मत्ती
26:1 येशुः एतानि सर्वाणि वचनानि समाप्तवान् तदा सः अवदत्
तस्य शिष्यान् प्रति।
26:2 यूयं जानथ यत् द्वयोः दिवसयोः अनन्तरं निस्तारपर्वः, पुत्रः च
मनुष्यः क्रूसे द्रष्टः भवति।
२६:३ ततः समागम्य मुख्यपुरोहिताः शास्त्रज्ञाः च
प्रजावृद्धाः महायाजकस्य प्रासादं प्रति, यः आहूतः आसीत्
कैफा, ९.
26:4 ते येशुं युक्त्या गृहीत्वा तं मारयितुं विचारं कृतवन्तः।
26:5 किन्तु ते अवदन्, पर्वदिने न, मा भूत् तेषां मध्ये कोलाहलः न भवेत्
जनाः।
26:6 येशुः बेथानीनगरे शिमोनकुष्ठरोगिणः गृहे आसीत्।
26:7 तत्र एकः महिला अतीव बहुमूल्यं अलबास्टरपेटिकां धारयन्ती तस्य समीपम् आगता
लेपं, मांसे उपविष्टस्य शिरसि पातितवान्।
26:8 किन्तु तस्य शिष्याः तत् दृष्ट्वा क्रुद्धाः अभवन्, किं प्रति
प्रयोजनमिदं अपव्ययः ?
26:9 यतः एतत् लेपं बहुमूल्येन विक्रीय निर्धनानाम् कृते दत्तं स्यात्।
26:10 येशुः तत् ज्ञात्वा तान् अवदत् , यूयं किमर्थं तां स्त्रियं क्लेशयन्ति?
यतः सा मयि सत्कार्यं कृतवती।
26:11 यतः युष्माकं समीपे नित्यं दरिद्राः सन्ति; किन्तु मां भवद्भिः सर्वदा न।
26:12 यतः सा मम शरीरे एतत् लेपं पातयित्वा मम कृते तत् कृतवती
अन्त्येष्टिः ।
26:13 अहं युष्मान् सत्यं वदामि यत् यत्र यत्र एषः सुसमाचारः प्रचारितः भविष्यति
सर्वं जगत्, तत्र अपि एतत्, यत् एषा स्त्रिया कृता, तत् कथयिष्यते
तस्याः स्मारकार्थं ।
26:14 ततः द्वादशसु एकः यहूदा इस्करियोती नामकः प्रधानस्य समीपं गतः
पुरोहिताः, २.
26:15 ततः तान् अवदत्, यूयं मां किं दास्यथ, अहं च तं समर्पयिष्यामि
त्वम्u200c? तेन सह त्रिंशत् रजतखण्डानां कृते सन्धिं कृतवन्तः।
26:16 ततः परं सः तं द्रोहं कर्तुं अवसरं अन्विषत्।
26:17 अखमीरीभोजनस्य प्रथमदिने शिष्याः समीपं आगतवन्तः
येशुः तम् अवदत् , “कुत्र इच्छसि यत् वयं तव भक्षणार्थं सज्जीकुर्मः।”
निस्तारपर्वः?
26:18 सः अवदत्, “नगरं गत्वा तादृशस्य पुरुषस्य समीपं गत्वा तं वदतु, “The
गुरुः वदति, मम समयः समीपे अस्ति; अहं तव गृहे निस्तारपर्वं आचरिष्यामि
मम शिष्यैः सह।
26:19 शिष्याः यथा येशुना नियुक्तं तथैव कृतवन्तः। ते च सज्जीकृतवन्तः
निस्तारपर्वः।
26:20 सायंकाले सः द्वादशभिः सह उपविष्टवान्।
26:21 तेषां भोजनं कुर्वन्तः सः अवदत्, “अहं युष्मान् सत्यं वदामि, युष्माकं मध्ये एकः।”
मां द्रोहं करिष्यति।
26:22 ते अतीव दुःखिताः सन्तः प्रत्येकं वक्तुं प्रवृत्ताः
तस्मै, भगवन्, अहं किम्?
