मत्ती
15:1 ततः येरुसलेमनगरस्य शास्त्रज्ञाः फरीसिनः च येशुं समीपं आगतवन्तः।
इति वदन् ।
१५:२ तव शिष्याः किमर्थं वृद्धानां परम्परां लङ्घयन्ति? ते हि
रोटिकाभक्षणे तेषां हस्तौ न प्रक्षाल्यताम्।
15:3 किन्तु सः तान् अवदत्, यूयं अपि किमर्थं तस्य उल्लङ्घनं कुर्वन्ति
भवतः परम्परया ईश्वरस्य आज्ञा?
15:4 यतः ईश्वरः आज्ञां दत्तवान् यत्, “तव पितरं मातरं च आदरं कुरु, यश्च
पितरं मातरं वा शापयति, सः मृत्युं म्रियतु।
15:5 यूयं तु वदन्ति, यः कश्चित् पितरं मातरं वा वदेत्, एतत् क
दानम्, येन येन त्वं मया लाभं प्राप्नोषि;
15:6 पितरं मातरं वा मा आदरं कुरुत, सः स्वतन्त्रः भविष्यति। एवं भवद्भिः
भवतः परम्परया ईश्वरस्य आज्ञां निष्प्रभावं कृतवान्।
15:7 हे पाखण्डिनः, यशायाहः युष्माकं विषये सम्यक् भविष्यद्वाणीं कृतवान्।
15:8 एषः जनः मुखेन मम समीपं गत्वा मां सम्मानयति
तेषां अधरं; किन्तु तेषां हृदयं मम दूरम् अस्ति।
15:9 किन्तु ते मां वृथा भजन्ति, आज्ञां सिद्धान्तान् उपदिशन्ति
मनुष्याणां ।
15:10 ततः सः जनसमूहं आहूय तान् अवदत्, “शृणुत, अवगच्छन्तु च।
15:11 यत् मुखं गच्छति तत् मनुष्यम् न दूषयति; किन्तु यत्
मुखात् निर्गच्छति, एतत् मनुष्यम् अशुद्धं करोति।
15:12 ततः तस्य शिष्याः आगत्य तं अवदन्, किं त्वं जानासि यत्...
फरीसिनः एतत् वचनं श्रुत्वा आक्षिप्ताः अभवन्?
15:13 किन्तु सः अवदत्, “सर्वं वनस्पतिं यत् मम स्वर्गीयपितुः नास्ति
रोपितः, मूलभूतः भविष्यति।
१५:१४ अस्तु ते अन्धानां नेतारः अन्धाः भवन्तु। यदि च अन्धाः
अन्धं नेतुम्, उभौ खाते पतितवन्तौ।
15:15 तदा पत्रुसः अवदत्, “अस्माकं कृते एतत् दृष्टान्तं वदतु।”
15:16 तदा यीशुः अवदत्, “किं यूयं अपि अद्यापि अबोधाः सन्ति?
15:17 यत् किमपि मुखेन प्रविशति तत् गच्छति इति यूयं अद्यापि न अवगच्छन्तु
उदरं प्रति बहिः क्षिप्यते?
