मत्ती
18:1 तस्मिन् एव काले शिष्याः येशुं समीपं आगत्य कथयन्ति स्म, “कोऽस्ति
स्वर्गराज्ये महत्तमः?
18:2 येशुः एकं बालकं तस्य समीपं आहूय तं मध्ये स्थापयति स्म
ते,
18:3 ततः उक्तवान्, अहं युष्मान् सत्यं वदामि, यावत् यूयं परिवर्तनं न कृत्वा इव न भवेयुः
बालकाः, यूयं स्वर्गराज्यं न प्रविशथ।
18:4 अतः यः कश्चित् एषः बालकः इव विनयशीलः भवति, सः एव
स्वर्गराज्ये महत्तमः अस्ति।
18:5 यः कश्चित् मम नाम्ना एतादृशं बालकं प्राप्नुयात् सः मां गृह्णाति।
18:6 किन्तु यः मयि विश्वासं कुर्वन्तः एतेषु अल्पेषु कश्चित् अपराधं करिष्यति, सः
तस्य कण्ठे चक्कीशिला लम्बितम् इति श्रेयस्करम् आसीत्, तथा च
समुद्रस्य गहने मग्नः इति।
18:7 अपराधानां कारणात् जगतः धिक्! तस्य हि अवश्यमेव तत् एव भवितुम् आवश्यकम्
अपराधाः आगच्छन्ति; किन्तु धिक् तस्य मनुष्यस्य यस्य द्वारा अपराधः आगच्छति!
18:8 अतः यदि तव हस्तः वा पादः वा त्वां अपराधं करोति तर्हि तान् छित्त्वा क्षिपतु
तान् त्वत्तः: भवतः कृते स्थगितः अपंगः वा जीवने प्रवेशः श्रेयस्करः।
न तु द्वौ हस्तौ वा द्वौ पादौ वा नित्यं क्षिप्तुं
अग्निः।
18:9 यदि च तव नेत्रेण त्वां अपराधं करोति तर्हि तत् उद्धृत्य त्वत्तो क्षिपतु
भवतः कृते द्वयोः नेत्रयोः अपेक्षया एकेन नेत्रेण जीवनं प्रविष्टुं श्रेयस्करम्
नरकाग्नौ क्षिप्तुं नेत्राणि।
18:10 सावधानाः भवन्तु यत् यूयं एतेषु लघुषु एकमपि न अवहेलयन्तु। अहं हि वदामि
त्वं, यत् स्वर्गे तेषां दूताः मम पितुः मुखं सर्वदा पश्यन्ति
या स्वर्गे अस्ति।
18:11 यतः मनुष्यपुत्रः नष्टस्य त्राणार्थम् आगतः।
18:12 यूयं कथं मन्यन्ते? यदि मनुष्यस्य मेषशतं भवति, तेषु एकः गतः
भ्रष्टः, किं सः नवतिं नवं न त्यक्त्वा गच्छति
पर्वताः, गतं च अन्विष्यते?
