मत्ती
20:1 स्वर्गराज्यं हि गृहस्थस्य मनुष्यस्य सदृशं भवति।
यः प्रातःकाले स्वस्य द्राक्षाक्षेत्रे श्रमिकान् नियोक्तुं निर्गतवान्।
20:2 सः श्रमिकैः सह प्रतिदिनं एकं धनं दातुं सम्मतं कृत्वा प्रेषितवान्
तान् तस्य द्राक्षाक्षेत्रं प्रति।
20:3 ततः सः प्रायः तृतीयघण्टे बहिः गत्वा अन्येषां निष्क्रियतां दृष्टवान्
विपण्यस्थानं, २.
20:4 ततः तान् अवदत्; यूयं अपि द्राक्षाक्षेत्रं गच्छन्तु, यत् किमपि अस्ति
सम्यक् अहं त्वां दास्यामि। ते च स्वमार्गं गतवन्तः।
20:5 पुनः सः षष्ठी नवम्यां घण्टां यावत् बहिः गत्वा तथैव अकरोत्।
20:6 एकादश्यां घण्टायां सः बहिः गत्वा अन्यान् निष्क्रियं स्थितान् अपश्यत्।
उवाच, यूयं किमर्थम् अत्र सर्वं दिवसं निष्क्रियं तिष्ठथ?
20:7 ते तं वदन्ति, यतः कश्चित् अस्मान् न नियोजितवान्। स तान् अवदत्, गच्छतु
यूयं अपि द्राक्षाक्षेत्रं प्रविशथ; यच्च यद् युक्तं तत् यूयं करिष्यथ
प्राप्नोतु।
20:8 ततः सायंकाले द्राक्षाक्षेत्रस्य स्वामी स्वस्य भण्डारीम् अवदत्।
श्रमिकान् आहूय तेषां भाडां ददातु, अन्तिमतः आरभ्य
प्रथमाय ।
20:9 एकादशसमये यदा ते भाडेकाः आगताः, तदा ते
प्रत्येकं पुरुषं एकं पैसां प्राप्तवान्।
20:10 किन्तु यदा प्रथमाः आगताः तदा ते मन्यन्ते स्म यत् तेषां प्राप्तिः भवितुमर्हति
अधिकः; ते तथैव प्रत्येकं मनुष्यस्य एकैकं धनं प्राप्नुवन्।
20:11 तत् प्राप्य ते तस्य सज्जनस्य विरुद्धं गुञ्जितवन्तः
गृहम्u200c,
20:12 उक्तवान्, “एते अन्तिमाः एकघण्टां यावत् कार्यं कृतवन्तः, त्वया तान् निर्मितवन्तः।”
तुल्यं नो, ये दिवसस्य भारं, तापं च वहन्तः।
20:13 किन्तु सः तेषु एकं प्रत्युवाच, मित्र, अहं त्वां किमपि दुष्कृतं न करोमि, अकरोत्
न त्वं मया सह एकं धनं सहमतः?
20:14 तव यत् अस्ति तत् गृहीत्वा गच्छ, अहम् अस्य अन्तिमस्य कृते दास्यामि, यथा
त्वां प्रति।
20:15 किं मम स्वकीयेन यत् इच्छामि तत् कर्तुं न युक्तम्? तव नेत्रम् अस्ति
दुष्टः, यतः अहं भद्रः अस्मि?
20:16 अतः अन्तिमाः प्रथमाः, प्रथमाः च अन्तिमाः भविष्यन्ति, यतः बहवः आहूताः भवन्ति, किन्तु...
अल्पाः एव चयनिताः।
20:17 येशुः यरुशलेमनगरं गत्वा द्वादशशिष्यान् विभज्य...
मार्गे, तान् उवाच।
20:18 पश्यन्तु, वयं यरुशलेमनगरं गच्छामः; मनुष्यपुत्रः च द्रोहितः भविष्यति
मुख्ययाजकान् शास्त्रज्ञान् च तं दण्डयिष्यन्ति
मृत्यु,
20:19 तं अन्यजातीयानां कृते उपहासाय, प्रहाराय, प्रहाराय च प्रदास्यति
तं क्रूसे स्थापयतु, तृतीये दिने सः पुनरुत्थानं करिष्यति।
20:20 तदा जबदीयसन्ततिमाता पुत्रैः सह तस्य समीपम् आगता।
पूजयित्वा तस्य कञ्चित् वस्तु कामयन्तः।
20:21 ततः सः तां अवदत्, “किं इच्छसि? सा तं अवदत्, तत् प्रयच्छतु
एतौ मम पुत्रौ उपविशतु, एकः तव दक्षिणे, अपरः उपरि
वामं, तव राज्ये।
20:22 किन्तु यीशुः अवदत्, यूयं किं याचन्ते इति न जानथ। किं भवन्तः समर्थाः सन्ति
यत् चषकं पिबामि तत् पिबन्तु, मज्जनं च करिष्यामि
मज्जनं यत् अहं मज्जितः अस्मि? ते तं वदन्ति, वयं समर्थाः।
20:23 सः तान् अवदत्, यूयं मम चषकं खलु पिबित्वा मज्जनं प्राप्नुथ
येन मज्जनेन अहं मज्जितः अस्मि, किन्तु मम दक्षिणहस्ते उपविष्टुं।
मम वामे च न मम दातव्यं, किन्तु तेषां कृते दास्यति
यस्मात् मम पितुः सज्जीकृतम्।
20:24 तत् श्रुत्वा दश जनाः क्रुद्धाः अभवन्
द्वौ भ्रातरौ।
20:25 किन्तु येशुः तान् आहूय अवदत्, “यूयं जानन्ति यत् 19:00 स्य राजपुत्राः
अन्यजातीयाः तेषु महान्तेषु च आधिपत्यं कुर्वन्ति
तेषु अधिकारं प्रयोजयन्तु।
20:26 किन्तु युष्माकं मध्ये तथा न भविष्यति, किन्तु युष्माकं मध्ये यः कोऽपि महान् भवितुम् इच्छति।
सः भवतः मन्त्री भवतु;
20:27 यः कश्चित् युष्माकं मध्ये प्रमुखः भवितुम् इच्छति सः युष्माकं दासः भवेत्।
20:28 यथा मनुष्यपुत्रः सेवितुं न आगतः, किन्तु सेवितुं आगतः।
अनेकानां मोचनं च स्वप्राणान् दातुं।
20:29 यदा ते यरीहोतः गच्छन्ति स्म, तदा तेषां पश्चात् बहुजनाः आगच्छन्ति स्म।
20:30 तत् श्रुत्वा मार्गपार्श्वे उपविष्टौ अन्धौ
येशुः तत्र गत्वा आक्रोशितवान्, हे प्रभो, पुत्र, अस्मान् दयां कुरु
दाऊदस्य।
20:31 ततः जनसमूहः तान् भर्त्सयति स्म, यतः ते शान्तिं धारयन्ति स्म।
किन्तु ते अधिकं क्रन्दन्ति स्म, हे भगवन्, पुत्र, अस्मान् दयां कुरु
दाऊद।
20:32 ततः यीशुः स्थित्वा तान् आहूय अवदत्, “अहं किं इच्छसि।”
युष्मान् करिष्यति?
20:33 ते तं वदन्ति, भगवन्, अस्माकं नेत्राणि उद्घाटितानि भवेयुः।
20:34 तदा येशुः तान् दयां कृत्वा तेषां नेत्राणि स्पृशति स्म, तत्क्षणमेव
तेषां नेत्राणि दर्शनं प्राप्य तं अनुसृत्य गतवन्तः।