मत्ती
13:1 तस्मिन् एव दिने येशुः गृहात् बहिः गत्वा समुद्रस्य पार्श्वे उपविष्टवान्।
13:2 तस्य समीपं बहुजनाः समागताः, येन सः गतः
नावं कृत्वा उपविष्टवान्; समस्तं जनसमूहं तटे स्थितम्।
13:3 ततः सः तान् दृष्टान्तैः बहुवचनम् अवदत्, पश्य, एकः रोपकः
वपितुं निर्गतवान्;
13:4 यदा सः रोपयति स्म तदा मार्गे केचन बीजानि पतितानि, पक्षिणः च आगताः
तान् भक्षयित्वा च।
13:5 केचन पाषाणस्थानेषु पतितवन्तः, यत्र तेषां बहु पृथिवी नासीत्
तेषां पृथिव्याः गभीरता नासीत् इति कारणतः ते सद्यः एव प्रवृद्धाः अभवन् ।
13:6 यदा सूर्योदयः अभवत् तदा ते तप्ताः अभवन्; यतः च तेषां नासीत्
मूलं, ते शुष्काः अभवन् ।
13:7 केचन कण्टकेषु पतिताः; कण्टकाः प्रफुल्लिताः, तान् गलितवन्तः च।
13:8 अन्ये तु सुभूमौ पतित्वा फलं दत्तवन्तः, केचन अ
शतगुणं, केचित् षष्टिगुणं, केचन त्रिंशत्गुणाः।
13:9 यस्य श्रोतुं कर्णाः सन्ति सः शृणुत।
13:10 ततः शिष्याः आगत्य तं अवदन्, त्वं किमर्थं तान् वदसि
दृष्टान्तेषु?
13:11 सः तान् अवदत् , यतो हि युष्मान् ज्ञानं दत्तम् अस्ति
स्वर्गराज्यस्य रहस्यानि, तेभ्यः तु न दीयते।
13:12 यस्मात् हि यस्य अस्ति, तस्मै दीयते, तस्य अधिकानि च भविष्यति
प्रचुरता, किन्तु यस्य नास्ति, तस्मात् अपि अपहृता भविष्यति
तस्य अस्ति इति।
13:13 अतः अहं तान् दृष्टान्तैः वदामि, यतः ते न पश्यन्ति। तथा
श्रुत्वा न शृण्वन्ति न च अवगच्छन्ति।
13:14 तेषु यशायाहस्य भविष्यद्वाणी सिद्धा भवति यत् श्रवणेन
यूयं श्रोष्यन्ति, न च अवगमिष्यन्ति; दृष्ट्वा यूयं द्रक्ष्यथ, च
न प्रतीक्ष्यति:
13:15 अस्य जनानां हृदयं स्थूलं भवति, तेषां कर्णाः जडाः सन्ति
श्रुत्वा तेषां नेत्राणि च निमीलितानि; मा भूत् कदापि तेषां कृते
चक्षुषा पश्यन्ति श्रोत्रेण च शृण्वन्ति, सह च अवगन्तुं अर्हन्ति
तेषां हृदयं, परिवर्तनीयं च, अहं च तान् चिकित्सां करोमि।
13:16 भवतः नेत्राणि तु धन्याः सन्ति यतः ते पश्यन्ति, भवतः कर्णाः च शृण्वन्ति।
13:17 अहं युष्मान् सत्यं वदामि यत् अनेके भविष्यद्वादिनां धर्मिणां च सन्ति
यूयं यत् पश्यथ तानि द्रष्टुम् इच्छन् अदृष्टवन्तः; इति च
शृणुत यत् शृण्वथ तानि न श्रुतानि।
13:18 अतः यूयं रोपकस्य दृष्टान्तं शृणुत।
13:19 यदा कश्चित् राज्यस्य वचनं श्रुत्वा न अवगच्छति।
तदा दुष्टः आगत्य स्वस्य मध्ये यत् रोपितं तत् गृह्णाति
हृदयम्u200c। एषः एव मार्गपार्श्वे बीजं प्राप्तवान्।
13:20 किन्तु यः बीजं पाषाणस्थानेषु गृहीतवान्, सः एव सः
वचनं शृणोति, आनन्देन तत् गृह्णाति;
13:21 तथापि सः स्वयमेव मूलं न धारयति, किन्तु किञ्चित्कालं यावत् स्थास्यति, कदा
क्लेशः वा उत्पीडनं वा वचनस्य कारणेन उत्पद्यते, येन सः अस्ति
आक्षिप्तः ।
13:22 यः कण्टकेषु बीजं प्राप्तवान् सः एव वचनं शृणोति।
संसारपरिचर्या च धनस्य वञ्चना च गलाघोषयति
वचनं, स च निष्फलं भवति।
13:23 किन्तु यः सुभूमौ बीजं स्वीकृतवान् सः एव शृणोति
वचनं, तत् च अवगच्छति; यदपि फलं ददाति, जनयति च
अग्रे केचन शतगुणाः, केचन षष्टिः, केचन त्रिंशत्।
13:24 अन्यत् दृष्टान्तं तेभ्यः उक्तवान् यत् स्वर्गराज्यम् अस्ति
यः मनुष्यः स्वक्षेत्रे उत्तमं बीजं रोपयति स्म, तस्य उपमा।
13:25 किन्तु मनुष्याः सुप्ताः आसन् तदा तस्य शत्रुः आगत्य गोधूमेषु तृणानि वपितवान्,...