18:13 यदि च सः तत् लभते तर्हि सत्यं युष्मान् वदामि यत् सः अधिकं हर्षयति
तस्य मेषस्य, नवतिनवस्य अपेक्षया ये न भ्रष्टाः।
१८:१४ तथा च न युष्माकं पितुः स्वर्गस्थस्य तस्य इच्छा
एतेषां अल्पानां नाशः भवेत्।
18:15 अपि च यदि तव भ्राता भवतः अपराधं करोति तर्हि गत्वा तस्मै तस्य कथयतु
दोषः तव तस्यैव च यदि सः त्वां श्रोष्यति तर्हि त्वया अस्ति
तव भ्रातरं प्राप्तवान्।
18:16 यदि तु त्वां न श्रोष्यति तर्हि एकं वा द्वयं वा अधिकं स्वेन सह गृह्यताम्, तत्
साक्षिद्वयस्य त्रयाणां वा मुखेन प्रत्येकं वचनं प्रतिष्ठितं भवेत्।
18:17 यदि सः तान् श्रोतुं उपेक्षते तर्हि मण्डपं कथयतु, किन्तु यदि सः
मण्डपं श्रोतुं उपेक्षां कुरुत, सः भवतः कृते विधर्मी इव भवतु, क
करदाता।
18:18 अहं युष्मान् सत्यं वदामि यत् पृथिव्यां यत् किमपि बध्नथ तत् बद्धं भविष्यति
स्वर्गे, पृथिव्यां यत्किमपि मुक्तं करिष्यथ, तत् मुक्तं भविष्यति
स्वर्गः।
18:19 पुनः अहं युष्मान् वदामि यत् यदि युष्माकं द्वौ पृथिव्यां सहमतौ यथा
यत् किमपि याचन्ते तत् स्पृशन् मम कृते तेषां कृते भविष्यति
पिता यः स्वर्गे अस्ति।
18:20 यत्र हि मम नाम्ना द्वौ वा त्रयः वा समागतौ तत्र अहम् अन्तः अस्मि
तेषां मध्ये ।
18:21 ततः पत्रुसः तस्य समीपम् आगत्य अवदत्, हे प्रभो, मम भ्राता कियत्वारं पापं करिष्यति
मम विरुद्धं, अहं च तं क्षमामि? सप्तवारं यावत्?
18:22 येशुः तं अवदत्, अहं त्वां सप्तवारं यावत् न वदामि, किन्तु यावत्
सप्ततिवारं सप्त।
18:23 अतः स्वर्गराज्यं कस्यचित् राजानः उपमा भवति यत्...
तस्य भृत्यानां गणनां करिष्यति स्म।
18:24 ततः सः गणनां प्रारब्धवान् तदा एकः ऋणी तस्य समीपम् आनीतः
तस्मै दशप्रतिभासहस्राणि।
18:25 किन्तु तस्य दातव्यत्वात् तस्य स्वामी तं विक्रीतुम् आज्ञापयत्।
तस्य भार्या, बालकाः, तस्य सर्वं च, दातव्यं च।
18:26 ततः सः भृत्यः पतित्वा तं भजत्, भगवन्, अस्ति इति
धैर्यं धारयतु, अहं त्वां सर्वं दास्यामि।
18:27 ततः तस्य सेवकस्य स्वामी करुणाग्रस्तः सन् तं मुक्तवान्।
ऋणं च क्षमितवान्।
18:28 किन्तु स एव दासः निर्गत्य स्वसहदासानाम् एकम् अवाप्तवान्।
तस्य ऋणं शतं पेंसम् आसीत्, ततः सः तं हस्तं स्थापयित्वा तं गृहीतवान्
कण्ठेन, यत् त्वं ऋणं ददासि इति।
18:29 तस्य सहदासः तस्य पादयोः पतित्वा तं प्रार्थितवान्।
धैर्यं कुरु, अहं त्वां सर्वं दास्यामि।
18:30 सः न इच्छति स्म, किन्तु गत्वा तं कारागारे क्षिप्तवान्, यावत् सः दास्यति
ऋणम् ।
18:31 अतः यदा तस्य सहदासाः कृतं तत् दृष्ट्वा अतीव दुःखिताः अभवन्,...
आगत्य सर्वं कृतं तेषां प्रभुं कथितवान्।
18:32 ततः तस्य प्रभुः तं आहूय तं अवदत्, हे त्वं
दुष्ट दास, अहं त्वां सर्वं ऋणं क्षमितवान् यतः त्वं मां कामयसि।
18:33 किं त्वया अपि सहदासस्य प्रति दया न कर्तव्या आसीत्, अपि
यथा मम त्वयि दया अभवत्?
18:34 तस्य प्रभुः क्रुद्धः सन् तं पीडकानां हस्ते समर्पितवान् यावत् सः
यत्किमपि तस्य देयम् आसीत् तत् सर्वं दातव्यम्।
18:35 तथैव मम स्वर्गीयः पिता अपि युष्मान् करिष्यति, यदि यूयं भवतः
हृदयं न क्षमते प्रत्येकं भ्रातरं स्वअपराधान्।