मत्ती
19:1 तदा येशुः एतानि वचनानि समाप्तवान् तदा सः
गलीलदेशात् प्रस्थाय यरदननद्याः परं यहूदियादेशस्य तटं प्रति आगतः।
19:2 ततः परं बहुजनाः तस्य अनुसरणं कृतवन्तः। स च तान् तत्रैव चिकित्सितवान्।
19:3 फरीसिनः अपि तस्य समीपं आगत्य तं परीक्ष्य तम् अवदन्, “इश
पुरुषस्य सर्वकारणात् स्वपत्न्याः परित्यागः न्याय्यः?
19:4 ततः सः तान् अवदत् , “किं यूयं न पठितवन्तः यत् सः निर्मितवान्
आदौ तान् स्त्रीपुरुषान् कृतवन्तः,
19:5 उवाच, अत एव मनुष्यः पितरं मातरं च त्यक्त्वा करिष्यति
स्वपत्न्या सह लसतु, तौ द्वौ एकमांसौ भविष्यतः?
19:6 अतः ते पुनः द्वौ न, अपितु एकमांसम्। अतः ईश्वरस्य किम् अस्ति
संयोजिताः, मनुष्याः मा विच्छेत्।
19:7 ते तं वदन्ति स्म, तदा मूसा किमर्थं लेखनं दातुं आज्ञापितवान्
तलाकः, तां च दूरं स्थापयितुं?
19:8 सः तान् अवदत् , “भवतः हृदयस्य कठोरत्वात् मूसा।”
भवद्भ्यः स्वपत्नीनां परित्यागं कर्तुं अनुमन्यते स्म, किन्तु आरम्भादेव तत् न अभवत्
अतः।
19:9 अहं युष्मान् वदामि, यः कश्चित् स्वभार्यां विहाय, तदर्थं विना
व्यभिचारः परं विवाहं करिष्यति, सः व्यभिचारं करोति, यः कश्चित्
परिहृतां विवाहं करोति व्यभिचारं करोति।
19:10 तस्य शिष्याः तं वदन्ति स्म, यदि पुरुषस्य भार्यायाः विषये एवम् अस्ति।
विवाहः न हितकरः।
19:11 किन्तु सः तान् अवदत्, सर्वे जनाः एतत् वचनं ग्रहीतुं न शक्नुवन्ति, केवलं तेषां कृते
यस्मै दीयते ।
19:12 यतः केचन नपुंसकाः सन्ति ये मातुः गर्भात् एवम् अभवन्।
केचन नपुंसकाः सन्ति, ये मनुष्याणां नपुंसकाः कृताः, सन्ति च
नपुंसकाः, ये स्वर्गराज्यस्य कृते स्वयमेव नपुंसकाः कृतवन्तः
सर्पः। यः समर्थः ग्रहणं करोति सः तत् प्राप्नुयात्।
19:13 ततः तस्य समीपं बालकाः आनीताः यत् सः स्वस्य स्थापयति
हस्तौ प्रार्थयन्तु, शिष्याः तान् भर्त्सयन्ति स्म।
19:14 येशुः अवदत्, “बालानां आगमनं मा निषिद्धं कुरुत।”
मम कृते स्वर्गराज्यं तादृशानां हि।
19:15 तेषु हस्तौ स्थापयित्वा ततः प्रस्थितवान्।
19:16 ततः कश्चित् आगत्य तं अवदत्, हे गुरु, किं साधु
किं करिष्यामि यत् मम अनन्तजीवनं प्राप्नुयाम्?
19:17 सः तं अवदत्, “किमर्थं मां भद्रं वदसि? न कश्चित् हितं किन्तु
एकः अर्थात् परमेश्वरः, किन्तु यदि त्वं जीवने प्रवेशं कर्तुम् इच्छसि तर्हि रक्षतु
आज्ञाः ।
19:18 सः तं अवदत्, कः? येशुः अवदत्, त्वं वधं न करिष्यसि
व्यभिचारं न करिष्यसि, न चोरिष्यसि, न सहसे
मिथ्यासाक्षी, २.
19:19 पितरं मातरं च आदरं कुरु, प्रतिवेशिनः यथा प्रेम करिष्यसि
स्वयं ।
19:20 सः युवकः तम् अवदत् , “एतानि सर्वाणि मया यौवनात् एव रक्षितानि।”
up: मम अद्यापि किं अभावः?
19:21 येशुः तं अवदत्, यदि त्वं सिद्धः भवितुम् इच्छसि तर्हि गत्वा तत् विक्रीय
अस्ति, दीनेभ्यः च ददातु, स्वर्गे भवतः निधिः भविष्यति
आगच्छ मां अनुसृत्य।
19:22 किन्तु युवकः तत् वचनं श्रुत्वा दुःखितः गतः यतः सः
महती सम्पत्तिः आसीत् ।
19:23 तदा यीशुः शिष्यान् अवदत्, “अहं युष्मान् सत्यं वदामि, सः धनिकः
मनुष्यः स्वर्गराज्यं कदापि न प्रविशति।
19:24 पुनः अहं युष्मान् वदामि, उष्ट्रस्य नेत्रेण गन्तुं सुकरम्
धनिकस्य परमेश्वरस्य राज्ये प्रवेशात् अपेक्षया सुईयाः।
19:25 तस्य शिष्याः तत् श्रुत्वा अतीव विस्मिताः अभवन्, “के
तदा रक्षितुं शक्यते?
19:26 येशुः तान् दृष्ट्वा अवदत्, “मनुष्येषु एतत् असम्भवम्;
किन्तु परमेश्वरेण सर्वं सम्भवति।
19:27 तदा पत्रुसः तम् अवदत् , पश्य वयं सर्वं त्यक्तवन्तः
त्वां अनुसृत्य; अतः अस्माकं किं भविष्यति?
19:28 येशुः तान् अवदत् , “अहं युष् मान् सत्यं वदामि यत् युष् माकं यत् अस्ति
अनुसृत्य मां, पुनर्जन्मनि यदा मनुष्यपुत्रः उपविशति
तस्य महिमासिंहासनं यूयं द्वादशसिंहासनेषु उपविश्य न्यायं करिष्यन्ति
इस्राएलस्य द्वादश गोत्राः।
19:29 यः कश्चित् गृहं वा भ्रातरं वा भगिनीं वा त्यक्तवान्
पिता वा माता वा भार्या वा बालकाः भूमिः वा मम नाम्ना ।
शतगुणं प्राप्नुयात्, अनन्तजीवनं च प्राप्स्यति।
19:30 किन्तु प्रथमाः बहवः अन्तिमाः भविष्यन्ति; अन्तिमः च प्रथमः भविष्यति।