तस्य मार्गं गतः।
13:26 किन्तु यदा कटिः प्रफुल्लितः फलं च प्राप्नोत् तदा तदा प्रादुर्भूतः
तृणानि अपि ।
13:27 ततः गृहस्थस्य दासाः आगत्य तं अवदन्, हे महोदय, अकरोत्
न त्वं स्वक्षेत्रे उत्तमं बीजं वपसि? ततः कुतः तृणम् अभवत्?
13:28 सः तान् अवदत्, शत्रुः एतत् कृतवान्। दासाः तम् अवदन्।
तर्हि किं त्वं तान् सङ्गृहीतुं गच्छामः?
13:29 सः तु अवदत्, न; मा भूत् यदा यूयं तृणानि सङ्गृह्य तृणानि अपि मूलं निष्पादयथ
तेषां सह गोधूमः।
13:30 यावत् फलानां कटनीपर्यन्तं द्वयमपि एकत्र वर्धताम्, फलानां कटनीकाले च अहं
कटनकर्तृभ्यः वक्ष्यति, यूयं प्रथमं तृणानि सङ्गृह्य बध्नीत
तान् दग्धुं पुटैः, किन्तु गोधूमं मम कोष्ठे सङ्गृह्यताम्।
13:31 अन्यत् दृष्टान्तं तेभ्यः उक्तवान् यत् स्वर्गराज्यम् अस्ति
यथा सर्षपस्य कणिका, यत् मनुष्यः आदाय स्वस्य मध्ये रोपितवान्
क्षेत्रम्u200c:
13:32 यः खलु सर्वबीजानां लघुः, यदा तु वर्धते तदा सः एव
ओषधीषु महत्तमः, वृक्षः च भवति, यथा वायुपक्षिणः
आगत्य तस्य शाखासु निवसन्तु।
13:33 सः तान् अन्यत् दृष्टान्तम् अवदत्; स्वर्गराज्यं सदृशम्
खमीरं यत् स्त्रियाः आदाय त्रिमात्रायां पिष्टे निगूहति स्म, यावत्...
