मत्ती
21:1 यदा ते यरुशलेमस्य समीपं गत्वा बेथफागेनगरं प्राप्तवन्तः
जैतुनपर्वते येशुः शिष्यद्वयं प्रेषितवान्।
21:2 तान् कथयतु, युष्माकं समीपस्थं ग्रामं गत्वा सद्यः
बद्धं गदं तया सह गदं च प्राप्स्यथ, तान् मुक्त्वा आनयन्तु
तान् मम कृते।
21:3 यदि कश्चित् युष्मान् किमपि वदति तर्हि यूयं वदथ, भगवतः आवश्यकता अस्ति
ते; सद्यः च तान् प्रेषयिष्यति।
21:4 एतत् सर्वं कृतं यत् यत् उक्तं तत् पूर्णं भवेत्
भविष्यद्वादिः, .
21:5 यूयं सियोनपुत्रीं वदतु, पश्य तव राजा नम्रः भवतः समीपम् आगच्छति।
गद उपविष्टं च गदस्य बछडं च।
21:6 ततः शिष्याः गत्वा येशुना आज्ञां कृतवन्तः।
21:7 गदं गदं च आनयत्, तेषां वस्त्राणि च उपधाय,...
ते तं तत्र स्थापयन्ति।
21:8 ततः परं बहुजनाः मार्गे स्ववस्त्राणि प्रसारितवन्तः। अन्ये छिन्नन्ति
वृक्षाणां शाखाः अधः कृत्वा मार्गे तृणानि कृत्वा।
21:9 ततः पुरतः गच्छन्तः पश्चात् गच्छन्तः च जनसमूहाः क्रन्दन्ति स्म।
दाऊदस्य पुत्राय होशाना, धन्यः यः नामेन आगच्छति
प्रभुः; होसन्ना उच्चतमः ।
21:10 यदा सः यरुशलेमनगरम् आगत्य सर्वः नगरः भ्रमितः अभवत्, “कोऽस्ति।”
किम् एतत् ?
21:11 ततः जनसमूहः अवदत्, “एषः येशुः नासरतनगरस्य भविष्यद्वादिः अस्ति
गलील।
21:12 येशुः परमेश्वरस्य मन्दिरं गत्वा सर्वान् विक्रेतृन् बहिः निष्कासितवान्
मन्दिरे च क्रीतवन् धनान्तर्गतानां मेजं पातितवान्।
कपोतविक्रयिणाम् आसनानि च।
21:13 ततः तान् अवदत्, लिखितम् अस्ति, मम गृहं गृहम् इति उच्यते
प्रार्थना; किन्तु यूयं चोराणां गुहां कृतवन्तः।
21:14 अन्धाः पङ्गवः च मन्दिरे तस्य समीपम् आगतवन्तः। स च चिकित्सां कृतवान्
ते।
21:15 यदा मुख्यपुरोहिताः शास्त्रज्ञाः च आश्चर्यं दृष्टवन्तः यत् सः
कृतवान्, बालकाः च मन्दिरे क्रन्दन्ति स्म, “होसन्ना प्रति
दाऊदस्य पुत्रः; ते वेदनाम् अप्रसन्नाः, .
21:16 तम् अवदत्, “एते किं वदन्ति इति शृणोषि? येशुः अवदत्
तान्, आम्; किं यूयं कदापि न पठितवन्तः, शिशुदुग्धदातृणां मुखात् बहिः
त्वया स्तुतिः सिद्धा?
21:17 ततः सः तान् त्यक्त्वा नगरात् बहिः बेथानीनगरं गतः। सः च निवसति स्म
तत्र।
21:18 प्रातःकाले सः नगरं प्रति प्रत्यागत्य क्षुधार्तः अभवत्।
21:19 सः मार्गे एकं पिप्पलीवृक्षं दृष्ट्वा तस्य समीपम् आगत्य किमपि न प्राप्नोत्
तत्र केवलं पत्राणि एव, तम् उक्तवान्, त्वयि फलं मा वर्धयतु
अतः परं सदा। सम्प्रति च पिप्पलीवृक्षः शुष्कः अभवत्।
21:20 शिष्याः तत् दृष्ट्वा विस्मिताः अभवन्, “कियत् शीघ्रं भवति
पिप्पलीवृक्षः शुष्कः अभवत्!
21:21 येशुः तान् अवदत् , “अहं युष् माकं वदामि, यदि युष् माकं विद्यते।”
श्रद्धा मा संशयं न केवलं पिप्पलीकृतमिदं करिष्यथ
वृक्षः, किन्तु यदि यूयं अस्य पर्वतस्य वचनं वदथ, त्वं दूरं भव, च
त्वं समुद्रे निक्षिप्तः भव; क्रियते इति ।
21:22 सर्वं च यत्किमपि भवन्तः प्रार्थने विश्वासं कृत्वा याचन्ते, तत् भवन्तः करिष्यन्ति
प्राप्नोतु।
21:23 यदा सः मन्दिरं प्रविष्टवान् तदा मुख्यपुरोहिताः प्राचीनाः च
उपदेशं कुर्वन् प्रजाः तस्य समीपम् आगत्य अवदन्, केन
अधिकारः त्वं एतानि कर्माणि करोषि? केन च ते एतत् अधिकारं दत्तम्?