26:23 ततः सः अवदत्, “यः मया सह पात्रे हस्तं निमज्जयति।
स एव मां द्रोहं करिष्यति।
26:24 मनुष्यपुत्रः यथा लिखितं तथैव गच्छति, किन्तु धिक् तस्य मनुष्यस्य
यस्य मनुष्यपुत्रः द्रोहितः भवति! तस्य पुरुषस्य कृते हितकरं आसीत् यदि सः कृतवान्
न जातः।
26:25 तदा तं द्रोहं कृतवान् यहूदाः प्रत्युवाच, गुरु, किं अहमेव? सः
उवाच त्वया उक्तम्।
26:26 तेषां भोजनं कुर्वन्तः येशुः रोटिकां गृहीत्वा आशीर्वादं दत्त्वा भग्नवान्।
शिष्येभ्यः दत्त्वा उवाच, गृहाण, खादतु; एतत् मम शरीरम् अस्ति।
26:27 ततः सः चषकं गृहीत्वा धन्यवादं दत्त्वा तेभ्यः दत्तवान्, पिबन्तु
यूयं सर्वे तस्य;
26:28 एतत् हि मम नूतननियमस्य रक्तं यत् बहूनां कृते प्रक्षिप्तं भवति
पापानां क्षमा।
26:29 अहं तु युष्मान् वदामि, अहम् इतः परम् एतत् फलं न पिबामि
द्राक्षाफलं यावत् तस्मिन् दिने यदा अहं भवद्भिः सह मम पितुः गृहे तत् नूतनं पिबामि
राज्यम् ।
26:30 ते स्तोत्रं गायित्वा जैतुनपर्वतं निर्गतवन्तः।
26:31 तदा येशुः तान् अवदत् , यूयं सर्वे मम कारणात् एतत् आक्षिप्ताः भवेयुः
रात्रौ: यतः लिखितम् अस्ति, गोपालं मेषान् च प्रहरिष्यामि
मेषः विकीर्णः भविष्यति।
26:32 किन्तु अहं पुनरुत्थानस्य अनन्तरं भवतः पुरतः गालीलदेशं गमिष्यामि।
26:33 पत्रुसः तम् अवदत् , “यद्यपि सर्वे जनाः अपराधं प्राप्नुयुः।”
तव कारणात् तथापि अहं कदापि अपराधं न करिष्यामि।”
26:34 येशुः तं अवदत् , अहं त्वां सत्यं वदामि यत् अद्य रात्रौ पूर्वम्
कुक्कुटः काकः, त्वं मां त्रिवारं नकारयिष्यसि।
26:35 पत्रुसः तम् अवदत् , “अहं त्वया सह म्रियमाणः अपि न अङ्गीकुर्वामि।”
त्वा । एवमेव च सर्वे शिष्याः।
26:36 ततः यीशुः तेषां सह गेत्सेमनी इति स्थानं गत्वा अवदत्
शिष्यान् कथयतु, अहं यावत् तत्र गत्वा प्रार्थनां करोमि तावत् यूयं अत्र उपविशन्तु।”
26:37 ततः सः पतरसं जबदीपुत्रद्वयं च स्वेन सह गृहीत्वा भवितुं प्रवृत्तः
दुःखी अतीव गुरुः।
26:38 ततः सः तान् अवदत्, मम आत्मा अतीव दुःखितः अस्ति
मृत्युः अत्र तिष्ठन्तु, मया सह च पश्यत।
26:39 सः किञ्चित् दूरं गत्वा मुखेन पतित्वा प्रार्थितवान्।
हे मम पिता यदि सम्भवति तर्हि एषः प्याला मम कृते गच्छतु तथापि
न यथा मम इच्छा, किन्तु यथा त्वं इच्छसि।
26:40 ततः सः शिष्याणां समीपम् आगत्य तान् सुप्तान् दृष्ट्वा अवदत्
पतरसं प्रति, किं यूयं मया सह एकघण्टां यावत् प्रतीक्षितुं न शक्तवन्तः?
