मत्ती
25:1 तदा स्वर्गराज्यं दश कुमारीभिः उपमा भविष्यति, ये गृहीतवन्तः
तेषां दीपाः, वरं मिलितुं च निर्गतवन्तः।
25:2 तेषु पञ्च बुद्धिमान् पञ्च च मूर्खाः।
25:3 मूर्खाः स्वदीपान् गृहीत्वा स्वैः सह तैलं न नीतवन्तः।
25:4 ज्ञानिनः तु स्वपात्रेषु दीपैः सह तैलं गृहीतवन्तः।
25:5 वरः विलम्बं कुर्वन् सर्वे निद्रां कृत्वा सुप्तवन्तः।
25:6 अर्धरात्रे च क्रन्दनं जातम्, पश्य वरः आगच्छति। गच्छ
यूयं तं मिलितुं निर्गताः।
25:7 अथ ताः सर्वाः कुमारिकाः उत्थाय स्वदीपान् छटां कृतवन्तः।
25:8 तदा मूर्खाः ज्ञानिनः अवदन्, भवतः तैलं अस्मान् ददातु। अस्माकं दीपानां कृते
बहिः गताः सन्ति।
25:9 किन्तु बुद्धिमान् प्रत्युवाच, न एवम्; मा भूत् अस्माकं कृते पर्याप्तं न भवेत्
यूयं च विक्रयणकर्तृणां समीपं गत्वा स्वस्य कृते क्रीणत।
25:10 यदा ते क्रेतुं गच्छन्ति स्म तदा वरः आगतः। ये च आसन्
सज्जः तेन सह विवाहाय प्रविष्टवान्, द्वारं च पिहितम् आसीत्।
25:11 तदनन्तरं अन्याः कुमारिकाः अपि आगत्य कथयन्ति स्म, हे भगवन्, अस्माकं कृते उद्घाटय।
25:12 किन्तु सः अवदत्, “अहं युष्मान् सत्यं वदामि, अहं युष्मान् न जानामि।”
25:13 अतः जागृताः भवन्तु, यतः यूयं न जानन्ति यत् यस्मिन् दिने न च कालः
मनुष्यपुत्रः आगच्छति।
25:14 स्वर्गराज्यं हि दूरदेशं गच्छन् मनुष्यः इव अस्ति, यः
स्वदासान् आहूय स्वधनं तेभ्यः प्रदत्तवान्।
25:15 एकस्मै पञ्च टोलान्, अपरस्मै द्वौ, अपरस्मै च एकं दत्तवान्।
प्रत्येकं मनुष्याय यथाशक्ति; सद्यः च तस्य गृहीतवान्
यात्रा।
25:16 अथ यः पञ्च-टोलान् लब्धवान् सः गत्वा तस्य व्यापारं कृतवान्
स एव, तान् अन्यान् पञ्च प्रतिभान् च कृतवान्।
25:17 तथैव यः द्वौ प्राप्तौ सः अन्यौ द्वौ अपि लब्धवान्।
25:18 किन्तु यः एकं स्वीकृतवान् सः गत्वा पृथिवीं खनित्वा स्वस्य निगूढवान्
प्रभुधनम् ।
25:19 बहुकालानन्तरं तेषां दासानाम् स्वामी आगत्य गणनां करोति
ते।
25:20 ततः पञ्च टोलान् प्राप्तवान् सः आगत्य अन्ये पञ्च टोलान् आनयत्
प्रतिभां प्रभो, त्वं पञ्च प्रतिभाः मम कृते प्रदत्तवान्, पश्य, अहं
तेषां पार्श्वे पञ्च प्रतिभाः अधिकाः प्राप्ताः।
25:21 तस्य स्वामी तं अवदत्, साधु, हे भद्रः विश्वासी दासः, त्वं
कतिपयेषु विषयेषु निष्ठावान् अभवम्, अहं त्वां बहुषु शासकं करिष्यामि
things: त्वं स्वामिनः आनन्दे प्रविश।
25:22 सः अपि द्वौ प्रतिभागौ आगत्य अवदत्, “प्रभो, त्वं।”
मम कृते द्वौ प्रतिभाः प्रदत्तौ, पश्य, मया अन्यौ प्रतिभाद्वयं प्राप्तम्
तेषां पार्श्वे।
25:23 तस्य स्वामी तम् अवदत्, साधु, भद्रः विश्वासपात्रः दासः। त्वया अस्ति
कतिपयेषु विषयेषु निष्ठावान् अभवम्, अहं त्वां बहुषु शासकं करिष्यामि
things: त्वं स्वामिनः आनन्दे प्रविश।
25:24 ततः स एकटोलाम् आगत्य अवदत्, “प्रभो, अहं जानामि।”
त्वां यत् त्वं कठोरः पुरुषः असि, यत्र त्वया न रोपितः तत्र लभते, च
यत्र त्वं न तृणं कृतवान् तत्र समागमः।
25:25 अहं भीतः अभवम्, गत्वा तव प्रतिभां पृथिव्यां निगूढवान्, पश्य, तत्र
तव अस्ति तत् तव।
25:26 तस्य प्रभुः प्रत्युवाच, त्वं दुष्टः आलस्यः दासः।
त्वं जानासि यत् अहं यत्र न रोपितवान् तत्र लप्स्यते, यत्र न रोपितवान् तत्र च सङ्गृह्णामि
तृणयुक्तः : १.
