मत्ती
24:1 ततः यीशुः निर्गत्य मन्दिरात् निर्गतवान्, तस्य शिष्याः आगताः
तस्मै मन्दिरस्य भवनानि दर्शयितुं।
24:2 येशुः तान् अवदत् , “एतानि सर्वाणि न पश्यन्ति? सत्यं वदामि
यूयं, अत्र एकः शिला अन्यस्य उपरि न अवशिष्यते, यः न भविष्यति
अधः क्षिप्तः भवतु।
24:3 यदा सः जैतुनपर्वते उपविश्य शिष्याः तस्य समीपम् आगतवन्तः
एकान्ते कथयतु, कदा एतानि भविष्यन्ति? किं च भविष्यति
तव आगमनस्य, जगतः अन्त्यस्य च चिह्नं भवतु?
24:4 येशुः तान् अवदत् , “सावधानाः भवन्तु यत् कोऽपि न वञ्चयति
त्वम्u200c।
24:5 यतः बहवः मम नाम्ना आगमिष्यन्ति, अहं ख्रीष्टः इति वदन्। वञ्चयिष्यति च
बहवः।
24:6 युष्माकं युद्धानां युद्धानां च अफवाः श्रोष्यन्ति, पश्यन्तु यत् यूयं न भवेयुः
व्याकुलाः, यतः एतानि सर्वाणि भवितव्यानि, किन्तु अन्त्यः न भवति
तथापि।
24:7 यतः राष्ट्रं राष्ट्रस्य विरुद्धं, राज्यं राज्यस्य विरुद्धं च उत्तिष्ठति
तत्र दुर्भिक्षाः, व्याधिः, भूकम्पाः च विविधाः भविष्यन्ति
स्थानाः।
२४ -८ - एते सर्वे दुःखानाम् आरम्भः ।
24:9 तदा ते युष्मान् पीडितुं समर्पयिष्यन्ति, हन्ति च
मम नामनिमित्तं यूयं सर्वराष्ट्रैः द्वेष्टि भविष्यथ।
24:10 तदा बहवः अपराधिताः भविष्यन्ति, परस्परं द्रोहं करिष्यन्ति, करिष्यन्ति च
परस्परं द्वेष्टि।
24:11 बहवः मिथ्याभविष्यद्वादिनाः उत्थाय बहवः वञ्चयिष्यन्ति।
24:12 अधर्मस्य प्रचुरत्वात् बहूनां प्रेम शीतलं भविष्यति।
24:13 यः तु अन्त्यपर्यन्तं सहते, सः एव उद्धारं प्राप्स्यति।
24:14 अयं च राज्यस्य सुसमाचारः सर्वेषु जगति क
सर्वेषां राष्ट्राणां साक्षी भवतु; ततः च अन्तः आगमिष्यति।
24:15 यदा यूयं विनष्टस्य घृणिततां द्रक्ष्यथ, यत् उक्तं
दानियलः भविष्यद्वादिः पवित्रस्थाने तिष्ठतु, यः पठति सः
अवबोधनम्u200c:)
24:16 ततः ये यहूदियादेशिनः पर्वतेषु पलाययन्तु।
24:17 यः गृहोपरि स्थितः सः किमपि बहिः आनेतुं मा अवतरतु
तस्य गृहम् : १.
24:18 न च क्षेत्रे यः अस्ति सः स्ववस्त्रं ग्रहीतुं पुनः आगच्छेत्।
24:19 धिक् गर्भस्थाः दुग्धदातृणां च
तानि दिनानि!
24:20 किन्तु यूयं प्रार्थयन्तु यत् भवतः पलायनं शिशिरे न भवतु, न च...
विश्रामदिनम् : १.