26:41 जागृत्य प्रार्थयन्तु यत् भवन्तः प्रलोभने न प्रविशन्ति, आत्मा खलु अस्ति
इच्छुकः, किन्तु मांसं दुर्बलम् अस्ति।
26:42 सः पुनः द्वितीयवारं गत्वा प्रार्थितवान्, हे मम पिता यदि
अयं चषकः मम न व्यतीतव्यः, यावत् अहं तं पिबामि, तव इच्छा भवतु।
26:43 ततः सः आगत्य पुनः तान् सुप्तान् दृष्टवान् यतः तेषां नेत्राणि भारवन्तः आसन्।
26:44 ततः सः तान् त्यक्त्वा पुनः गत्वा तृतीयवारं प्रार्थितवान्
समानशब्दाः ।
26:45 ततः सः शिष्याणां समीपम् आगत्य तान् अवदत्, “अधुना निद्रां कुरुत,...
विश्रामं कुरुत, पश्य, समयः समीपे अस्ति, मनुष्यपुत्रः च आगतः
पापिनां हस्तेषु द्रोहः कृतः।
26:46 उत्तिष्ठ गच्छामः, पश्य, सः समीपे अस्ति यः मां द्रोहं करोति।
26:47 यदा सः अद्यापि वदति स्म, तदा द्वादशानां मध्ये एकः यहूदाः आगत्य तेन सह आगतः
खड्गदण्डैः सह महाजनसमूहः, मुख्यपुरोहितेभ्यः च
जनानां वृद्धाः।
26:48 यः तं द्रोहं कृतवान् सः तान् चिह्नं दत्तवान् यत्, यस्मै अहं करिष्यामि
चुम्बनं, स एव सः: तं दृढं धारयतु।
26:49 सः तत्क्षणमेव येशुं समीपम् आगत्य अवदत्, “प्रभो, अभिनन्दनम्। चुम्बनं च कृतवान् ।
26:50 तदा यीशुः तं अवदत्, हे मित्र, त्वं किमर्थं आगतः? ततः आगतः
ते येशुं हस्तं स्थापयित्वा तं गृहीतवन्तः।
26:51 येशुना सह येशुना सह एकः हस्तं प्रसारितवान्।
खड्गं आकृष्य महापुरोहितस्य एकं सेवकं प्रहृत्य प्रहृतवान्
तस्य कर्णं त्यक्त्वा।
26:52 तदा यीशुः तम् अवदत्, “तस्य स्थाने खड्गं पुनः स्थापयतु, सर्वेषां कृते।”
ये खड्गं गृह्णन्ति ते खड्गेन सह नश्यन्ति।
26:53 किं त्वं मन्यसे यत् अहम् इदानीं मम पितरं प्रार्थयितुं न शक्नोमि, सः च करिष्यति
सम्प्रति द्वादशाधिकं दूतसैन्यदलानि ददातु?
26:54 तर्हि कथं शास्त्राणि सिद्धानि भविष्यन्ति यत् एवं भवितुमर्हति?
26:55 तस्मिन् एव समये येशुः जनान् अवदत्, “किं यूयं यथा निर्गताः
मां ग्रहीतुं खड्गदण्डैः चोरस्य विरुद्धं? अहं प्रतिदिनं सह उपविष्टवान्
यूयं मन्दिरे उपदेशं कुर्वन्तः, यूयं मां न धारयथ।
26:56 किन्तु एतत् सर्वं कृतं यत् भविष्यद्वादिनां शास्त्राणि स्युः
पूर्णः । ततः सर्वे शिष्याः तं त्यक्त्वा पलायिताः।
26:57 येशुं गृहीतवन्तः ते तं उच्चस्थस्य कैफासमीपं नीतवन्तः
पुरोहितः, यत्र शास्त्रज्ञाः, वृद्धाः च समागताः आसन्।
26:58 किन्तु पत्रुसः दूरतः तस्य अनुसरणं कृत्वा महायाजकस्य प्रासादं प्रति गतः
अन्तः, भृत्यैः सह उपविष्टवान्, अन्तं द्रष्टुं।
26:59 तदा मुख्यपुरोहिताः, प्राचीनाः, सर्वे परिषदः च मिथ्याम् अन्विषन्
येशुना विरुद्धं साक्षी भवतु, तं वधं कर्तुं;
26:60 किन्तु कश्चन अपि न प्राप्नोत्, यद्यपि बहवः मिथ्यासाक्षिणः आगताः तथापि तान् प्राप्नुवन्
न कश्चित्। अन्ते द्वौ मिथ्यासाक्षिणौ आगतवन्तौ,
26:61 ततः उक्तवान्, अयं जनः अवदत्, अहं परमेश्वरस्य मन्दिरं नाशयितुं समर्थः अस्मि
त्रिदिनेषु तस्य निर्माणार्थम् ।
26:62 ततः महायाजकः उत्थाय तं अवदत्, “किं त्वं किमपि न प्रत्युवाच?
