मत्ती
23:1 ततः यीशुः जनसमूहं शिष्यान् च अवदत्।
23:2 उक्तवान्, “शास्त्रज्ञाः फरीसिनः च मूसासनं उपविशन्ति।
23:3 अतः सर्वे यत्किमपि भवद्भ्यः आज्ञापयन्ति, तत् सर्वं पालयित्वा कुरुत; किन्तु
यूयं तेषां कर्मणाम् अनुसरणं मा कुरु, यतः ते वदन्ति, न च कुर्वन्ति।
23:4 ते हि गुरुभारं दुःखदं च बद्ध्वा स्थापयन्ति
पुरुषाणां स्कन्धाः; किन्तु ते स्वयमेव तान् एकेन न चालयिष्यन्ति
तेषां अङ्गुलीः ।
23:5 किन्तु तेषां सर्वाणि कार्याणि मनुष्याणां दर्शनार्थं कुर्वन्ति, तेषां विस्तृतं कुर्वन्ति
phylacteries, तेषां वस्त्रस्य सीमां च विस्तारयन्ति,
23:6 भोजेषु च उपरितनकक्ष्याः, मुख्यासनानि च प्रेम्णा
सभागृहाणि, २.
23:7 विपण्येषु च अभिवादनं, मनुष्याणां च रब्बी, रब्बी इति उच्यते।
23:8 किन्तु यूयं रब्बी इति मा उच्यन्ते, यतः युष्माकं गुरुः एकः एव ख्रीष्टः अस्ति। सर्वे च
यूयं भ्रातरः।
23:9 पृथिव्यां कञ्चित् पितरं मा वदन्तु, यतः भवतः पिता एकः एव अस्ति।
या स्वर्गे अस्ति।
23:10 यूयं च स्वामी इति मा उच्यन्ते, यतः युष्माकं गुरुः एकः एव ख्रीष्टः।
23:11 किन्तु युष्माकं मध्ये यः श्रेष्ठः सः युष्माकं दासः भविष्यति।
23:12 यः कश्चित् आत्मानं उच्चं करिष्यति सः अवमानितः भविष्यति; यश्च करिष्यति
विनयशीलः स्वयं उन्नतः भविष्यति।
23:13 किन्तु युष्माकं धिक्, हे शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यतः यूयं निरुद्धं कुर्वन्ति
स्वर्गराज्यं मनुष्याणां विरुद्धं, यूयं स्वं न गच्छथ, न च
ये प्रविशन्ति तेषां प्रवेशाय अनुमन्यताम्।
23:14 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च पाखण्डिनः! यूयं हि विधवाः भक्षयन्ति'।
गृहाणि कृत्वा दीर्घकालं प्रार्थनां कुरुत, अतः यूयं प्राप्नुथ
अधिकः शापः ।
23:15 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यूयं हि समुद्रं च कम्पयन्ति
एकं धर्मान्तरं कर्तुं भूमिः, यदा सः निर्मितः भवति तदा यूयं तं द्विविधं कुर्वन्ति
भवद्भ्यः अपेक्षया अधिकं नरकस्य बालकः।
23:16 धिक् यूयं अन्धाः मार्गदर्शकाः, ये वदन्ति, यः कश्चित् शपथं करिष्यति
मन्दिरं, तत् किमपि नास्ति; यः तु सुवर्णेन शपथं करिष्यति
मन्दिरं, सः ऋणी अस्ति!
23:17 हे मूर्खाः अन्धाः, यतः किं महत्तरं, सुवर्णं वा मन्दिरं वा तत्
सुवर्णं पवित्रं करोति?
23:18 तथा च, यः कश्चित् वेदीया शपथं करोति, तत् किमपि नास्ति; किन्तु यः
शपथं करोति दानं यत् तस्य उपरि अस्ति, सः दोषी अस्ति।
23:19 यूयं मूर्खाः अन्धाः, यतः किं महत्तरं, दानं वा वेदी वा तत्
दानं पवित्रं करोति?