25:27 अतः त्वया मम धनं विनिमयकारिभ्यः स्थापनीयम् आसीत् ततः
मम आगमनसमये मया स्वकीयं सूदेन सह प्राप्तव्यम् आसीत्।
25:28 अतः तस्मात् प्रतिभां गृहीत्वा दशधारकाय ददातु
प्रतिभाः ।
25:29 यस्मात् सर्वस्य अस्ति तस्मै दास्यते, तस्य च भविष्यति
प्रचुरता, यस्मात् तु नास्ति, तस्मात् तदपि हरिता भविष्यति
यत् तस्य अस्ति।
25:30 अलाभं दासं च बहिः अन्धकारे क्षिपथ, तत्र भविष्यति
रोदनं दन्तघर्षणं च।
25:31 यदा मनुष्यपुत्रः स्वमहिम्ना आगमिष्यति, सर्वे पवित्रदूताः च
तेन सह तदा सः स्वमहिमासिंहासनं उपविशति।
25:32 तस्य पुरतः सर्वाणि राष्ट्राणि समाहिताः भविष्यन्ति, सः तान् पृथक् करिष्यति
यथा गोपालः स्वमेषान् बकान् विभजति।
25:33 सः मेषान् दक्षिणहस्ते स्थापयिष्यति, बकं तु वामे।
25:34 तदा राजा तान् दक्षिणहस्ते वक्ष्यति, आगच्छन्तु, यूयं धन्याः
मम पिता, भवतः कृते सज्जीकृतं राज्यं 1990 तमस्य वर्षस्य आधारात् एव उत्तराधिकारं प्राप्नुहि
जगत् : १.
25:35 अहं क्षुधार्तः आसम्, यूयं मम भोजनं दत्तवन्तः, अहं तृषितः आसम्, यूयं च मां दत्तवन्तः
drink: अहं परदेशीयः आसम्, यूयं मां निगृहीतवन्तः।
25:36 नग्नः, यूयं च मां परिधाय, अहं रोगी आसम्, यूयं च मां द्रष्टुं गतवन्तः, अहं अन्तः आसम्
कारागारे, यूयं च मम समीपम् आगताः।
25:37 तदा धर्मिणः तस्मै उत्तरं दास्यन्ति, भगवन्, वयं त्वां कदा दृष्टवन्तः
बुभुक्षितः, त्वां च पोषितवान्? पिपासा वा त्वां पेयं दत्तवान्?
25:38 कदा वयं त्वां परदेशीयं दृष्ट्वा त्वां गृहीतवन्तः? नग्नं वा, वस्त्रं च
त्वां?
25:39 अथवा वयं त्वां कदा रोगी वा कारागारे वा दृष्ट्वा त्वां समीपम् आगताः?
25:40 तदा राजा तान् वक्ष्यति, सत्यं युष्मान् वदामि।
एतेषु मम भ्रातृषु क्षुद्रेषु कस्मिंश्चित् कृते युष्माभिः तत् कृतम्।
यूयं मम कृते तत् कृतवन्तः।
25:41 तदा सः तान् वामपक्षेभ्यः अपि वक्ष्यति, यूयं मम समीपं गच्छन्तु
शापितः, शाश्वतग्निः, पिशाचस्य तस्य दूतानां च कृते सज्जीकृतः।
25:42 अहं क्षुधार्तः आसम्, यूयं मम भोजनं न दत्तवन्तः, अहं तृषितः आसम्, यूयं च दत्तवन्तः
me न पेयम् : १.
25:43 अहं परदेशीयः आसम्, यूयं मां न गृहीतवन्तः, यूयं मां न परिधाय।
रोगी, कारागारे च, यूयं च मां न गतवन्तः।
25:44 तदा ते अपि तस्मै उत्तरं दास्यन्ति, भगवन्, वयं त्वां कदा दृष्टवन्तः
बुभुक्षितः पिपासा वा परदेशीयः नग्नः वा व्याधितः कारागारे वा
किं तव सेवां न कृतवान्?
25:45 तदा सः तान् प्रतिवदिष्यति यत् यूयं यथावत् सत्यं वदामि
एतेषु क्षुद्रेषु कस्मैचित् न कृतवन्तः, यूयं मम कृते न कृतवन्तः।
25:46 एते च शाश्वतदण्डं गमिष्यन्ति, किन्तु धर्मिणः
अनन्तजीवने।