किं तव विरुद्धम् एते साक्षिणः भवन्ति?
26:63 किन्तु येशुः शान्तिं कृतवान्। महापुरोहितः प्रत्युवाच
तं, अहं त्वां जीवन्तं ईश्वरं शपथं करोमि यत् त्वं अस्मान् वदसि यत् त्वं असि वा
ख्रीष्टः, परमेश् वरस् य पुत्रः।
26:64 येशुः तं अवदत्, त्वया उक्तम्, तथापि अहं युष्मान् वदामि।
इतः परं भवन्तः मनुष्यपुत्रं दक्षिणहस्ते उपविष्टं द्रक्ष्यथ
शक्तिः, स्वर्गस्य मेघेषु आगमनं च।
26:65 ततः महायाजकः स्ववस्त्राणि विदारयति स्म, सः निन्दां कृतवान्।
अस्माकं साक्षिणां किं पुनः आवश्यकता अस्ति? पश्य, इदानीं यूयं तस्य श्रुतवन्तः
निन्दा ।
26:66 यूयं किं मन्यन्ते? ते प्रत्युवाच, सः मृत्योः दोषी अस्ति।
26:67 ततः ते तस्य मुखं थूकं कृत्वा तं प्रहारं कृतवन्तः; अन्ये च तं प्रहारं कृतवन्तः
हस्ततलैः, २.
26:68 उक्तवान्, हे ख्रीष्ट, अस्मान् प्रति भविष्यद्वाणीं कुरु, त्वां प्रहारं कृतवान् कोऽस्ति?
26:69 ततः पत्रुसः प्रासादे बहिः उपविष्टः, तदा एकः बालिका तस्य समीपम् आगत्य अवदत्।
त्वमपि गलीलदेशस्य येशुना सह आसीः।
26:70 किन्तु सः सर्वेषां पुरतः अङ्गीकृतवान् यत् त्वं किं वदसि इति अहं न जानामि।
26:71 यदा सः ओसारे निर्गतवान् तदा अन्यः दासी तं दृष्ट्वा अवदत्
तत्र ये जनाः आसन्, तेभ्यः “अयं जनः नासरतदेशीयेन येशुना सह अपि आसीत्।”
२६ - ७२ पुनः सः शपथेन अङ्गीकृतवान् अहं पुरुषं न जानामि इति।
26:73 ततः किञ्चित् कालानन्तरं तत्र स्थिताः जनाः तस्य समीपं आगत्य पत्रुसम् अवदन्।
नूनं त्वमपि तेषु अन्यतमः; तव वाक्यं हि त्वां व्याघ्रयति।
26:74 ततः सः शापं शपथं च कर्तुं प्रवृत्तः यत् अहं पुरुषं न जानामि। तथा
सद्यः मुर्गः चालयति।
26:75 ततः पत्रुसः येशुना वचनं स्मरति स्म यत् तम् उक्तवान्, “पूर्वम्
कुक्कुटः काकः, त्वं मां त्रिवारं नकारयिष्यसि। सः निर्गत्य रोदिति स्म
कटुतया ।