23:20 अतः यः वेद्याः शपथं करोति सः तेन सर्वैः च शपथं करोति
तत्र वस्तूनि।
23:21 यः च मन्दिरस्य शपथं करोति, सः तस्य शपथं करोति, येन च
तत्र निवसति।
23:22 यः च स्वर्गस्य शपथं करिष्यति सः ईश्वरस्य सिंहासनस्य शपथं करोति
यस्मिन् उपविशति।
23:23 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यतः यूयं दशमांशं दास्यथ
पुदीना च सौंफं च जीरं च, भारिततरविषयान् च परित्यक्तवन्तः
व्यवस्था, न्यायः, दया, विश्वासः च, एतानि भवद्भिः कर्तव्यानि आसन्, न तु कर्तव्यानि
अन्यं अकृतं त्यजतु।
23:24 हे अन्धाः मार्गदर्शकाः, ये कृमिं क्षीणं कुर्वन्ति, उष्ट्रं च ग्रसन्ति।
23:25 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यतः यूयं शुद्धं कुर्वन्ति
बहिः चषकस्य, थालस्य च, अन्तः तु पूर्णाः सन्ति
उत्पीडनं अतिशयेन च ।
23:26 हे अन्ध फरीसी, प्रथमं यत् चषकस्य अन्तः अस्ति तत् शुद्धं कुरु च
तालम्, येन तेषां बहिः अपि शुद्धः भवेत्।
23:27 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यूयं हि सदृशाः
श्वेताः समाधिः, ये खलु बहिः सुन्दराः दृश्यन्ते, परन्तु अन्तः सन्ति
मृतानां अस्थिभिः पूर्णा, सर्वाशुद्धिभिः च।
23:28 तथैव यूयं मनुष्याणां समक्षं बाह्यतः धार्मिकाः दृश्यन्ते, किन्तु अन्तः यूयं सन्ति
पाखण्डेन अधर्मेण च परिपूर्णम्।
23:29 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च, पाखण्डिनः! यतः यूयं निर्मान्ति
भविष्यद्वादिनां समाधिस्थानानि, धर्मिणां चितासु अलङ्कारं कुर्वन्तु।
23:30 कथयतु, यदि वयं पितृकालेषु आसन् तर्हि न स्यात्
भविष्यद्वादिनां रक्ते तेषां सह भागिनः अभवन्।
23:31 अतः यूयं स्वस्य साक्षिणः भवन्तु यत् यूयं तस्य सन्तानाः सन्ति
ये भविष्यद्वादिनां वधं कृतवन्तः।
23:32 तर्हि पितृणां परिमाणं पूरयन्तु।
23:33 हे सर्पाः, हे सर्पजनाः, यूयं कथं दण्डात् मुक्ताः भवेयुः
नरकः?
23:34 अतः पश्यत, अहं युष्माकं समीपं भविष्यद्वादिनाम्, ज्ञानिनः, शास्त्रज्ञान् च प्रेषयामि।
तेषु केचन हन्ति क्रूसे च स्थापयिष्यथ; तेषु केचन यूयं करिष्यन्ति
भवतः सभागृहेषु प्रहारं कुरुत, नगरे नगरे तान् पीडयन्तु।
23:35 येन पृथिव्यां प्रक्षिप्तं सर्वं धार्मिकं रक्तं युष्माकं उपरि आगमिष्यति, यतः
धर्मात्मा हाबिलस्य रक्तं जकरयाहस्य पुत्रस्य रक्तं यावत्
मन्दिरस्य वेदीयाश्च मध्ये यम् यूयं हतवन्तं बराकियाम्।
23:36 अहं युष्मान् सत्यं वदामि, एतानि सर्वाणि वस्तूनि अस्याः वंशस्य उपरि आगमिष्यन्ति।
23:37 हे यरुशलेम, यरुशलेम, त्वं भविष्यद्वादिनां वधं कृत्वा शिलापातं कुर्वन्
ये भवतः समीपं प्रेषिताः सन्ति, तव बालकान् कियत्वारं सङ्गृहीतुं इच्छामि स्म
यथा कुक्कुटः स्वपक्षयोः अधः कुक्कुटान् सङ्गृह्णाति, यूयं च
न स्यात्!
23:38 पश्य, भवतः गृहं भवतः कृते निर्जनं त्यक्तम् अस्ति।
23:39 अहं युष्मान् वदामि, यावत् यूयं न वदथ, तावत् परं मां न द्रक्ष्यथ।
धन्यः यः भगवतः नाम्ना आगच्छति।