आसीत्।
27:17 ततः ते समागत्य पिलातुसः तान् अवदत्, “कम्
किं यूयं मया युष्मान् विमोचयिष्यथ? बरब्बा, येशुः वा यः उच्यते
ख्रीष्टः?
27:18 यतः सः जानाति स्म यत् ते ईर्ष्यायाः कारणात् तं मुक्तवन्तः।
27:19 यदा सः न्यायपीठे उपविष्टः अभवत्, तदा तस्य भार्या तस्य समीपं प्रेषितवती।
कथयन्, “तस्य न्याय्यपुरुषेण सह तव किमपि सम्बन्धः नास्ति, यतः अहं दुःखं प्राप्नोमि।”
अनेकानि वस्तूनि अद्य स्वप्ने तस्य कारणात्।
27:20 किन्तु मुख्यपुरोहिताः प्राचीनाः च जनसमूहं प्रत्यभिज्ञापयन्ति स्म यत् ते
बरब्बाम् अपृच्छेत्, येशुं च नाशयेत्।
27:21 राज्यपालः तान् अवदत्, युष्माकं कम् इच्छसि
यत् अहं युष्मान् विमोचयामि? ते अवदन्, बरब्बा।
27:22 पिलातुसः तान् अवदत्, “तर्हि येशुना अहं किं करिष्यामि, यः उच्यते
ख्रीष्टः? ते सर्वे तं वदन्ति, क्रूसे क्रूसे भवन्तु।
27:23 राज्यपालः अवदत्, किमर्थम्, किं दुष्टं कृतवान्? परन्तु ते क्रन्दन्ति स्म
अधिकं क्रूसे क्रूसे भवतु इति वदन्।
27:24 यदा पिलातुसः दृष्टवान् यत् सः किमपि विजयं प्राप्तुं न शक्नोति, किन्तु तत् कोलाहलम् एव
निर्मितः, सः जलं गृहीत्वा जनसमूहस्य पुरतः हस्तौ प्रक्षालितवान्।
“अहम् अस्य न्याय्यस्य रक्तात् निर्दोषः अस्मि, यूयं तत् पश्यन्तु।”
27:25 ततः सर्वे जनाः अवदन्, तस्य रक्तं अस्माकं उपरि अस्माकं च उपरि भवतु
बालकाः।
27:26 ततः सः बरब्बां तान् मुक्तवान्, येशुं प्रहारं कृत्वा सः
तं क्रूसे स्थापनार्थं प्रदत्तवान्।
27:27 ततः राज्यपालस्य सैनिकाः येशुं सामान्यभवनं नीतवन्तः,...
तस्य समीपं सर्वं सैनिकदलं सङ्गृहीतवान्।
27:28 ततः ते तं विवस्त्रं कृत्वा रक्तवस्त्रं धारयन्ति स्म।
27:29 कण्टकमुकुटं कृत्वा तस्य शिरसि निधाय।
तस्य दक्षिणहस्ते वेणुः च, ते तस्य पुरतः जानुभ्यां नमन्ति स्म, च
तं उपहासयति स्म, “यहूदीनां राजा, जय!
27:30 ततः ते तं थूकं कृत्वा वेणुं गृहीत्वा शिरसि प्रहारं कृतवन्तः।
27:31 ततः परं ते तस्य उपहासं कृत्वा तस्य वस्त्रं उद्धृत्य...
तस्य उपरि स्ववस्त्रं स्थापयित्वा तं क्रूसे स्थापयितुं दूरं नीतवान्।
27:32 यदा ते बहिः गच्छन्ति स्म तदा ते कुरेनेनगरस्य एकं पुरुषं सिमोननामकं प्राप्नुवन्ति स्म
ते तस्य क्रसः वहितुं बाध्यन्ते स्म।
27:33 यदा ते गोल्गोथानामकं स्थानं प्राप्तवन्तः, अर्थात् क
कपालस्य स्थानं, २.
27:34 ते तस्मै पित्तमिश्रितं पित्तं पिबितुं दत्तवन्तः, तस्य च स्वादनं कृत्वा
तस्य, सः न पिबति स्म।
27:35 ते तं क्रूसे क्रूसे कृत्वा तस्य वस्त्राणि विभज्य च चिट्ठीम् अकुर्वन्
पूर्णं भवेत् यत् भविष्यद्वादिना उक्तं, ते मम विभक्तवन्तः
तेषु वस्त्राणि मम वेषेषु च चिट्ठीम् अकुर्वन्।
27:36 उपविश्य तत्र तं पश्यन्ति स्म;
27:37 तस्य शिरसि तस्य आरोपं स्थापयित्वा, एषः राजा येशुः इति
यहूदीनां ।
27:38 ततः सः द्वे द्वे चोरौ क्रूसे क्रूसे कृतौ, एकः दक्षिणे।
वामे च अन्यः ।
27:39 ततः गच्छन्तः शिरः विकलान् तं निन्दन्ति स्म।
27:40 अब्रवीत्, त्वं यः मन्दिरं नाशयन् त्रिधा निर्मास्यसि
दिवसाः, आत्मानं त्राहि। यदि त्वं परमेश्वरस्य पुत्रः असि तर्हि क्रूसात् अवतरतु।
27:41 तथा च मुख्यपुरोहिताः तम् उपहासयन्तः शास्त्रज्ञैः सह च
वृद्धाः इति उक्तवन्तः ।
२७ - ४२ सः अन्येषां तारितवान्; स्वयमेव सः तारयितुं न शक्नोति। यदि सः इस्राएलस्य राजा स्यात्,
सः इदानीं क्रूसात् अवतरतु, वयं तस्य विश्वासं करिष्यामः।
27:43 सः ईश्वरं विश्वसितवान्; यदि सः इच्छति तर्हि इदानीं तं मोचयतु, यतः सः
उवाच, अहं परमेश् वरस् य पुत्रः अस्मि।
27:44 चोराः अपि तेन सह क्रूसे क्रूसे कृताः, तदेव तस्य अन्तः क्षिपन्ति स्म
दंत।
27:45 षष्ठप्रहरात् आरभ्य सर्वेषु भूमिषु अन्धकारः अभवत्
नवमी घण्टा।
27:46 नवमसमये येशुः उच्चैः स्वरेण क्रन्दितवान्, “एली!