समग्रं खमीरयुक्तम् आसीत्।
13:34 एतानि सर्वाणि वचनानि येशुः जनसमूहं प्रति दृष्टान्तैः उक्तवान्; विना च
तेभ्यः दृष्टान्तं न उक्तवान्।
13:35 यथा भविष्यद्वादिना उक्तं यत् अहं
दृष्टान्तैः मम मुखं उद्घाटयिष्यति; रक्षितानि वस्तूनि अहं वदिष्यामि
जगतः आधारात् गुप्तम्।
13:36 ततः यीशुः जनसमूहं प्रेषयित्वा गृहं प्रविष्टवान्
शिष्याः तस्य समीपं आगत्य अवदन्, “अस्माकं दृष्टान्तं कथयतु।”
क्षेत्रस्य तृणानि ।
13:37 सः तान् अवदत् , यः सुबीजं रोपयति सः पुत्रः एव
मनुष्यस्य;
१३ - ३८ क्षेत्रम् एव जगत्; सुबीजाः राज्यस्य सन्तानाः सन्ति;
तृणानि तु दुष्टस्य सन्तानानि सन्ति;
13:39 यः शत्रुः तान् वपितवान् सः पिशाचः; फलानां समाप्तिः भवति
विश्वम्u200c; कटनकर्ताश्च दूताः।
१३:४० यथा तृणानि सङ्गृह्य अग्नौ दह्यन्ते; तथा भविष्यति
अस्य जगतः अन्ते भवतु।
13:41 मनुष्यपुत्रः स्वदूतान् प्रेषयिष्यति, ते च बहिः समागमिष्यन्ति
तस्य राज्यं सर्व्वं अपराधिनं अधर्मं च;
13:42 तान् अग्निभट्ट्यां क्षिपयिष्यति, तत्र विलापः भविष्यति
दन्तकृच्छ्रनम् ।
13:43 तदा धर्मिणः सूर्य इव प्रकाशन्ते स्वराज्ये
पिता। यस्य श्रोतुं कर्णाः सन्ति, सः शृणुत।
13:44 पुनः स्वर्गराज्यं क्षेत्रे निगूढनिधिसदृशम् अस्ति; the
यत् मनुष्यः लब्ध्वा निगूहति, तदनन्देन च गच्छति
सर्वं विक्रीय तत् क्षेत्रं क्रीणाति।
13:45 पुनः स्वर्गराज्यं वणिक् इव सद्विवेचने
मौक्तिकाः : १.
13:46 सः एकं बहुमूल्यं मौक्तिकं प्राप्य तत् सर्वं विक्रीतवान्
तस्य आसीत्, क्रीतवन् च।
13:47 पुनः स्वर्गराज्यं जालवत्, यत् क्षिप्तम् आसीत्
समुद्रः, सर्वविधसङ्गृहीताः च।
13:48 यत् पूर्णं जातं तदा ते तीरं आकृष्य उपविश्य सङ्गृहीतवन्तः
भद्रं पात्रेषु, दुष्टं तु क्षिपतु।
13:49 जगतः अन्ते अपि तथैव भविष्यति, स्वर्गदूताः बहिः आगमिष्यन्ति, च
दुष्टान् धार्मिकाणां मध्ये विच्छिन्दतु,
13:50 तान् अग्निभट्ट्यां क्षिपयिष्यति, तत्र विलापः भविष्यति
दन्तकृच्छ्रनम् ।
13:51 येशुः तान् अवदत् , “किं यूयं एतानि सर्वाणि अवगताः? वदन्ति
तस्मै, आम्, भगवन्।
13:52 ततः सः तान् अवदत्, अतः प्रत्येकः शास्त्रज्ञः यः उपदिष्टः भवति
स्वर्गराज्यं गृहस्थस्य मनुष्यस्य सदृशं यत्
स्वस्य निधितः नवीनं पुरातनं च वस्तूनि बहिः आनयति।
13:53 यदा येशुः एतानि दृष्टान्तानि समाप्तवान् तदा सः
ततः प्रस्थितः ।
13:54 यदा सः स्वदेशम् आगत्य तान् स्वदेशे उपदिशति स्म
सभागृहं यावत् ते विस्मिताः भूत्वा उक्तवन्तः, “कुतः प्राप्तः।”
अयं मनुष्यः एषा प्रज्ञा, एतानि च पराक्रमाणि?
१३ - ५५ - किम् एषः काष्ठकारस्य पुत्रः न अस्ति । किं तस्य माता मरियम इति न कथ्यते? तस्य च
भ्रातरः याकूबः योसेस् च शिमोनः यहूदाः च?
13:56 तस्य भगिन्यः च किं न सर्वे अस्माभिः सह? कुतः तर्हि अयं मनुष्यः सर्वः
एतानि वस्तूनि?
13:57 ते च तस्मिन् आक्षिप्ताः अभवन् । येशुः तान् अवदत् , “भविष्यद्वादिः अस्ति।”
न मानरहितं स्वदेशे स्वगृहे च विहाय।
13:58 तेषां अविश्वासात् सः तत्र बहवः पराक्रमाः न अकरोत्।