मत्ती
17:1 षड्दिनानन्तरं येशुः पत्रुसं याकूबं च तस्य भ्रातरं योहनं च गृहीत्वा
तान् पृथक् उच्चपर्वतम् आनयति।
17:2 तेषां पुरतः विकृतः अभवत्, तस्य मुखं सूर्यवत् प्रकाशितम्,...
तस्य वस्त्रं प्रकाशवत् श्वेतम् आसीत्।
17:3 ततः परं तेषां समक्षं मूसा एलियाहश्च तेन सह वार्तालापं कुर्वन्तौ प्रकटितौ।
17:4 तदा पत्रुसः उत्तरं दत्तवान्, “प्रभो, अस्माकं कृते हितकरम्।”
अत्र यदि इच्छसि तर्हि अत्र त्रीणि निवासस्थानानि कुर्मः; एकं भवतः कृते, .
एकः मूसायाः, एकः एलियासस्य च।
17:5 यदा सः वदति स्म, तदा पश्य, एकः उज्ज्वलः मेघः तान् आच्छादितवान्, पश्यतु
मेघात् स्वरः, यः अवदत्, एषः मम प्रियः पुत्रः, यस्मिन् अहं
सुप्रसन्नः अस्मि; तं शृणुत।
17:6 शिष्याः तत् श्रुत्वा मुखेन पतित्वा वेदनाम् अनुभवन्ति स्म
भीतः।
17:7 येशुः आगत्य तान् स्पृशन् अवदत्, “उत्तिष्ठ, मा भयम्।”
17:8 ते नेत्राणि उत्थाप्य येशुं विना अन्यं कञ्चित् न दृष्टवन्तः
केवलम्u200c।
17:9 यदा ते पर्वतात् अवतरन्ति स्म तदा येशुः तान् आज्ञापयति स्म।
दर्शनं कस्मैचित् कथयतु, यावत् मनुष्यपुत्रः पुनरुत्थापितः न भवति
मृत।
17:10 तदा तस्य शिष्याः तं पृष्टवन्तः, “तर्हि शास्त्रज्ञाः किमर्थम् एलियाहः इति वदन्ति
प्रथमं आगन्तुं अर्हति?
17:11 येशुः तान् अवदत् , “एलियाहः प्रथमं आगमिष्यति,...
सर्वाणि वस्तूनि पुनः स्थापयतु।
17:12 किन्तु अहं युष्मान् वदामि, एलियाहः पूर्वमेव आगतः, ते तं न जानन्ति स्म।
किन्तु तेषां यत् किमपि सूचीकृतं तत् कृतं। तथा च भविष्यति
मनुष्यपुत्रः तेषां दुःखं प्राप्नुयात्।
17:13 तदा शिष्याः अवगच्छन् यत् सः तान् योहनस्य विषये उक्तवान्
बपतिस्मादाता।
17:14 ततः ते जनसमूहस्य समीपं गत्वा कश्चन तस्य समीपम् आगतः
पुरुषः जानुभ्यां न्यस्तः सन् कथयन्।
17:15 भगवन् मम पुत्रे दयां कुरु यतः सः उन्मत्तः, वेदनाग्रस्तः च अस्ति यतः
बहुवारं सः अग्नौ, बहुधा जले च पतति।
17:16 अहं तं तव शिष्याणां समीपम् आनयम्, ते तं चिकित्सां कर्तुं न शक्तवन्तः।
17:17 तदा येशुः प्रत्युवाच, हे अविश्वासिनः विकृताः च वंशजः, कथं
अहं भवद्भिः सह चिरं भविष्यामि? कियत्कालं यावत् अहं त्वां दुःखं प्राप्नुयाम्? तं अत्र आनयतु
मम कृते।
17:18 येशुः पिशाचं भर्त्सितवान्; ततः सः तस्मात् बहिः गतः, बालकः च
तस्मात् एव प्रहरात् चिकित्सा अभवत् ।
17:19 ततः शिष्याः येशुं समीपं गत्वा अवदन्, “किमर्थं वयं क्षिप्तुं न शक्तवन्तः
तं बहिः?
17:20 येशुः तान् अवदत् , युष् माकं अविश् वासस् य कारणात् अहं सत्यं वदामि
युष्मान् कथयतु, यदि युष्माकं सर्षपस्य कणिका इव विश्वासः अस्ति तर्हि यूयं वदथ
अयं पर्वतः, अतः तत्र स्थानं प्रति निष्कासय; अपसारयिष्यति च; तथा
न किमपि युष्माकं असम्भवं भविष्यति।
17:21 तथापि एषः प्रकारः न बहिः गच्छति किन्तु प्रार्थनायाः उपवासेन च।
17:22 यदा ते गलीलदेशे निवसन्ति स्म, तदा यीशुः तान् अवदत्, “मनुष्यपुत्रः।”
मनुष्याणां हस्ते द्रोहः भविष्यति।
17:23 ते तं हन्ति, तृतीये दिने सः पुनरुत्थापितः भविष्यति। तथा
ते अतिशयेन दुःखिताः आसन्।
17:24 यदा ते कफरनहूमनगरम् आगत्य करधनं प्राप्तवन्तः
पत्रुसस्य समीपम् आगत्य अवदत्, “किं भवतः स्वामी करं न ददाति?
१७:२५ सः कथयति, आम्। यदा सः गृहं प्रविष्टवान्, तदा यीशुः तं निवारितवान्।
“सिमोन, त्वं किं मन्यसे?” येषां कुर्वन्ति पृथिव्याः राजानः
रीतिं गृह्णाति वा श्रद्धांजलिम्? स्वसन्ततिनां, अपरिचितानाम् वा?
17:26 पत्रुसः तं अवदत्, “परदेशीयानां।” येशुः तम् अवदत् , “तदा ते।”
बालकाः मुक्ताः।
17:27 तथापि वयं तान् अपराधं न कुर्मः, त्वं समुद्रं गच्छ, च...
हुकं क्षिप्य प्रथमं यत् मत्स्यं आगच्छति तत् गृहाण; यदा च त्वं
मुखं उद्घाटितवान्, त्वं धनखण्डं प्राप्स्यसि, यत् गृह्णाति, च
मम त्वदर्थं च तान् ददातु।