15:18 किन्तु ये मुखात् निर्गच्छन्ति तानि वस्तूनि निर्गच्छन्ति
हृदयम्u200c; पुरुषं च दूषयन्ति।
15:19 हृदयात् हि दुष्टविचाराः, वधाः, व्यभिचाराः च निर्गच्छन्ति।
व्यभिचारः, चोरीः, मिथ्यासाक्षी, निन्दा च।
15:20 एतानि वस्तूनि मनुष्यस्य दूषणं कुर्वन्ति, किन्तु अप्रक्षालितहस्तैः भोजनं कर्तुं
न मनुष्यम् दूषयति।
15:21 ततः यीशुः ततः गत्वा सोर-सीदोन-देशयोः प्रस्थानम् अकरोत्।
15:22 ततः परं कनानदेशीयः स्त्रियः तस्माद् एव समुद्रतटात् निर्गत्य क्रन्दति स्म
तस्मै कथयत्, हे प्रभो, दाऊदपुत्र, मयि दयां कुरु। मम
कन्या पिशाचेन दुःखदं व्याकुलं भवति।
15:23 किन्तु सः तां एकं वचनं अपि न प्रत्युवाच। तस्य शिष्याः आगत्य तं याचन्ते स्म।
तां प्रेषयतु इति वदन्; सा हि अस्माकं पश्चात् क्रन्दति।
15:24 किन्तु सः अवदत्, अहं न प्रेषितः किन्तु नष्टमेषेभ्यः
इस्राएलस्य गृहम्।
15:25 ततः सा आगत्य तं पूजयति स्म, भगवन्, मम साहाय्यम्।
15:26 किन्तु सः अवदत्, “बालानां रोटिकां ग्रहीतुं न योग्यम्।
श्वभ्यः च क्षिपितुं च।
15:27 सा च अवदत्, सत्यं भगवन्, तथापि श्वाः पतितानां खण्डान् खादन्ति
तेषां स्वामिनः मेजतः।
15:28 तदा यीशुः तां अवदत्, हे नारी, तव विश्वासः महती अस्ति
यथा इच्छसि तथा त्वां प्रति। तस्याः कन्या च स्वस्थः अभवत्
तदेव प्रहरम् ।
15:29 ततः यीशुः ततः प्रस्थाय गलीलसमुद्रस्य समीपम् आगतः।
पर्वतमारुह्य तत्र उपविष्टवान्।
15:30 ततः परं बहुजनाः तस्य समीपम् आगतवन्तः
पङ्गुः, अन्धः, मूकः, अपंगः, अन्ये च बहवः येशुं प्रति तान् पातयत्।
पादौ; सः तान् चिकित्सितवान्।
15:31 मुकान् दृष्ट्वा जनसमूहः आश्चर्यचकितः अभवत्।
अपंगाः स्वस्थाः भवेयुः, पङ्गुः चरितुं, अन्धाः च द्रष्टुं शक्नुवन्ति, ते च
इस्राएलस्य परमेश्वरस्य महिमाम् अकरोत्।
15:32 ततः यीशुः शिष्यान् आहूय अवदत्, “मम दया।”
जनसमूहः, यतः ते इदानीं त्रयः दिवसाः मया सह तिष्ठन्ति, सन्ति च
न किमपि खादितुम्, अहं तान् उपवासं कृत्वा न प्रेषयिष्यामि, मा भूत् ते मूर्च्छिताः भवेयुः
मार्गे ।
15:33 तस्य शिष्याः तम् अवदन्, अस्माकं कुतः एतावता रोटिका भवेयुः
प्रान्तरं यथा एतावता महतीं जनसमूहं पूरयितुं?
15:34 येशुः तान् अवदत् , युष् माकं कति रोटिकाः सन्ति ? ते च अवदन्।
सप्त, कतिपयानि च अल्पानि मत्स्यानि।
15:35 ततः सः जनसमूहं भूमौ उपविष्टुं आज्ञापितवान्।
15:36 सप्त रोटिकाः मत्स्यान् च गृहीत्वा धन्यवादं दत्त्वा भग्नवान्
तान् शिष्यान् शिष्यान् च जनसमूहाय दत्तवान्।
15:37 ते सर्वे खादित्वा तृप्ताः अभवन्, भग्नं च उद्धृतवन्तः
मांसं यत् सप्तपुटं पूर्णं अवशिष्टम् आसीत्।
15:38 ये भक्षयन्ति स्म ते स्त्रियः बालकाः च विहाय चतुःसहस्राणि पुरुषाः आसन्।
15:39 ततः सः जनसमूहं प्रेषयित्वा नौकामारुह्य समुद्रतटेषु आगतः
मगदला इत्यस्य ।