एली, लामा सबचथनि? अर्थात् मम देव, मम देव, किमर्थं भवतः
मां त्यक्तवान्?
27:47 तत्र स्थितानां केचन तत् श्रुत्वा अवदन्, अयं पुरुषः
एलियासं आह्वयति।
27:48 सद्यः तेषु एकः धावित्वा एकं स्पञ्जं गृहीत्वा तत् पूरितवान्
सिरकं, वेणुं उपरि स्थापयित्वा, तस्मै पिबितुं दत्तवान्।
27:49 शेषाः अवदन्, अस्तु, पश्यामः यत् एलियाहः तं तारयितुं आगमिष्यति वा।
27:50 येशुः पुनः उच्चैः स्वरेण क्रन्दित्वा भूतं त्यक्तवान्।
27:51 ततः मन्दिरस्य आवरणं ऊर्ध्वतः यावत् द्विधा विदीर्णम् अभवत्
तलम्; पृथिवी च कम्पिता, शिलाः च विदीर्णाः;
27:52 ततः चिताः उद्घाटिताः; ये च सुप्ताः साधवः अनेकाः शरीराः
उत्थितः, २.
27:53 ततः पुनरुत्थानस्य अनन्तरं चिताभ्यः बहिः आगत्य च...
पवित्रं नगरं बहुभ्यः प्रकटितम्।
27:54 यदा शतपतिः तस्य सह स्थिताः च येशुं पश्यन्तः दृष्टवन्तः
भूकम्पं तानि च कृतानि, ते बहु भयभीताः आसन्।
कथयन्, सत्यमेव एषः परमेश् वरस् य पुत्रः आसीत्।
27:55 तत्र बहवः स्त्रियः येशुं अनुसृत्य गच्छन्ति स्म, ते दूरतः पश्यन्ति स्म
तस्य सेवां कुर्वन् गलीलः।
27:56 तेषु मरियम मग्दलीनी, याकूबयोः योसेसयोः माता मरियमः च आसीत्।
जब्देयस्य सन्तानानां माता च।
27:57 यदा सायंकालः अभवत् तदा अरिमाथियादेशस्य एकः धनी पुरुषः आगतः
योसेफः यः स्वयम् येशुना शिष्यः आसीत् ।
27:58 सः पिलातुसस्य समीपं गत्वा येशुना शरीरं याचितवान्। ततः पिलातुः आज्ञां दत्तवान्
प्रसवव्यं शरीरम् ।
27:59 योसेफः शरीरं गृहीत्वा शुद्धेन लिनेन वेष्टितवान्
वस्त्रं,
27:60 ततः शिलायां उत्कीर्णं स्वस्य नूतनसमाधिस्थले स्थापयित्वा
सः श्मशानद्वारं प्रति महतीं शिलाम् आवर्त्य प्रस्थितवान्।
27:61 तत्र मरियम मग्दलीनी, अपरा मरियमः च समक्षं उपविष्टा आसीत्
समाधिः ।
२७:६२ ततः परदिने तत् सज्जीकरणदिनात् परं प्रधानम्
याजकाः फरीसिनः च पिलातुसस्य समीपं समागताः।
27:63 उक्त्वा महोदय, सः वञ्चकः अद्यापि आसीत् इति उक्तवान् इति स्मरामः
जीवितः, दिनत्रयानन्तरं पुनरुत्थानं करिष्यामि।
27:64 अतः तृतीयदिनपर्यन्तं समाधिस्थलस्य निश्चयः भवतु इति आज्ञापयतु।
मा भूत् तस्य शिष्याः रात्रौ आगत्य तं अपहृत्य कथयन्ति
जनाः, सः मृतात् पुनरुत्थितः अस्ति, अतः अन्तिमः दोषः तस्मात् दुष्टतरः भविष्यति
प्रथमः ।
27:65 पिलातुसः तान् अवदत्, युष्माकं प्रहरणम् अस्ति, गच्छन्तु, यथा निश्चयं कुर्वन्तु
भवन्तः शक्नुवन्ति।
27:66 अतः ते गत्वा श्मशानं निश्चयं कृत्वा शिलायां मुद्रणं कृत्वा
घड़ीं स्थापयति।