मत्ती
16:1 फरीसिनः अपि सदुकीभिः सह आगत्य तस्य प्रलोभनार्थं प्रार्थितवन्तः
स्वर्गात् चिह्नं दर्शयिष्यति इति।
16:2 सः तान् अवदत्, यदा सायं भवति तदा यूयं वदन्ति, भविष्यति
fair weather: आकाशः हि रक्तः अस्ति।
16:3 प्रातःकाले च अद्य दुर्गन्धः भविष्यति, यतः आकाशः रक्तः अस्ति
तथा लोरिंग्। हे पाखण्डिनः, आकाशस्य मुखं ज्ञातुं शक्नुथ; किन्तु
किं युष्माकं कालचिह्नानि न विवेच्य?
16:4 दुष्टा व्यभिचारी च जनः चिह्नं अन्वेषयति; तत्र च भविष्यति
तस्य कृते कोऽपि चिह्नः न दीयते, किन्तु योनासः भविष्यद्वादिना चिह्नम्। सः च प्रस्थितवान्
तान्, प्रस्थिताः च।
16:5 यदा तस्य शिष्याः परे आगत्य विस्मृतवन्तः
रोटिकां ग्रहीतुं ।
16:6 तदा येशुः तान् अवदत् , सावधानाः भवन्तु, खमीरात् सावधानाः च भवन्तु
फरीसीनां सदुकीनां च।
16:7 ते परस्परं तर्कयन्ति स्म, “अस्माभिः गृहीतत्वात् अस्ति।”
न रोटिका।
16:8 येशुः तत् ज्ञात्वा तान् अवदत्, हे अल्पविश्वासिनः, किमर्थम्
यूयं रोटिकां न आनयन्ति इति परस्परं चिन्तयथ?
16:9 किं यूयं न अवगच्छन्ति, पञ्चानां पञ्च रोटिकान् न स्मर्यन्ते
सहस्रं, यूयं कति टोपलाः उद्धृतवन्तः?
16:10 न चतुःसहस्राणां सप्त रोटिकाः, कति टोप्याः च यूयं
गृहीतवान्?
16:11 कथं यूयं न अवगच्छन्ति यत् मया युष्मान् न उक्तम्
रोटिका विषये यूयं फरीसीनां खमीरात् सावधानाः भवेयुः
सदुकीनां च?
16:12 ततः ते अवगच्छन्ति स्म यत् सः तान् खमीरात् सावधानाः न भवेयुः इति
रोटिका, किन्तु फरीसीनां सदुकीनां च उपदेशस्य।
16:13 यदा येशुः कैसरिया-फिलिप्पी-नगरस्य तटं प्राप्तवान् तदा सः स्वस्य पृष्टवान्
शिष्याः कथयन्ति स्म, “अहं मनुष्यपुत्रः इति कः वदन्ति?
16:14 ते अवदन्, केचन वदन्ति यत् त्वं योहनः मज्जनकर्ता असि, केचन एलियाहः। तथा
अन्ये यिर्मयाहः, भविष्यद्वादिषु एकः वा।
16:15 सः तान् अवदत्, यूयं तु कोऽस्मि इति वदन्ति?
16:16 तदा शिमोनः पत्रुसः अवदत्, “त्वं ख्रीष्टः, तस्य पुत्रः असि
जीवित ईश्वर।
16:17 तदा यीशुः तं अवदत्, “सिमोन बर्जोना, त्वं धन्यः असि।
यतः मांसशोणितः भवतः समक्षं न प्रकाशितवान्, किन्तु मम पिता यः
स्वर्गे अस्ति।
16:18 अहं त्वां वदामि यत् त्वं पत्रुसः असि, अस्मिन् शिलायां अहं इच्छामि
मम चर्चं निर्मायताम्; न च नरकद्वाराणि तस्य विरुद्धं विजयं प्राप्नुयुः।
16:19 अहं त्वां स्वर्गराज्यस्य कुञ्जिकाः दास्यामि
यत्किमपि त्वं पृथिव्यां बध्नसि तत् स्वर्गे बद्धं भविष्यति
पृथिव्यां यत्किमपि मुञ्चसि तत् स्वर्गे मुक्तं भविष्यति।
16:20 ततः सः शिष्यान् आज्ञापयत् यत् ते कस्मैचित् सः अस्ति इति न वदन्तु
येशुः ख्रीष्टः।
16:21 ततः परं यीशुः शिष्यान् दर्शयितुं आरब्धवान् यत् सः कथं भवति
यरुशलेमनगरं गत्वा प्राचीनानां प्रमुखानां च बहु दुःखं भोक्तुं अर्हति
याजकाः शास्त्रज्ञाः च हताः भूत्वा तृतीये दिने पुनरुत्थापिताः भवेयुः।
16:22 ततः पत्रुसः तं गृहीत्वा तं भर्त्सयितुं प्रवृत्तः, “दूरे भवतु।”
त्वं भगवन्, एतत् ते न भविष्यति।
16:23 सः तु व्यावृत्तः पतरसम् अवदत्, “शैतान, त्वं मम पृष्ठतः गच्छ, त्वं असि।”
मम अपराधः, यतः त्वं परमेश् वरस् य विषयान् न आस्वादयसि।
ये तु मनुष्याणां भवन्ति।
16:24 तदा यीशुः शिष्यान् अवदत्, “यदि कश्चित् मम पश्चात् आगन्तुं इच्छति तर्हि
सः आत्मनः अस्वीकारं कृत्वा स्वस्य क्रूसम् आदाय मां अनुसृत्य।
16:25 यतः यः कश्चित् स्वप्राणान् रक्षति सः तत् नष्टं करिष्यति, यश्च नष्टं करिष्यति
मम कृते तस्य प्राणः तत् प्राप्स्यति।
16:26 किं हि मनुष्यस्य किं लाभः यदि सः सर्वं जगत् प्राप्य हानिम् अनुभवति
स्वस्य आत्मा? किं वा मनुष्यः स्वात्मनः विनिमयरूपेण दास्यति?
16:27 यतः मनुष्यपुत्रः स्वपितुः महिम्ना स्वपितुः सह आगमिष्यति
स्वर्गदूताः; ततः सः प्रत्येकं मनुष्यस्य कर्मणानुसारं फलं दास्यति।
16:28 अहं युष्मान् सत्यं वदामि, केचन अत्र स्थिताः सन्ति, ये न करिष्यन्ति
मृत्युस्वादं कुर्वन्ति, यावत् ते मनुष्यपुत्रं स्वराज्ये आगच्छन्तं न पश्यन्ति।