मत्ती
14:1 तस्मिन् समये राज्यपालः हेरोदेः येशुना कीर्तिं श्रुतवान्।
14:2 ततः स्वसेवकान् अवदत्, “एषः योहनः मज्जनकर्ता; स उत्थितः
मृताः; अतः तस्मिन् महाकार्याणि प्रकटितानि भवन्ति।
14:3 यतः हेरोदः योहनं गृहीत्वा बद्ध्वा कारागारे निक्षिप्तवान्
तस्य भ्रातुः फिलिप्पत्न्याः हेरोडियायाः कृते।
14:4 यतः योहनः तं अवदत्, “तस्याः धारणं तव न युक्तम्।”
14:5 यदा सः तं मारयितुम् इच्छति स्म, तदा सः जनसमूहात् भयभीतः अभवत्।
यतः ते तं भविष्यद्वादित्वेन गणयन्ति स्म।
14:6 यदा हेरोदस्य जन्मदिवसः आचरितः तदा हेरोदियायाः कन्या नृत्यं कृतवती
तेषां पुरतः हेरोदः प्रसन्नः अभवत्।
१४:७ ततः सः शपथेन प्रतिज्ञातवान् यत् सा यत् किमपि याचते तत् दास्यामि।
14:8 ततः सा पूर्वमातुः उपदिष्टा अवदत्, “अत्र मां ददातु योहनः।”
चार्जरे बप्तिस्मादातुः शिरः।
14:9 राजा दुःखितः अभवत् तथापि शपथार्थं ये च
मांसे तेन सह उपविष्टवान्, सः तस्याः कृते तत् दातुं आज्ञापितवान्।
14:10 ततः सः प्रेषयित्वा कारागारे योहनस्य शिरः च्छेदितवान्।
14:11 तस्य शिरः एकस्मिन् पात्रे आनीय बालिकायाः कृते दत्तम्, सा च
मातुः समीपम् आनयत्।
14:12 तस्य शिष्याः आगत्य शवम् आदाय दफनम् अकरोत्
येशुं च अवदत्।
14:13 येशुः तत् श्रुत्वा ततः नावेन मरुभूमिं प्रति प्रस्थितवान्
पृथक्, तत् श्रुत्वा जनाः पदातिभिः तं अनुसृत्य गतवन्तः
नगरेभ्यः बहिः ।
14:14 ततः यीशुः निर्गत्य बहुजनसमूहं दृष्ट्वा मनसि भावविह्वलः अभवत्
तेषां प्रति दया, तेषां रोगिणः च चिकित्सां कृतवान्।
14:15 सायंकाले तस्य शिष्याः तस्य समीपम् आगत्य कथयन्ति स्म, “एतत् क
मरुभूमिः, कालः च इदानीं गतः; जनसमूहं दूरं प्रेषयतु इति
ग्रामेषु गत्वा स्वयमेव भोजनं क्रीणन्ति।
14:16 येशुः तान् अवदत् , “तेषां प्रस्थानस्य आवश्यकता नास्ति; तान् भक्षणाय ददातु।
14:17 ते तं वदन्ति, अस्माकं अत्र पञ्च रोटिकाः, मत्स्यद्वयं च अस्ति।
१४:१८ सः अवदत्, तान् अत्र मम समीपम् आनयतु।
14:19 ततः सः जनसमूहं तृणेषु उपविष्टुं आज्ञाप्य तृणानि गृहीतवान्
पञ्च रोटिकाः मत्स्यद्वयं च स्वर्गं पश्यन् आशीर्वादं दत्तवान्।
भङ्क्त्वा शिष्येभ्यः रोटिकान् दत्तवान्, शिष्यान् च
बहुलम् ।
14:20 ते सर्वे खादित्वा तृप्ताः अभवन्, ततः ते खण्डान् उद्धृतवन्तः
तत् द्वादश टोपलं पूर्णं अवशिष्टम्।
14:21 भोजनं कृतवन्तः जनाः स्त्रियः अपि च पञ्चसहस्राणि पुरुषाः आसन्
बालकाः।
14:22 ततः सद्यः येशुः स्वशिष्यान् पोते आरुह्य बाध्यं कृतवान्, ततः...
तस्य पुरतः परं गन्तुं, सः जनसमूहं प्रेषयन्।
14:23 ततः सः जनसमूहं प्रेषयित्वा एकं पर्वतम् आरुह्य गतः
apart to pray: यदा च सायंकालः जातः तदा सः एकः एव तत्र आसीत्।
14:24 किन्तु तत् पोतं समुद्रस्य मध्ये तरङ्गैः क्षिप्तम् आसीत्, यतः...
वायुः विपरीतम् आसीत् ।
14:25 रात्रौ चतुर्थे प्रहरणसमये येशुः तेषां समीपं गतः
समुद्रः ।
14:26 शिष्याः तं समुद्रे गच्छन्तं दृष्ट्वा व्याकुलाः अभवन्।
आत्मा इति वदन्; ते च भयात् क्रन्दन्ति स्म।
14:27 किन्तु तत्क्षणमेव यीशुः तान् उक्तवान्, “सन्निहिताः भवन्तु; इदमस्ति
अहम्u200c; मा बिभेत ।
14:28 तदा पत्रुसः तस्मै अवदत्, “प्रभो, यदि त्वं असि तर्हि मां समीपं आगन्तुं आज्ञापय।”
त्वां जले ।
१४:२९ सः च अवदत् आगच्छतु। यदा पतरसः नावात् बहिः आगतः तदा सः
जले चरति स्म, येशुना समीपं गन्तुं।
14:30 किन्तु सः वायुः कोलाहलं दृष्ट्वा भीतः अभवत्; आरभ्यते च
मज्जतु इति सः आक्रोशितवान्, भगवन्, मां त्राहि इति।
14:31 तत्क्षणमेव यीशुः हस्तं प्रसार्य तं गृहीत्वा अवदत्
तस्मै, हे अल्पश्रद्धे, किमर्थं संशयसि?
14:32 यदा ते नावम् आविश्य वायुः निवृत्तः।
14:33 ततः नावस्थाः आगत्य तं भजन्ति स्म, “क
सत्यं त्वं परमेश् वरस् य पुत्रः असि।
14:34 ततः परं गत्वा ते गेनेसरेतदेशम् आगतवन्तः।
14:35 तस्य विषये ज्ञात्वा ते तत्र प्रस्थाय प्रेषितवन्तः
परितः सर्व्वं देशं सर्व्वं तस्य समीपम् आनयत्
रोगग्रस्तः;
14:36 ततः प्रार्थितवान् यत् ते केवलं तस्य वस्त्रस्य पार्श्वभागं स्पृशन्तु
यावन्तः स्पृष्टाः सम्यक् समग्राः कृताः।