21:24 येशुः तान् अवदत् , “अहम् अपि युष् माकं एकमेव पृच्छामि।
यत् यूयं मां वदथ, अहं केन अधिकारेण अहं करोमि, तथैव युष्मान् वक्ष्यामि
एतानि वस्तूनि।
२१:२५ योहनस्य मज्जनं कुतः अभवत्? स्वर्गात्, मनुष्याणां वा? ते च
आत्मनः सह तर्कयन्ति स्म, यदि वयं स्वर्गात् इति वदामः। सः करिष्यति
अस्मान् वदतु, तर्हि यूयं किमर्थं तस्य विश्वासं न कृतवन्तः?
21:26 किन्तु यदि वयं वदामः, मनुष्याणां; वयं जनानां भयं कुर्मः; सर्वे हि योहनं क
भविष्यद्वादिः ।
21:27 ते येशुं प्रत्युवाच, वयं वक्तुं न शक्नुमः। उवाच च
तान्, न च अहं युष्मान् वदामि यत् अहं केन अधिकारेण एतानि कर्माणि करोमि।”
21:28 किन्तु यूयं किं मन्यन्ते? कस्यचित् पुरुषस्य द्वौ पुत्रौ आस्ताम्; सः प्रथमस्य समीपम् आगतः।
उवाच, पुत्र, अद्य मम द्राक्षाक्षेत्रे कार्यं कर्तुं गच्छ।
21:29 सः अवदत्, अहं न इच्छामि, किन्तु पश्चात् सः पश्चात्तापं कृत्वा गतः।
21:30 सः द्वितीयस्य समीपम् आगत्य तथैव अवदत्। स च प्रत्युवाच।
अहं गच्छामि महोदय: न च गतः।
२१:३१ तयोः कः पितुः इच्छां कृतवान्? ते तं वदन्ति, द
प्रथमः। येशुः तान् अवदत् , “अहं युष् मान् वदामि, करग्राहकाः
वेश्या: युष्माकं पुरतः परमेश् वरस् य राज् यं गच्छन्ति।
21:32 यतः योहनः धर्ममार्गेण युष्माकं समीपम् आगतः, यूयं च तस्मिन् विश्वासं कृतवन्तः
न तु करग्राहकाः वेश्याश्च तस्य विश्वासं कृतवन्तः, यूयं च यदा प्राप्तवन्तः
तत् दृष्टवन्तः, पश्चात्तापं न कृतवन्तः, येन यूयं तस्य विश्वासं कर्तुं शक्नुवन्ति।
२१:३३ अन्यत् दृष्टान्तं शृणुत- तत्र कश्चन गृहस्वामी आसीत्, यः क
द्राक्षाक्षेत्रं परितः वेष्टनं कृत्वा तस्मिन् मद्यकुण्डं खनित्वा
गोपुरं कृत्वा कृषकाणां कृते विसृज्य दूरं गतः
देशः:
२१:३४ यदा च फलकालः समीपं गतः तदा सः स्वभृत्यान् प्रेषितवान्
कृषकाः तस्य फलं प्राप्नुयुः।
21:35 कृषकाः तस्य भृत्यान् आदाय एकं ताडयन्ति, अपरं च हन्ति।
अपरं च शिलापातं कृतवान्।
21:36 पुनः प्रथमेभ्यः अधिकान् दासान् प्रेषितवान् ते च तत् कृतवन्तः
तान् अपि तथैव ।
21:37 किन्तु अन्ते सः स्वपुत्रं तान् प्रेषितवान् यत् ते आदरं करिष्यन्ति
मम पुत्रः।
21:38 किन्तु कृषकाः पुत्रं दृष्ट्वा परस्परं अवदन्, एतत् अस्ति
उत्तराधिकारी; आगच्छतु, तं हन्ति, तस्य उत्तराधिकारं च गृह्णामः।
21:39 ते तं गृहीत्वा द्राक्षाक्षेत्रात् बहिः क्षिप्य हतवन्तः।
21:40 यदा द्राक्षाक्षेत्रस्य स्वामी आगच्छति तदा सः किं करिष्यति
ते कृषकाः?
21:41 ते तं वदन्ति, सः तान् दुष्टान् दुःखेन नाशयिष्यति, करिष्यति च
तस्य द्राक्षाक्षेत्रं अन्येभ्यः कृषकेभ्यः बहिः विसृजतु, येन तस्मै द्राक्षाक्षेत्रं प्रदास्यति
फलानि स्वऋतुषु ।
21:42 येशुः तान् अवदत् , “किं यूयं कदापि शास्त्रेषु न पठितवन्तः, शिला?”
यत् निर्मातारः तिरस्कृतवन्तः, स एव कोणस्य शिरः अभवत्।
एतत् भगवतः कृतं, अस्माकं दृष्टौ अद्भुतम्?
21:43 अतः अहं युष्मान् वदामि, ईश्वरस्य राज्यं युष्माकं हृतं भविष्यति।
तस्य फलं जनयन्तं राष्ट्रं च दत्तम्।
21:44 यः कश्चित् अस्मिन् शिलायां पतति सः भग्नः भविष्यति, किन्तु उपरि
यस्य पतति तं चूर्णं पातयिष्यति।
21:45 यदा मुख्ययाजकाः फरीसिनः च तस्य दृष्टान्तं श्रुत्वा ते
तान् उक्तवान् इति अवगच्छत्।
21:46 किन्तु यदा ते तस्य हस्तं स्थापयितुम् इच्छन्ति स्म तदा ते जनसमूहात् भयभीताः अभवन्।
यतः ते तं भविष्यद्वादित्वेन गृहीतवन्तः।