मत्ती
22:1 येशुः पुनः दृष्टान्तैः तान् उक्तवान्।
22:2 स्वर्गराज्यं कस्यचित् राजा इव अस्ति, यः विवाहं कृतवान्
पुत्रस्य कृते, २.
22:3 ततः आहूतान् आहूतुं स्वसेवकान् प्रेषितवान्
विवाहः- ते च न आगमिष्यन्ति स्म।
22:4 पुनः सः अन्यान् भृत्यान् प्रेषितवान् यत् आहूतान् कथयतु।
पश्य, मया मम भोजनं सज्जीकृतम्, मम गोवाः मम स्थूलाः च हताः।
सर्वाणि च सज्जानि सन्ति, विवाहे आगच्छन्तु।
22:5 किन्तु ते तत् लघु कृत्वा, एकः स्वक्षेत्रं, अन्यः च गतवन्तः
तस्य मालवस्तुं प्रति : १.
22:6 शेषाः तस्य सेवकान् गृहीत्वा द्वेषेण प्रार्थयन्तः,...
तान् मारितवान्।
22:7 किन्तु राजा तत् श्रुत्वा क्रुद्धः अभवत्, ततः सः स्वस्य प्रेषितवान्
सेनाः, तान् घातकान् च नाशयित्वा, तेषां नगरं दग्धवन्तः।
22:8 तदा सः स्वसेवकान् अवदत्, “विवाहः सज्जः अस्ति, किन्तु ये आसन्
bidden न योग्याः आसन्।
22:9 अतः यूयं राजमार्गेषु गच्छ, यावन्तः अपि लभन्ते, तान् आज्ञापयन्तु
विवाहः ।
22:10 ते दासाः राजमार्गेषु निर्गत्य सर्वान् सङ्गृहीतवन्तः
यावन्तः दुष्टाः शुभाः च प्राप्नुवन्, विवाहः च सज्जीकृतः
अतिथिभिः सह ।
22:11 यदा राजा अतिथिं द्रष्टुं प्रविष्टवान् तदा सः तत्र कञ्चन पुरुषं दृष्टवान् यः...
विवाहवस्त्रं न धारितवान् आसीत्।
22:12 सः तं अवदत्, मित्र, त्वं कथं अत्र आगतः
विवाहवस्त्रम् ? सः च वाक्हीनः आसीत्।
22:13 तदा राजा भृत्यान् अवदत्, हस्तपादं बद्ध्वा गृहाण
दूरं तं बहिः अन्धकारे क्षिपतु; तत्र रोदनं च भविष्यति
दन्तकृच्छ्रनम् ।
22:14 यतः बहवः आहूताः, किन्तु अल्पाः एव चयनिताः।
22:15 ततः फरीसिनः गत्वा तं कथं संलग्नं कर्तुं शक्नुवन्ति इति विचारं कृतवन्तः
तस्य वार्तालापः।
22:16 ततः ते हेरोदीयैः सह स्वशिष्यान् तस्य समीपं प्रेषितवन्तः।
गुरु, वयं जानीमः यत् त्वं सत्यः असि, ईश्वरस्य मार्गं च उपदिशति
सत्यं, न च त्वं कस्यचित् चिन्तां करोषि, यतः त्वं न मनसि
पुरुषाणां व्यक्तिः ।
22:17 अतः अस्मान् ब्रूहि किं मन्यसे? किं करं दातुं न्याय्यम्
सीजरः, न वा ?
22:18 येशुः तेषां दुष्टतां ज्ञात्वा अवदत्, यूयं किमर्थं मां परीक्षन्ते
पाखण्डिनः?
22:19 करधनं दर्शयतु। ते तस्य समीपं एकं पैसाम् आनयन्ति स्म।
22:20 ततः सः तान् अवदत्, “इदं प्रतिबिम्बं, उपरिलेखं च कस्य अस्ति?