24:21 तदा हि महाक्लेशः भविष्यति, यथा आदौ न आसीत्
जगतः अद्यावधि, न, न कदापि भविष्यति।
२४:२२ यावत् तानि दिनानि ह्रस्वाः न भवेयुः, मांसं न भवेत्
उद्धारिताः, किन्तु निर्वाचितानाम् कृते ते दिवसाः लघुः भविष्यन्ति।
24:23 तर्हि यदि कश्चित् युष्मान् वदेत्, पश्यन्तु, अत्र ख्रीष्टः अस्ति वा तत्र वा।
न विश्वासयतु।
24:24 यतः तत्र मिथ्याख्रीष्टाः, मिथ्याभविष्यद्वादिनाश्च उत्पद्यन्ते, ते च प्रदर्शयिष्यन्ति
महत् चिह्नं आश्चर्यं च; यथासंभवं चेत् ते करिष्यन्ति
निर्वाचितान् एव वञ्चयतु।
24:25 पश्य, मया भवद्भ्यः पूर्वं कथितम्।
24:26 अतः यदि ते युष्मान् वक्ष्यन्ति, पश्यत, सः मरुभूमिः अस्ति। गच्छ
न बहिः, पश्य, सः गुप्तकक्षेषु अस्ति; न विश्वासयतु।
24:27 यथा हि विद्युत् पूर्वतः निर्गत्य यावत् प्रकाशते
पश्चिमे; तथा मनुष्यपुत्रस्य आगमनम् अपि भविष्यति।
24:28 यत्र हि शवः तत्र गरुडाः सङ्गृह्यन्ते
सम्भूय।
24:29 तेषां दिवसानां क्लेशानन्तरं सद्यः सूर्यः भविष्यति
अन्धकारः, चन्द्रः तस्याः प्रकाशं न दास्यति, नक्षत्राणि च दास्यन्ति
स्वर्गात् पतन्तु, स्वर्गस्य शक्तिः कम्पिता भविष्यति।
24:30 ततः स्वर्गे मनुष्यपुत्रस्य चिह्नं प्रकटितं भविष्यति
पृथिव्याः सर्वे गोत्राः शोचन्ति, ते च पुत्रं द्रक्ष्यन्ति
स्वर्गस्य मेघेषु आगच्छन् मनुष्यः सामर्थ्येन महता वैभवेन च।
24:31 सः स्वदूतान् तुरङ्गस्य महता शब्देन प्रेषयिष्यति, ते च
चतुर्वायुभ्यः एकस्मात् अन्तात् स्वस्य निर्वाचितान् सङ्गृह्णाति
स्वर्गः पराय ।
24:32 अधुना पिप्पलीवृक्षस्य दृष्टान्तं शिक्षन्तु; यदा तस्य शाखा अद्यापि कोमलं भवति, तथा च
पत्राणि प्रसारयति, यूयं जानन्ति यत् ग्रीष्मकालः समीपे अस्ति।
24:33 तथा यूयं यदा एतानि सर्वाणि पश्यथ तदा तत् अस्ति इति ज्ञातव्यम्
समीपे द्वारेषु अपि ।
24:34 अहं युष्मान् सत्यं वदामि, यावद् एताः सर्वाः तावत् एषा वंशजः न गमिष्यति
वस्तूनि पूर्णानि भवेयुः।
24:35 स्वर्गः पृथिवी च गमिष्यति, किन्तु मम वचनं न गमिष्यति।
24:36 किन्तु तस्य दिवसस्य समयस्य च कोऽपि न जानाति, न स्वर्गदूताः।
किन्तु मम पिता एव।
24:37 किन्तु यथा नोहस्य दिवसाः आसन्, तथैव मनुष्यपुत्रस्य आगमनम् अपि भविष्यति
भव।
24:38 यथा हि जलप्रलयात् पूर्वदिनेषु ते खादन्ति स्म,...
पिबन् विवाहेन विवाहे च दत्त्वा यावत् नोए
पोते प्रविष्टः, २.
24:39 यावत् जलप्लावनम् आगत्य तान् सर्वान् नीतवान् तावत् सः न जानाति स्म। तथा च भविष्यति
मनुष्यपुत्रस्य आगमनं भवतु।
२४:४० तदा द्वौ क्षेत्रे भविष्यतः; एकः गृह्णीयात्, अपरः च
वामः।
२४:४१ द्वौ स्त्रियः चक्रे पिष्टौ भविष्यतः; एकः गृह्णीयात्, तथा च
अन्ये वाम।
24:42 अतः जागृताः भवन्तु, यतः यूयं न जानथ यत् भवतः प्रभुः कस्मिन् समये आगमिष्यति।
24:43 किन्तु एतत् ज्ञातव्यं यत् यदि गृहस्य स्वामी कस्मिन् प्रहरणे ज्ञातवान् स्यात्
चौरः आगमिष्यति स्म, सः पश्यति स्म, न च दुःखं प्राप्नुयात्
तस्य गृहं भग्नं भवेत्।
24:44 अतः यूयं अपि सज्जाः भवन्तु, यतः यस्मिन् समये यूयं पुत्रं न मन्यन्ते
मनुष्यस्य आगच्छति।
24:45 कः तर्हि विश्वासी बुद्धिमान् दासः यस्य प्रभुः शासकः अकरोत्
तस्य गृहस्य उपरि, तेभ्यः काले मांसं दातुं?
24:46 धन्यः स दासः यं तस्य प्रभुः आगत्य एवम् प्राप्स्यति
करोति।
24:47 अहं युष्मान् सत्यं वदामि यत् सः तं सर्वसम्पदां अधिपतिं करिष्यति।
24:48 किन्तु यदि सः दुष्टः दासः हृदये वदेत्, मम प्रभुः विलम्बं करोति
तस्य आगमनम्;
24:49 सहदासानाम् आघातं कर्तुं आरभेत, सह खादितुं पिबितुं च आरभेत
मत्तः;
24:50 तस्य दासस्य स्वामी तस्मिन् दिने आगमिष्यति यदा सः न प्रतीक्षते
तं, अविज्ञातघटिकायां च ।
24:51 तं विच्छिद्य तस्य भागं नियुङ्क्ते
पाखण्डिनः - तत्र रोदनं दन्तघर्षणं च भविष्यति।