22:21 ते तं वदन्ति, कैसरस्य। तदा स तान् अवदत् , “तस्मात् प्रतिदानं कुरुत।”
कैसरस्य वस्तूनि कैसराय प्रयच्छतु। ईश्वराय च तानि वस्तूनि यत्
ईश्वरस्य सन्ति।
22:22 ते एतत् वचनं श्रुत्वा विस्मिताः भूत्वा तं त्यक्त्वा गतवन्तः
तेषां मार्गः।
22:23 तस्मिन् एव दिने सदुकीयः तस्य समीपम् आगतवन्तः, ये वदन्ति यत् नास्ति
पुनरुत्थानं कृत्वा तं पृष्टवान्।
22:24 गुरु, मूसा अवदत्, यदि मनुष्यः अपत्यहीनः म्रियते तर्हि तस्य
भ्राता स्वपत्न्याः विवाहं कृत्वा भ्रातुः कृते बीजं उत्थापयिष्यति।
22:25 अस्माभिः सह सप्त भ्रातरः आसन्, प्रथमः च यदा सः अभवत्
विवाहं कृत्वा मृतां भार्यां त्यक्त्वा स्वभार्यां त्यक्तवान्
भ्राता:
22:26 तथैव द्वितीया अपि तृतीया च सप्तमपर्यन्तं।
22:27 अन्ते च सा महिला अपि मृता।
22 -28 अतः पुनरुत्थाने सप्तसु कस्य भार्या भविष्यति? कृते
तेषां सर्वेषां तां आसीत्।
22:29 येशुः तान् अवदत् , यूयं भ्रष्टाः भवन्ति यतः एतत् न जानन्ति
शास्त्राणि, न च ईश्वरस्य सामर्थ्यम्।
22:30 पुनरुत्थाने हि ते न विवाहं कुर्वन्ति, विवाहे न दीयन्ते।
किन्तु स्वर्गे परमेश्वरस्य दूताः इव सन्ति।
22:31 किन्तु मृतानां पुनरुत्थानस्य विषये किं यूयं तत् न पठितवन्तः
यत् ईश्वरेण युष्मान् प्रति उक्तम्।
22:32 अहं अब्राहमस्य, इसहाकस्य, याकूबस्य च परमेश्वरः अस्मि? भगवान
न मृतानां परमेश्वरः, अपितु जीवानां परमेश्वरः।
22:33 तत् श्रुत्वा जनसमूहः तस्य उपदेशं दृष्ट्वा विस्मितः अभवत्।
22:34 किन्तु फरीसिनः श्रुत्वा यत् सः सदुकीन् स्थापितवान्
मौनम्, ते एकत्र समागताः आसन्।
22:35 ततः तेषु एकः वकिलः प्रलोभनात्मकं प्रश्नं पृष्टवान्
तं, इति च वदन् ।
22:36 गुरु, कः महान् आज्ञा व्यवस्थायां?
22:37 येशुः तम् अवदत् , “भवन्तः सर्वैः सह स्वस्य प्रभुं परमेश् वरं प्रेम्णा भविष् यति।”
हृदयेन सर्वात्मना च सर्वमनसा च।
२२ - ३८ - एषः प्रथमः महान् आज्ञा ।
22:39 द्वितीयं च तत्सदृशं भवति, त्वं स्वपरिजनं यथा प्रेम कुरु
स्वयं ।
22:40 एतयोः आज्ञायोः सर्वाः व्यवस्थाः भविष्यद्वादिना च लम्बन्ते।
22:41 यदा फरीसिनः समागताः आसन्, तदा यीशुः तान् पृष्टवान्।
22:42 उक्तवान्, यूयं ख्रीष्टस्य विषये किं मन्यन्ते? सः कस्य पुत्रः ? ते तं वदन्ति, द
दाऊदस्य पुत्रः।
22:43 सः तान् अवदत्, तर्हि दाऊदः कथं आत्मानः तं प्रभुः इति कथयति।
22:44 परमेश् वरः मम प्रभुं अवदत् , यावत् अहं तव न करोमि तावत् त्वं मम दक्षिणे उपविश
शत्रवः तव पादमूलम्?
22:45 यदि दाऊदः तं प्रभुं वदति तर्हि सः कथं तस्य पुत्रः?
22:46 न कश्चित् तस्मै वचनं दातुं समर्थः अभवत्, न च कश्चित् तस्य साहसं कृतवान्
तस्मिन् दिने तं अधिकानि प्रश्नानि पृच्छन्तु।